< UJohane 6 >
1 Emva kwalezizinto uJesu wasuka waya ngaphetsheya kolwandle lweGalili, lweTiberiyasi.
tataḥ paraṁ yīśu rgālīl pradēśīyasya tiviriyānāmnaḥ sindhōḥ pāraṁ gatavān|
2 Laselimlandela ixuku elikhulu, ngoba babebone izibonakaliso zakhe azenza kulabo abagulayo.
tatō vyādhimallōkasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dr̥ṣṭvā bahavō janāstatpaścād agacchan|
3 UJesu wasesenyukela entabeni, wahlala phansi khona labafundi bakhe.
tatō yīśuḥ parvvatamāruhya tatra śiṣyaiḥ sākam|
4 Iphasika, umkhosi wamaJuda, laselisondele.
tasmin samaya nistārōtsavanāmni yihūdīyānāma utsava upasthitē
5 Kwathi uJesu ephakamisa amehlo, wasebona ixuku elikhulu lisiza kuye, wathi kuFiliphu: Sizathenga ngaphi izinkwa, ukuze laba badle?
yīśu rnētrē uttōlya bahulōkān svasamīpāgatān vilōkya philipaṁ pr̥ṣṭavān ētēṣāṁ bhōjanāya bhōjadravyāṇi vayaṁ kutra krētuṁ śakrumaḥ?
6 Njalo watsho lokhu emhlola, ngoba yena wayekwazi azakwenza.
vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|
7 UFiliphu wamphendula wathi: Izinkwa zabodenariyo abangamakhulu amabili zingebanele, ukuthi wonke ngamunye wabo azuze ingcosana.
philipaḥ pratyavōcat ētēṣām ēkaikō yadyalpam alpaṁ prāpnōti tarhi mudrāpādadviśatēna krītapūpā api nyūnā bhaviṣyanti|
8 Omunye wabafundi bakhe, uAndreya umfowabo kaSimoni Petro, wathi kuye:
śimōn pitarasya bhrātā āndriyākhyaḥ śiṣyāṇāmēkō vyāhr̥tavān
9 Kukhona umfanyana lapha, olezinkwa ezinhlanu zebhali lenhlanzana ezimbili; kodwa ziyini kwabanengi kangaka?
atra kasyacid bālakasya samīpē pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lōkānāṁ ētāvātāṁ madhyē taiḥ kiṁ bhaviṣyati?
10 Kodwa uJesu wathi: Hlalisani abantu phansi. Kwakukhona utshani obunengi kuleyondawo. Ngakho amadoda ahlala phansi inani lawo lalingaba zinkulungwane ezinhlanu.
paścād yīśuravadat lōkānupavēśayata tatra bahuyavasasattvāt pañcasahastrēbhyō nyūnā adhikā vā puruṣā bhūmyām upāviśan|
11 UJesu wasezithatha izinkwa, esebongile wazinika abafundi, labafundi kulabo ababehlezi phansi; ngokunjalo lenhlanzana ngangokufuna kwabo.
tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|
12 Bathi sebesuthi, wathi kubafundi bakhe: Buthani imvuthu eziseleyo, ukuze kungachitheki lutho.
tēṣu tr̥ptēṣu sa tānavōcad ētēṣāṁ kiñcidapi yathā nāpacīyatē tathā sarvvāṇyavaśiṣṭāni saṁgr̥hlīta|
13 Basebebutha, bagcwalisa izitsha ezilitshumi lambili ngemvuthu zezinkwa ezinhlanu zebhali, ezasalayo kulabo abadlayo.
tataḥ sarvvēṣāṁ bhōjanāt paraṁ tē tēṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgr̥hya dvādaśaḍallakān apūrayan|
14 Kwathi lababantu bebona isimangaliso asenzileyo uJesu, bathi: Ngeqiniso lo nguye umProfethi omele ukuza emhlabeni.
aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|
15 Kwathi uJesu esazi ukuthi bazakuza bambambe ngamandla, ukumbeka abe yinkosi, wabuyela futhi entabeni yena eyedwa.
ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān|
16 Sekuhlwile, abafundi bakhe behlela elwandle,
sāyaṁkāla upasthitē śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17 sebengenile emkhunjini, beza ngaphetsheya kolwandle ukuya eKapenawume. Kwasekumnyama, uJesu wayengafikanga kubo.
tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat|
18 Lwaseluvuka ulwandle ngoba umoya olamandla wawuvunguza.
tadā prabalapavanavahanāt sāgarē mahātaraṅgō bhavitum ārēbhē|
19 Sebegwedlile amastadiyu angaba ngamatshumi amabili lanhlanu kumbe amatshumi amathathu, babona uJesu ehamba phezu kolwandle, esondela emkhunjini; basebesethuka.
tatastē vāhayitvā dvitrān krōśān gatāḥ paścād yīśuṁ jaladhērupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilōkya trāsayuktā abhavan
20 Kodwa wathi kubo: Yimi, lingesabi.
kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21 Basebevuma ukumemukela emkhunjini; njalo wahle wafika umkhumbi elizweni ababesiya kilo.
tadā tē taṁ svairaṁ nāvi gr̥hītavantaḥ tadā tatkṣaṇād uddiṣṭasthānē naurupāsthāt|
22 Kusisa ixuku elalimi ngaphetsheya kolwandle, libona ukuthi kwakungela lamunye umkolo lapho ngaphandle kwalowo ababengene kuwo abafundi bakhe, lokuthi uJesu wayengangenanga emkolweni labafundi bakhe, kodwa abafundi bakhe babehambe bodwa,
yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthānē nāsīt tatō yīśuḥ śiṣyaiḥ sākaṁ nāgamat kēvalāḥ śiṣyā agaman ētat pārasthā lōkā jñātavantaḥ|
23 kodwa eminye imikolo evela eTiberiyasi yafika eduze lendawo lapho ababedle khona isinkwa, emva kokuthi iNkosi isibongile;
kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24 ngakho ixuku selibonile ukuthi uJesu wayengekho lapho loba abafundi bakhe, bangena labo emikhunjini, bafika eKapenawume, bedinga uJesu.
yīśustatra nāsti śiṣyā api tatra nā santi lōkā iti vijñāya yīśuṁ gavēṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25 Bathi sebemtholile ngaphetsheya kolwandle, bathi kuye: Rabi, ufike nini lapha?
tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat?
26 UJesu wabaphendula wathi: Ngiqinisile, ngiqinisile, ngithi kini: Liyangidinga, kungeyisikho ukuthi labona izibonakaliso, kodwa ngoba ladla izinkwa lasutha.
tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha|
27 Lingasebenzeli ukudla okuphelayo, kodwa ukudla okuhlala kuze kube yimpilo elaphakade, ezalinika khona iNdodana yomuntu; ngoba yena uNkulunkulu uYise umphawulile. (aiōnios )
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios )
28 Basebesithi kuye: Sizakwenzani, ukuze senze imisebenzi kaNkulunkulu?
tadā tē'pr̥cchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29 UJesu waphendula wathi kubo: Lo ngumsebenzi kaNkulunkulu, ukuze likholwe kulowo yena amthumileyo.
tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30 Ngakho bathi kuye: Pho wena wenza isibonakaliso bani, ukuze sibone sikholwe kuwe? Usebenzani?
tadā tē vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddr̥ṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kr̥taṁ?
31 Obaba bethu badla imana enkangala, njengokulotshiweyo ukuthi: Wabanika isinkwa esivela ezulwini ukuthi badle.
asmākaṁ pūrvvapuruṣā mahāprāntarē mānnāṁ bhōkttuṁ prāpuḥ yathā lipirāstē| svargīyāṇi tu bhakṣyāṇi pradadau paramēśvaraḥ|
32 UJesu wasesithi kubo: Ngiqinisile, ngiqinisile, ngithi kini: UMozisi kalinikanga isinkwa esivela ezulwini; kodwa uBaba ulinika isinkwa soqobo esivela ezulwini.
tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
33 Ngoba isinkwa sikaNkulunkulu singuye owehla evela ezulwini esinika impilo emhlabeni.
yaḥ svargādavaruhya jagatē jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
34 Basebesithi kuye: Nkosi, sinike lesosinkwa njalonjalo.
tadā tē prāvōcan hē prabhō bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
35 UJesu wasesithi kubo: Mina ngiyisinkwa sempilo; lowo oza kimi, kasoze alambe; lalowo okholwa kimi, kasoze ome lakanye.
yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|
36 Kodwa ngithe kini: Lani lingibonile, kodwa kalikholwa.
māṁ dr̥ṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavōcaṁ|
37 Bonke uBaba anginika bona bazakuza kimi; lozayo kimi angisoze ngimxotshele phandle.
pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|
38 Ngoba ngehlile ezulwini, hatshi ukuthi ngenze intando yami, kodwa intando yalowo ongithumileyo.
nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi|
39 Lalokhu kuyintando kaBaba ongithumileyo, ukuze konke anginike khona, ngingalahlekelwa lutho kikho, kodwa ngikuvuse ngosuku lokucina.
sa yān yān lōkān mahyamadadāt tēṣāmēkamapi na hārayitvā śēṣadinē sarvvānaham utthāpayāmi idaṁ matprērayituḥ piturabhimataṁ|
40 Lalokhu kuyintando yongithumileyo, ukuthi wonke obona iNdodana njalo akholwe kuyo, abe lempilo elaphakade, njalo mina ngizamvusa ngosuku lokucina. (aiōnios )
yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ| (aiōnios )
41 Ngalokho amaJuda akhonona ngaye, ngoba wathi: Mina ngiyisinkwa esehla sivela ezulwini.
tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē
42 Athi-ke: Lo kayisuye yini uJesu indodana kaJosefa, uyise lonina thina esibaziyo? Pho yena utsho njani, ukuthi: Ngehle ngivela ezulwini?
yūṣaphaḥ putrō yīśu ryasya mātāpitarau vayaṁ jānīma ēṣa kiṁ saēva na? tarhi svargād avārōham iti vākyaṁ kathaṁ vaktti?
43 UJesu wasephendula wathi kuwo: Lingakhononi phakathi kwenu.
tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
44 Kakho ongeza kimi, ngaphandle kokuthi uBaba ongithumileyo amdonse, njalo mina ngizamvusa ngosuku lokucina.
matprērakēṇa pitrā nākr̥ṣṭaḥ kōpi janō mamāntikam āyātuṁ na śaknōti kintvāgataṁ janaṁ caramē'hni prōtthāpayiṣyāmi|
45 Kulotshiwe kubaprofethiukuthi: Njalo bonke bazafundiswa nguNkulunkulu. Ngakho wonke ozwileyo ngoBaba wafunda, uyeza kimi.
tē sarvva īśvarēṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ granthēṣu lipiritthamāstē atō yaḥ kaścit pituḥ sakāśāt śrutvā śikṣatē sa ēva mama samīpam āgamiṣyati|
46 Kayisikho ukuthi ukhona obone uBaba, ngaphandle kwakhe ovela kuNkulunkulu, yena umbonile uBaba.
ya īśvarād ajāyata taṁ vinā kōpi manuṣyō janakaṁ nādarśat kēvalaḥ saēva tātam adrākṣīt|
47 Ngiqinisile, ngiqinisile, ngithi kini: Okholwayo kimi, ulempilo elaphakade. (aiōnios )
ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti| (aiōnios )
48 Mina ngiyisinkwa sempilo.
ahamēva tajjīvanabhakṣyaṁ|
49 Oyihlo badla imana enkangala, futhi bafa;
yuṣmākaṁ pūrvvapuruṣā mahāprāntarē mannābhakṣyaṁ bhūkttāpi mr̥tāḥ
50 lesi yisinkwa esehla sivela ezulwini, ukuze umuntu adle okwaso angafi.
kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅkttē tarhi sa na mriyatē|
51 Mina ngiyisinkwa esiphilayo, esehla sivela ezulwini; uba umuntu esidla lesisinkwa, uzaphila ephakadeni. Njalo lesinkwa mina engizasinika, siyinyama yami, mina engizayinikela impilo yomhlaba. (aiōn )
yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam| (aiōn )
52 AmaJuda asephikisana esithi: Lo angasinika njani inyama yakhe siyidle?
tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārēbhirē ēṣa bhōjanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?
