< 2 KwabaseThesalonika 2 >

1 Siyalincenga-ke, bazalwane, mayelana lokufika kweNkosi yethu uJesu Kristu, lokubuthana kwethu kuyo,
hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahē,
2 ukuthi lingaphangisi liqhuqhiswe engqondweni, kumbe lethuswe, loba ngumoya, loba yilizwi, loba yincwadi ngokungathi ivela kithi, ngokungathi usuku lukaKristu selufikile.
prabhēstad dinaṁ prāyēṇōpasthitam iti yadi kaścid ātmanā vācā vā patrēṇa vāsmākam ādēśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tēna cañcalamanasa udvignāśca na bhavata|
3 Kakungabi lamuntu olikhohlisayo langayiphi indlela; ngoba aluyikufika ngaphandle kokuthi ukuhlubuka kufike kuqala, lomuntu wesono embulwe, indodana yokubhujiswa,
kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ,
4 omelana azikhukhumeze phezu kwakho konke okuthiwa nguNkulunkulu loba yinto ekhonzwayo, aze ahlale ethempelini likaNkulunkulu njengoNkulunkulu, ezitshaya uNkulunkulu.
yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|
5 Kalikhumbuli yini ukuthi ngiseselani ngalitshela lezizinto?
yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?
6 Selikwazi khathesi okuvimbelayo, ukuze embulwe ngesakhe isikhathi.
sāmprataṁ sa yēna nivāryyatē tad yūyaṁ jānītha, kintu svasamayē tēnōdētavyaṁ|
7 Ngoba imfihlo yokungabi lomthetho isasebenza; kuphela kukhona ovimbelayo okwalesisikhathi, aze asuswe phakathi,
vidharmmasya nigūḍhō guṇa idānīmapi phalati kintu yastaṁ nivārayati sō'dyāpi dūrīkr̥tō nābhavat|
8 khona-ke ezakwembulwa oNgelamthetho, iNkosi ezamqeda ngokuphefumula komlomo wayo, izambhubhisa ngokubonakala kokufika kwayo;
tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|
9 lowo okufika kwakhe kunjengokusebenza kukaSathane emandleni wonke lezibonakalisweni lezimangalisweni zamanga,
śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati;
10 lenkohlisweni yonke yokungalungi kulabo ababhubhayo, ngoba kabemukelanga uthando lweqiniso ukuze basindiswe.
yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād
11 Ngenxa yalokhu-ke uNkulunkulu uzabathumezela amandla enkohliso, ukuze bakholwe amanga;
īśvarēṇa tān prati bhrāntikaramāyāyāṁ prēṣitāyāṁ tē mr̥ṣāvākyē viśvasiṣyanti|
12 ukuze balahlwe bonke abangakholwanga iqiniso, kodwa bathokoza kukho ukungalungi.
yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|
13 Kodwa thina simele ukubonga uNkulunkulu njalonjalo ngani, bazalwane abathandwa beNkosi, ukuthi uNkulunkulu walikhethela usindiso kusukela ekuqaleni, ekungcwelisweni koMoya, lokholo lweqiniso;
hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān
14 owalibizela kulokhu ngevangeli lethu, ekuzuzeni inkazimulo yeNkosi yethu uJesu Kristu.
tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|
15 Ngakho-ke, bazalwane, manini liqine, libambelele ezimfundisweni elazifundiswayo, loba ngelizwi, kumbe ngencwadi yethu.
atō hē bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kr̥tsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|
16 Kakuthi-ke iNkosi yethu uJesu Kristu uqobo, loNkulunkulu, ngitsho uBaba wethu owasithandayo, lowasinika induduzo elaphakade lethemba elihle ngomusa, (aiōnios g166)
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
17 aduduze inhliziyo zenu, aliqinise emazwini lemisebenzini yonke emihle.
sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|

< 2 KwabaseThesalonika 2 >