< ULukha 3 >

1 Kwathi ngomnyaka wetshumi lanhlanu wokubusa kukaTiberiyosi uKesari, uPontiyusi Pilatu engumbusi weJudiya, loHerodi engumtetrarki weGalili, loFiliphu umfowabo engumtetrarki weIturiya lelizweni iTrakoniti, loLisaniya engumtetrarki weAbilene,
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
2 uAnasi loKayafasi bengabapristi abakhulu, ilizwi likaNkulunkulu lafika kuJohane indodana kaZakariya enkangala.
hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
3 Wasesiza esigabeni sonke seJordani esizingelezeleyo, etshumayela ubhabhathizo lokuphenduka kube yikuthethelelwa kwezono;
sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
4 njengokulotshiweyo egwalweni lwamazwi kaIsaya umprofethi, ukuthi: Ilizwi lomemezayo enkangala lithi: Lungisani indlela yeNkosi; qondisani indledlana zayo.
yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 Sonke isigodi sizagqitshwa, layo yonke intaba loqaqa kuzakwehliswa; njalo kuzaqondiswa amazombazombe, lamaxhakaxhaka ezindlela azalungiswa;
kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
6 layo yonke inyama izabona usindiso lukaNkulunkulu.
īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
7 Ngakho wathi emaxukwini aphumela ukubhabhathizwa nguye: Nzalo yezinyoka, ngubani olixwayise ukubalekela ulaka oluzayo?
yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
8 Ngakho thelani izithelo ezifanele ukuphenduka; njalo lingaqali ukuthi phakathi kwenu: SiloAbrahama ongubaba wethu; ngoba ngithi kini: UNkulunkulu ulamandla okumvusela uAbrahama abantwana kulamatshe.
tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
9 Lakhathesi lehloka selibekiwe empandeni zezihlahla; ngakho sonke isihlahla esingatheli isithelo esihle siyaganyulwa siphoselwe emlilweni.
aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
10 Amaxuku asembuza, athi: Pho thina sizakwenzani?
tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 Wasephendula wathi kubo: Olezembatho ezimbili, kamuphe ongelaso; lolokudla kenze njalo.
tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
12 Kwasekufika labathelisi ukuze babhabhathizwe, basebesithi kuye: Mfundisi, sizakwenzani?
tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
13 Wasesithi kubo: Lingabizi okwedlula elikumiselweyo.
tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
14 Lamabutho lawo ambuza, athi: Thina-ke sizakwenzani? Wasesithi kuwo: Lingenzi udlakela emuntwini, njalo lingacali ngamanga; njalo yeneliswani yimivuzo yenu.
anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
15 Kwathi abantu belindile, futhi bonke bezibuza enhliziyweni zabo ngoJohane, ukuthi kambe yena angaba enguKristu,
aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
16 uJohane waphendula, esithi kubo bonke: Mina-ke ngilibhabhathiza ngamanzi; kodwa uyeza olamandla kulami, engingafanele ukuthukulula umchilo wamanyathela akhe; yena uzalibhabhathiza ngoMoya oNgcwele langomlilo;
tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
17 okhomane lwakhe lokwela lusesandleni sakhe, njalo uzahlambululisisa isibuya sakhe, abesebuthela amabele esiphaleni sakhe, kodwa amakhoba uzawatshisa ngomlilo ongacitshekiyo.
aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Langokulaya ngezinye izinto ezinengi, watshumayela ivangeli ebantwini.
yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
19 Kodwa uHerodi umtetrarki, owayesolwe nguye ngoHerodiyasi umkaFiliphu umfowabo, langakho konke okubi ayekwenzile uHerodi,
aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
20 wengezelela lalokhu phezu kwakho konke, ukuthi wamvalela uJohane entolongweni.
yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
21 Kwasekusithi sebebhabhathiziwe bonke abantu, laye uJesu esebhabhathiziwe, ekhuleka, izulu lavulwa,
itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 uMoya oyiNgcwele wasesehlela phezu kwakhe elesimo somzimba onjengowejuba, lelizwi lavela ezulwini, lisithi: Wena uyiNdodana yami ethandekayo, ngithokoza ngawe.
tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
23 Yena uJesu waseqala ukuba leminyaka engaba ngamatshumi amathathu, yena (njengokwakunakanwa) eyindodana kaJosefa, kaEli,
tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
24 kaMathati, kaLevi, kaMeliki, kaJanayi, kaJosefa,
yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
25 kaMatathiya, kaAmosi, kaNahume, kaEseli, kaNagayi,
yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
26 kaMahati, kaMatathiya, kaSemeyi, kaJosefa, kaJuda,
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 kaJohana, kaResa, kaZerubhabheli, kaSalatiyeli, kaNeri,
yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
28 kaMeliki, kaAdi, kaKosamu, kaElimodamu, kaEri,
nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
29 kaJose, kaEliyezeri, kaJorima, kaMathati, kaLevi,
ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
30 kaSimeyoni, kaJuda, kaJosefa, kaJonanu, kaEliyakhimi,
lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 kaMeleya, kaMena, kaMathata, kaNathani, kaDavida,
iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 kaJese, kaObedi, kaBowosi, kaSalimoni, kaNashoni,
dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
33 kaAminadaba, kaAramu, kaEsiromu, kaFaresi, kaJuda,
nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
34 kaJakobe, kaIsaka, kaAbrahama, kaThara, kaNahori,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
35 kaSarugi, kaRagawu, kaFaleki, kaEberi, kaSala,
nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
36 kaKayinani, kaArpakishadi, kaShemu, kaNowe, kaLameki,
śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
37 kaMethusala, kaEnoki, kaJaredi, kaMaleleyeli, kaKayinani,
lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
38 kaEnosi, kaSeti, kaAdamu, kaNkulunkulu.
kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|

< ULukha 3 >