< UJohane 21 >
1 Emva kwalezizinto uJesu wabuya wazibonakalisa kubafundi elwandle lweTiberiyasi; njalo wazibonakalisa ngalindlela.
tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam|
2 Babendawonye oSimoni Petro, loTomasi othiwa nguDidimusi, loNathaniyeli oweKana yeGalili, lamadodana kaZebediya, labanye ababili babafundi bakhe.
śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi|
3 USimoni Petro wathi kubo: Ngiyagola inhlanzi. Bathi kuye: Lathi sizahamba lawe. Basebephuma bahle bangena emkhunjini, kodwa ngalobobusuku kababambanga lutho.
tatastē vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā tē bahirgatāḥ santaḥ kṣipraṁ nāvam ārōhan kintu tasyāṁ rajanyām ēkamapi na prāpnuvan|
4 Kwathi sekusemadabukakusa uJesu wema ekhunjini; kodwa abafundi babengazi ukuthi nguJesu.
prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 Ngakho uJesu wathi kubo: Bantwana, lilokudla yini? Bamphendula bathi: Hatshi.
tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|
6 Wasesithi kubo: Phosani imbule ehlangothini lokunene lomkhumbi, njalo lizathola. Basebephosa, njalo babengaselakho ukulidonsa ngenxa yobunengi benhlanzi.
tadā sō'vadat naukāyā dakṣiṇapārśvē jālaṁ nikṣipata tatō lapsyadhvē, tasmāt tai rnikṣiptē jālē matsyā ētāvantō'patan yēna tē jālamākr̥ṣya nōttōlayituṁ śaktāḥ|
7 Ngakho lowomfundi uJesu ayemthanda wathi kuPetro: YiNkosi. USimoni Petro, esezwile ukuthi yiNkosi, wagqoka isembatho (ngoba wayenqunu), waseziphosela olwandle.
tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 Kodwa abanye abafundi beza ngomkolo, bedonsa imbule lenhlanzi, ngoba babengekhatshana lomhlabathi, kodwa kungaba zingalo ezingamakhulu amabili.
aparē śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan tē kūlād atidūrē nāsan dviśatahastēbhyō dūra āsan ityanumīyatē|
9 Kwathi sebekhuphukele emhlabathini, babona umlilo wamalahle khona, lenhlanzi zibekwe phezu kwawo, lesinkwa.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dr̥ṣṭāḥ|
10 UJesu wathi kubo: Lethani ezinye zezinhlanzi elisanda kuzibamba.
tatō yīśurakathayad yān matsyān adharata tēṣāṁ katipayān ānayata|
11 USimoni Petro wasekhwela, wahudulela imbule emhlabathini, ligcwele inhlanzi ezinkulu, ikhulu lamatshumi amahlanu lantathu; njalo lanxa zazinengi kangaka, imbule kalidabukanga.
ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 UJesu wathi kubo: Wozani lidle. Kodwa kakho kubafundi owaba lesibindi sokumbuza ukuthi: Ungubani wena? besazi ukuthi yiNkosi.
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 UJesu wasesiza, wathatha isinkwa, wabanika, lenhlanzi ngokufananayo.
tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat|
14 Lokhu sekungokwesithathu uJesu ebonakaliswa kubafundi, esevukile kwabafileyo.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|
15 Sebedlile, uJesu wathi kuSimoni Petro: Simoni kaJona, uyangithanda kulalaba yini? Wathi kuye: Yebo Nkosi; wena uyazi ukuthi ngiyakuthanda. Wathi kuye: Phana amawundlu ami ukudla.
bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|
16 Wabuya wathi kuye ngokwesibili: Simoni kaJona, uyangithanda yini? Wathi kuye: Yebo Nkosi, wena uyazi ukuthi ngiyakuthanda. Wathi kuye: Yelusa izimvu zami.
tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya|
17 Wathi kuye ngokwesithathu: Simoni kaJona, uyangithanda yini? UPetro wadabuka ngoba wathi kuye ngokwesithathu: Uyangithanda yini? Wasesithi kuye: Nkosi, wena uyakwazi konke; wena uyakwazi ukuthi ngiyakuthanda. UJesu wathi kuye: Phana izimvu zami ukudla.
paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|
18 Ngiqinisile, ngiqinisile, ngithi kuwe: Usemutsha, wawuzibhinca, uhamba lapho othanda khona; kodwa nxa usumdala, uzakwelula izandla zakho, omunye abesekubopha, akuse lapho ongathandi khona.
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati|
19 Lalokhu wakutsho, etshengisa indlela yokufa ayezadumisa uNkulunkulu ngayo. Esetshilo lokhu wathi kuye: Ngilandela.
phalataḥ kīdr̥śēna maraṇēna sa īśvarasya mahimānaṁ prakāśayiṣyati tad bōdhayituṁ sa iti vākyaṁ prōktavān| ityuktē sati sa tamavōcat mama paścād āgaccha|
20 UPetro etshibilika wabona umfundi uJesu amthandayo elandela, yena futhi owayeyeme esifubeni sakhe ekudleni kwantambama wathi: Nkosi, ngubani ozakunikela?
yō janō rātrikālē yīśō rvakṣō'valambya, hē prabhō kō bhavantaṁ parakarēṣu samarpayiṣyatīti vākyaṁ pr̥ṣṭavān, taṁ yīśōḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 Kwathi uPetro embona wathi kuJesu: Nkosi, lo-ke?
pitarō mukhaṁ parāvarttya vilōkya yīśuṁ pr̥ṣṭavān, hē prabhō ētasya mānavasya kīdr̥śī gati rbhaviṣyati?
22 UJesu wathi kuye: Uba ngithanda ukuthi ahlale ngize ngifike, ulani lakho? Ngilandela wena.
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 Ngakho lelilizwi laphumela kubazalwane, ukuthi lowomfundi kayikufa; kanti uJesu katshongo kuye ukuthi kayikufa; kodwa wathi: Uba ngithanda ukuthi ahlale ngize ngifike, ulani lakho?
tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 Nguye lowomfundi ofakaza ngalezizinto, lozibhalileyo; njalo siyazi ukuthi ubufakazi bakhe buliqiniso.
yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 Njalo zikhona lezinye izinto ezinengi uJesu azenzayo, uba bezilotshiwe zonke ngazinye, ngicabanga ukuthi lomhlaba lawo ubungebe lendawo yezingwalo ezilotshiweyo. Ameni.
yīśurētēbhyō'parāṇyapi bahūni karmmāṇi kr̥tavān tāni sarvvāṇi yadyēkaikaṁ kr̥tvā likhyantē tarhi granthā ētāvantō bhavanti tēṣāṁ dhāraṇē pr̥thivyāṁ sthānaṁ na bhavati| iti||