53 Ngakho uJesu wathi kuwo: Ngiqinisile, ngiqinisile, ngithi kini: Ngaphandle kokuthi lidle inyama yeNdodana yomuntu linathe igazi layo, kalilampilo phakathi kwenu.
tadā yīśustān āvōcad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣē yuṣmābhi rna bhukttē tasya rudhirē ca na pītē jīvanēna sārddhaṁ yuṣmākaṁ sambandhō nāsti|
54 Odla inyama yami anathe igazi lami, ulempilo elaphakade, njalo mina ngizamvusa ngosuku lokucina. (aiōnios )
yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi| (aiōnios )
55 Ngoba inyama yami iyikudla oqotho, legazi lami lingokunathwayo oqotho.
yatō madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śōṇitaṁ paramaṁ pēyaṁ|
56 Odla inyama yami anathe igazi lami, uhlala kimi, lami kuye.
yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|
57 Njengalokhu uBaba ophilayo engithumile, lami ngiphila ngoBaba; ngakho ongidlayo, laye uzaphila ngami.
matprērayitrā jīvatā tātēna yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sōpi mayā jīviṣyati|
58 Lesi yisinkwa esehla sivela ezulwini; akunjengaboyihlo abadla imana, sebafa; odla lesisinkwa, uzaphila okulaphakade. (aiōn )
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati| (aiōn )
59 Watsho lezizinto esinagogeni efundisa eKapenawume.
yadā kapharnāhūm puryyāṁ bhajanagēhē upādiśat tadā kathā ētā akathayat|
60 Kwathi abanengi kubafundi bakhe besizwa bathi: Lilukhuni lelilizwi; ngubani ongalizwa?
tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?
61 Kodwa uJesu esazi phakathi kwakhe ukuthi abafundi bakhe bayasola ngalokhu, wathi kubo: Lokhu kuyalikhuba yini?
kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacittē vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?
62 Pho, lizathini uba libona iNdodana yomuntu isenyukela lapho eyayikhona kuqala?
yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?
63 KunguMoya ophilisayo, inyama kayisizi lutho; amazwi mina engiwakhuluma kini, angumoya njalo ayimpilo.
ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|
64 Kodwa bakhona abanye kini abangakholwayo. Ngoba uJesu wayekwazi kusukela ekuqaleni, ukuthi ngobani abangakholwayo, lokuthi ngubani ozamnikela.
kintu yuṣmākaṁ madhyē kēcana aviśvāsinaḥ santi kē kē na viśvasanti kō vā taṁ parakarēṣu samarpayiṣyati tān yīśurāprathamād vētti|
65 Wasesithi: Kungenxa yalokhu ngithe kini: Kakho ongeza kimi, ngaphandle kokuthi ekunikwe nguBaba.
aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti|
66 Kusukela lapho abanengi babafundi bakhe babuyela emuva, kababe besahamba laye.
tatkālē'nēkē śiṣyā vyāghuṭya tēna sārddhaṁ puna rnāgacchan|
67 UJesu wasesithi kwabalitshumi lambili: Lani lithanda ukuzihambela yini?
tadā yīśu rdvādaśaśiṣyān ukttavān yūyamapi kiṁ yāsyatha?
68 USimoni Petro wasemphendula wathi: Nkosi, sizakuya kubani? Amazwi empilo elaphakade akuwe, (aiōnios )
tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios )
69 njalo thina siyakholwa, sesisazi ukuthi wena unguKristu iNdodana kaNkulunkulu ophilayo.
anantajīvanadāyinyō yāḥ kathāstāstavaiva| bhavān amarēśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|
70 UJesu wabaphendula wathi: Mina kangilikhethanga yini lina abalitshumi lambili, kodwa omunye wenu ungudiyabhola?
tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē|
71 Wayekhuluma ngoJudasi Iskariyothi kaSimoni; ngoba nguye owayezamnikela, engomunye wabalitshumi lambili.
imāṁ kathaṁ sa śimōnaḥ putram īṣkarīyōtīyaṁ yihūdām uddiśya kathitavān yatō dvādaśānāṁ madhyē gaṇitaḥ sa taṁ parakarēṣu samarpayiṣyati|