< UJakhobe 1 >

1 UJakobe, inceku kaNkulunkulu leyeNkosi uJesu Kristu, kuzo izizwe ezilitshumi lambili ezisekuhlakazekeni, ngiyabingelela.
īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|
2 Kubaleni ukuthi kuyintokozo yonke, bazalwane bami, nxa liwela ezilingweni ezizinhlobonhlobo,
hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 lisazi ukuthi ukuhlolwa kokholo lwenu kuveza ukubekezela;
yatō yuṣmākaṁ viśvāsasya parīkṣitatvēna dhairyyaṁ sampādyata iti jānītha|
4 kodwa ukubekezela kakube lomsebenzi opheleleyo, ukuze libe ngabapheleleyo liphelelisiwe, lingasileli ngalutho.
tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 Njalo uba kukhona kini oswele inhlakanipho, kacele kuNkulunkulu ophanayo ngesihle kubo bonke, futhi engasoli, njalo uzayinikwa.
yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|
6 Kodwa kacele ekholweni engathandabuzi ngalutho; ngoba othandabuzayo unjengegagasi lolwandle eliqhutshwa ngumoya lizuliswe.
kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|
7 Ngoba lowomuntu kangacabangi ukuthi uzazuza ulutho eNkosini.
tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|
8 Indoda enhliziyombili iyaphenduphenduka endleleni zayo zonke.
dvimanā lōkaḥ sarvvagatiṣu cañcalō bhavati|
9 Lomzalwane ophansi kazincome ekuphakameni kwakhe;
yō bhrātā namraḥ sa nijōnnatyā ślāghatāṁ|
10 kodwa onothileyo ekuthotshisweni kwakhe; ngoba njengeluba lotshani uzadlula.
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|
11 Ngoba ilanga liphuma lilokutshisa, libunise utshani, leluba labo liwohloke, lobuhle bokubonakala kwalo bunyamalale; ngokunjalo lesinothi sizanyamalala ezindleleni zaso.
yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|
12 Ubusisiwe umuntu obekezelela isilingo; ngoba esehloliwe uzakwemukela umqhele wempilo, iNkosi eyawuthembisa kwabayithandayo.
yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|
13 Kakulamuntu olingwayo omele athi: Ngilingwa nguNkulunkulu; ngoba uNkulunkulu kalasilingo sokubi, laye uqobo kalingi muntu.
īśvarō māṁ parīkṣata iti parīkṣāsamayē kō'pi na vadatu yataḥ pāpāyēśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣatē|
14 Kodwa ngulowo lalowo uyalingwa, lapho eyengwa ngezakhe inkanuko, ehugwa;
kintu yaḥ kaścit svīyamanōvāñchayākr̥ṣyatē lōbhyatē ca tasyaiva parīkṣā bhavati|
15 kuthi lapho inkanuko isikhulelwe ibelethe isono; lesono lapho sesiphelele sizala ukufa.
tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|
16 Lingakhohliswa, bazalwane bami abathandekayo.
hē mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 Sonke isipho esihle laso sonke isipho esipheleleyo sivela phezulu, sehla sivela kuYise wezibane, okungekho kuye ukuguquka, kumbe isithunzi sokuphenduka.
yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|
18 Ngokuthanda kwakhe wasizala ngelizwi leqiniso, ukuze sibe njengezithelo zokuqala zezidalwa zakhe.
tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|
19 Ngakho, bazalwane bami abathandekayo, wonke umuntu umele aphangise ukuzwa, aphuze ukukhuluma, aphuze ukuthukuthela;
ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|
20 ngoba ukuthukuthela kwendoda kakwenzi ukulunga kukaNkulunkulu.
yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|
21 Ngakho selihlubule amanyala wonke lokwanda kakhulu kobubi, lemukele ngobumnene ilizwi eligxunyekiweyo, elilamandla okusindisa imiphefumulo yenu.
atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|
22 Kodwa banini ngabenzi belizwi, lingabi ngabezwayo kuphela, lizikhohlisa lina ngokwenu.
aparañca yūyaṁ kēvalam ātmavañcayitārō vākyasya śrōtārō na bhavata kintu vākyasya karmmakāriṇō bhavata|
23 Ngoba uba umuntu engumuzwi welizwi futhi engesimenzi, yena ufanana lendoda ebuka ubuso bayo bemvelo esibukweni;
yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|
24 ngoba iyazibuka, ibisisuka, ibisihle ikhohlwa ukuthi ibinjani.
ātmākārē dr̥ṣṭē sa prasthāya kīdr̥śa āsīt tat tatkṣaṇād vismarati|
25 Kodwa lowo okhangelisisa emlayweni opheleleyo, lowo owenkululeko, abesebambelela kuwo, yena engesimuzwi okhohlwayo kodwa engumenzi womsebenzi, lo uzakuba ngobusisiweyo ekwenzeni kwakhe.
kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|
26 Uba umuntu phakathi kwenu esithi uyakholwa, uba engalufaki itomu ulimi lwakhe, kodwa akhohlise inhliziyo yakhe, ukukholwa kwalowo kuyize.
anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|
27 Ukukholwa okuhlanzekileyo lokungangcoliswanga phambi kukaNkulunkulu ngitsho uBaba yilokhu, ukuhambela izintandane labafelokazi ekuhluphekeni kwabo, lokuzilondoloza engelasici kokomhlaba.
klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|

< UJakhobe 1 >