< 2 UJohane 1 >

1 Umdala kunkosikazi ekhethiweyo lakubantwana bayo, mina engibathanda ngeqiniso, njalo kungeyisimi ngedwa kodwa labo bonke asebelazi iqiniso,
hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|
2 ngenxa yeqiniso elihlala kithi, lelizakuba lathi kuze kube nininini: (aiōn g165)
satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
3 Kakube lani umusa, isihawu, ukuthula okuvela kuNkulunkulu uYise, leNkosini uJesu Kristu iNdodana kaBaba, eqinisweni lethandweni.
piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 Ngathokoza kakhulukazi ukuthi ngithole ebantwaneni bakho abahamba eqinisweni, njengoba semukela umlayo kuYise.
vayaṁ pitr̥tō yām ājñāṁ prāptavantastadanusārēṇa tava kēcid ātmajāḥ satyamatam ācarantyētasya pramāṇaṁ prāpyāhaṁ bhr̥śam ānanditavān|
5 Khathesi-ke ngiyakuncenga, nkosikazi, kungenjengokuthi ngikubhalela umlayo omutsha, kodwa lowo esasilawo kusukela ekuqaleni, ukuze sithandane.
sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
6 Njalo yilolu uthando, ukuthi sihambe ngokwemilayo yakhe. Yilo umlayo, njengoba lezwa kusukela ekuqaleni, ukuthi lihambe kiwo.
aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|
7 Ngoba abakhohlisi abanengi sebengene emhlabeni abangavumiyo ukuthi uJesu Kristu weza enyameni. Lo ngumkhohlisi lomphikuKristu.
yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|
8 Ziqapheleni ukuze singalahlekelwa yizinto esesizisebenzile, kodwa semukele umvuzo opheleleyo.
asmākaṁ śramō yat paṇḍaśramō na bhavēt kintu sampūrṇaṁ vētanamasmābhi rlabhyēta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 Wonke oweqayo njalo ongahlali emfundisweni kaKristu, kalaNkulunkulu; ohlala emfundisweni kaKristu, lowo ulabo bobabili uYise leNdodana.
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 Uba kufika umuntu kini, njalo engalethi le imfundiso, lingamemukeli endlini, futhi lingambingeleli;
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 ngoba lowo ombingelelayo, uhlanganyela lemisebenzi yakhe emibi.
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 Ngilezinto ezinengi zokulibhalela, kangithandanga ukubhala ngephepha leyinki; kodwa ngithemba ukuza kini, ngikhulume lani umlomo ngomlomo, ukuze intokozo yethu igcwale.
yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|
13 Abantwana bakadadewenu okhethiweyo bayakubingelela. Ameni.
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmēn|

< 2 UJohane 1 >