< Kwabase-Efesu 6 >
1 Bantwana, lalelani abazali benu eNkosini; ngoba lokhu kulungile.
hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ|
2 Hlonipha uyihlo lonyoko, okungumlayo wokuqala olesithembiso,
tvaṁ nijapitaraṁ mātarañca sammanyasvēti yō vidhiḥ sa pratijñāyuktaḥ prathamō vidhiḥ
3 ukuze kube kuhle kuwe, njalo uphile isikhathi eside emhlabeni.
phalatastasmāt tava kalyāṇaṁ dēśē ca dīrghakālam āyu rbhaviṣyatīti|
4 Lani bobaba, lingabathukuthelisi abantwana benu, kodwa libondle emlayweni lemfundisweni yeNkosi.
aparaṁ hē pitaraḥ, yūyaṁ svabālakān mā rōṣayata kintu prabhō rvinītyādēśābhyāṁ tān vinayata|
5 Zisebenzi, lalelani amakhosi enu ngokwenyama, ngokwesaba langokuthuthumela, ebuqothweni benhliziyo zenu, njengakuKristu;
hē dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇō bhavata|
6 kungeyisikho ngenkonzo yamehlo njengabathokozisa abantu, kodwa njengezisebenzi zikaKristu, zisenza intando kaNkulunkulu ngenhliziyo,
dr̥ṣṭigōcarīyaparicaryyayā mānuṣēbhyō rōcituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanōbhirīścarasyēcchāṁ sādhayata|
7 lisebenza ngenhliziyo enhle kungathi kuseNkosini njalo kungeyisikho ebantwini;
mānavān anuddiśya prabhumēvōddiśya sadbhāvēna dāsyakarmma kurudhvaṁ|
8 lisazi ukuthi loba yini enhle ngulowo lalowo angayenza, enjalo uzayemukela eNkosini, loba eyisigqili, loba engokhululekileyo.
dāsamuktayō ryēna yat satkarmma kriyatē tēna tasya phalaṁ prabhutō lapsyata iti jānīta ca|
9 Lani makhosi, yenzani izinto ezifananayo kuzo, liyekele ukuzisongela; lisazi ukuthi leyenu iNkosi isemazulwini, njalo ukubandlulula umuntu kakukho kuyo.
aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ|
10 Elokucina, bazalwane bami, qinani eNkosini, lebuninimandleni bamandla ayo.
adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|
11 Hlomani izikhali zonke zikaNkulunkulu, ukuze libe lamandla okumelana lobuqili bukadiyabhola;
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 ngoba kasibindani legazi lenyama, kodwa lemibuso, lamandla, lababusi balumhlaba wobumnyama balesisikhathi, lemimoya yamabutho obubi ezindaweni zamazulu. (aiōn )
yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē| (aiōn )
13 Ngakho hlomani izikhali zonke zikaNkulunkulu, ukuze libe lamandla okugxila osukwini olubi, lokuze kuthi lapho seliqede konke, lime.
atō hētō ryūyaṁ yayā saṁkulē dinē'vasthātuṁ sarvvāṇi parājitya dr̥ḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gr̥hlīta|
14 Ngakho manini, inkalo zenu zibotshiwe ngeqiniso, lifake isivikelo sesifuba sokulunga,
vastutastu satyatvēna śr̥ṅkhalēna kaṭiṁ baddhvā puṇyēna varmmaṇā vakṣa ācchādya
15 njalo ligqokise inyawo zenu ngokulunga kwevangeli lokuthula;
śāntēḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ padē samarpya tiṣṭhata|
16 phezu kwakho konke selithethe isihlangu sokholo, elizakuba lamandla okucitsha ngaso yonke imitshoko evuthayo yomubi.
yēna ca duṣṭātmanō'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādr̥śaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 Njalo thathani ikhowa losindiso, lenkemba kaMoya, eyilizwi likaNkulunkulu,
śirastraṁ paritrāṇam ātmanaḥ khaṅgañcēśvarasya vākyaṁ dhārayata|
18 ngawo wonke umkhuleko lonxuso likhuleka isikhathi sonke kuMoya, lakulokhu lilinde ngesineke sonke lonxuso ngabangcwele bonke,
sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|
19 langami, ukuze ngiphiwe ilizwi ekuvuleni umlomo wami ngesibindi ukuze ngazise imfihlo yevangeli,
ahañca yasya susaṁvādasya śr̥ṅkhalabaddhaḥ pracārakadūtō'smi tam upayuktēnōtsāhēna pracārayituṁ yathā śaknuyāṁ
20 engiyisithunywa ngalo esisemaketaneni, ukuze ngikhulume ngesibindi kulo, njengoba kungifanele ukuthi ngikhulume.
tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥tā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|
21 Kodwa ukuze lani lazi izinto eziqondana lami, engikwenzayo, uzalitshela konke uTikiko umzalwane othandekayo lesikhonzi esithembekileyo eNkosini;
aparaṁ mama yāvasthāsti yacca mayā kriyatē tat sarvvaṁ yad yuṣmābhi rjñāyatē tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhikō yuṣmān tat jñāpayiṣyati|
22 engimthume kini ngakhona lokhu, ukuze lazi izinto eziqondana lathi, lokuthi aduduze inhliziyo zenu.
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhantē tadarthamēvāhaṁ yuṣmākaṁ sannidhiṁ taṁ prēṣitavāna|
23 Ukuthulakakube kubazalwane, lothando kanye lokholo oluvela kuNkulunkulu uBaba leNkosini uJesu Kristu.
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvēbhyō bhrātr̥bhyaḥ śāntiṁ viśvāsasahitaṁ prēma ca dēyāt|
24 Umusa kawube kubo bonke abathanda iNkosi yethu uJesu Kristu ngokungonakaliyo. Ameni.
yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|