< Imisebenzi 12 >

1 Ngalesosikhathi uHerodi inkosi waseselula izandla ukuthi ahluphe abanye bebandla.
tasmin samayē hērōd‌rājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat|
2 Wasebulala uJakobe umfowabo kaJohane ngenkemba.
viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|
3 Esebonile ukuthi lokhu kuyawathokozisa amaJuda, waqhubeka wabamba uPetro laye (njalo kwakuzinsuku zesinkwa esingelamvubelo);
tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4 esembambile laye wamfaka entolongweni, wamnikela kumaviyo amane alamabutho amane ukuze amlinde, eqonde ukumusa ebantwini emva kwephasika.
tadā kiṇvaśūnyapūpōtsavasamaya upātiṣṭat; ata utsavē gatē sati lōkānāṁ samakṣaṁ taṁ bahirānēyyāmīti manasi sthirīkr̥tya sa taṁ dhārayitvā rakṣṇārtham yēṣām ēkaikasaṁghē catvārō janāḥ santi tēṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpē taṁ samarpya kārāyāṁ sthāpitavān|
5 Ngakho uPetro wagcinwa entolongweni; kodwa umkhuleko oqhubekayo wenziwa libandla ngaye kuNkulunkulu.
kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta|
6 Kwathi uHerodi esezamkhupha, ngalobobusuku uPetro wayelele phakathi kwabebutho ababili, ebotshwe ngamaketane amabili; labalindi phambi komnyango babegcine intolongo.
anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|
7 Njalo khangela, ingilosi yeNkosi yema, lokukhanya kwakhanyisa ekamelweni; yasitshaya uPetro ehlangothini, yamvusa isithi: Sukuma ngokuphangisa. Asesiwa amaketane akhe ezandleni zakhe.
ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|
8 Ingilosi yasisithi kuye: Bhinca, ubophe amanyathela akho. Wasesenza njalo. Yasisithi kuye: Yembatha isembatho sakho, ungilandele.
sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|
9 Wasephuma wayilandela; njalo wayengazi ukuthi kuliqiniso okwenziwa yingilosi, kodwa wayecabanga ukuthi ubona umbono.
tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10 Njalo sebedlulile abalindi bokuqala labesibili, bafika esangweni lensimbi, elokuya emzini, elabavulekela ngokwalo; basebephuma bahamba umgwaqo waba munye; njalo ingilosi yahle yamtshiya.
itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11 Kwathi uPetro, eseqaqabukile, wathi: Khathesi sengisazi ngeqiniso ukuthi iNkosi ithumile ingilosi yayo, yangikhulula esandleni sikaHerodi lakukho konke okulindelwe yisizwe samaJuda.
tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān|
12 Kwathi esenanzelele waya endlini kaMariya unina kaJohane othiwa futhi nguMarko, lapho okwakuhlangene khona abanengi bekhuleka.
sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|
13 Kwathi uPetro eseqoqodile esivalweni sesango, incekukazi encane yeza ukulalela, uRoda ngebizo,
pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā|
14 kwathi isilazi ilizwi likaPetro, kayivulanga isango ngenxa yentokozo, kodwa yagijima yangena yabika ukuthi uPetro umi phambi kwesango.
tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15 Kodwa bathi kuyo: Uyahlanya. Kodwa yaqinisisa ukuthi kunjalo. Basebesithi: Yingilosi yakhe.
tē prāvōcan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamēvaitat|
16 Kodwa uPetro waqhubeka eqoqoda; sebevulile bambona, basanganiseka.
tadā tē kathitavantastarhi tasya dūtō bhavēt|
17 Wasebaqhweba ngesandla ukuze bathule, wabalandisela ukuthi iNkosi imkhuphe njani entolongweni, wathi: Bikelani uJakobe labazalwane lezizinto. Wasephuma waya kwenye indawo.
pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|
18 Sekusile, kwaba khona isiphithiphithi esingesincinyane phakathi kwebutho, ukuthi wayesehlelwe yini uPetro.
tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān|
19 Kwathi uHerodi esemdingile engamtholi, wabuzisisa abalindi, walaya ukuthi basuswe bayebulawa. Wasesuka eJudiya wehlela eKesariya wahlala khona.
prabhātē sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhyē mahān kalahō jātaḥ|
20 Njalo uHerodi wayebathukuthelele abeTire labeSidoni; basebesiza kuye bengqondonye; sebevumelene loBlastusi induna yekamelo lokulala lenkosi, bacela ukuthula, ngoba ilizwe labo lalifunzwa ngelenkosi.
hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|
21 Njalo ngosuku olumisiweyo uHerodi wembatha isembatho sobukhosi, wasehlala esihlalweni sokwahlulela, wenza inkulumo kubo.
paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
22 Abantu basebememeza besithi: Yilizwi likaNkulunkulu njalo kayisilo elomuntu.
sōrasīdōnadēśayō rlōkēbhyō hērōdi yuyutsau sati tē sarvva ēkamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragr̥hādhīśaṁ sahāyaṁ kr̥tvā hērōdā sārddhaṁ sandhiṁ prārthayanta yatastasya rājñō dēśēna tēṣāṁ dēśīyānāṁ bharaṇam abhavatṁ
23 Njalo yahle yamtshaya ingilosi yeNkosi, ngoba kanikanga udumo kuNkulunkulu; wasedliwa zimpethu, waphela.
ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|
24 Kodwa ilizwi likaNkulunkulu lakhula landa.
tatō lōkā uccaiḥkāraṁ pratyavadan, ēṣa manujaravō na hi, īśvarīyaravaḥ|
25 UBarnabasi loSawuli basebebuya bevela eJerusalema, sebeqedile inkonzo, babuya beloJohane laye othiwa futhi nguMarko.
tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|

< Imisebenzi 12 >