< 2 Kwabasekhorinte 5 >

1 Ngoba siyazi ukuthi uba indlu yethu yemhlabeni yedumba idilizwa, silesakhiwo esivela kuNkulunkulu, indlu engenziwanga ngezandla, ephakade emazulwini. (aiōnios g166)
aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
2 Ngoba lakule siyabubula, silangatha ukwembeswa ngendlu yethu evela ezulwini;
yatō hētōrētasmin vēśmani tiṣṭhantō vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|
3 uba lathi sesembathisiwe singaficwa size.
tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|
4 Ngoba lathi esikhona kulelidumba siyabubula, sisindwa; ngoba kasifisi ukwembulwa kodwa ukwembeswa, ukuze okufayo kuginywe yimpilo.
ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|
5 Owasilungisela-ke khona lokhu nguNkulunkulu, futhi owasipha isibambiso sikaMoya.
ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|
6 Ngakho silesibindi ngesikhathi sonke, sisazi ukuthi sisekhona ekhaya emzimbeni sikhatshana leNkosi,
ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ,
7 ngoba sihamba ngokholo, kungeyisikho ngokubona;
yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|
8 ngakho silesibindi, njalo siyathaba kakhulu ukuba singabikho emzimbeni, lokuba sekhaya leNkosi.
aparañca śarīrād dūrē pravastuṁ prabhōḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|
9 Ngalokho-ke siyazama kakhulu, loba sisekhaya, kumbe singekho ekhaya, ukuthi sibe ngabemukelekayo kuye.
tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|
10 Ngoba sonke simele ukubonakala phambi kwesihlalo sokwahlulela sikaKristu, ukuze ngulowo lalowo azamukelele izinto ezenziwe ngomzimba, njengalokhu akwenzileyo, loba kuhle kumbe kubi.
yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|
11 Ngakho sisazi ukwesabeka kweNkosi siyabancenga abantu, kodwa sibonakalisiwe kuNkulunkulu; njalo ngithemba ukuthi sibonakalisiwe lezazeleni zenu.
ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|
12 Ngoba kasizivezi futhi kini, kodwa silinika ithuba lokuzincoma ngathi, ukuze libe lakho ukumelana labo abazincomayo ebusweni, kungeyisikho enhliziyweni.
anēna vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu yē manō vinā mukhaiḥ ślāghantē tēbhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādr̥śam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|
13 Ngoba uba sihlanya, kukuNkulunkulu; uba siqondile, kukini.
yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|
14 Ngoba uthando lukaKristu luyasiqhubezela, sibona lokhu, ukuthi uba omunye wafela bonke, ngakho bonke bafa;
vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|
15 njalo wafela bonke ukuze abaphilayo bangabe besaziphilela bona, kodwa lowo owabafelayo wabuye wavuka.
aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān|
16 Ngakho kusukela khathesi thina kasazi muntu ngokwenyama; lanxa lathi samazi uKristu ngokwenyama, kodwa khathesi kasisamazi.
atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|
17 Ukuze kuthi uba umuntu ekuKristu, uyisidalwa esitsha; okudala sekudlule, khangela konke sekukutsha.
kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|
18 Konke lokhu-ke kuvela kuNkulunkulu, owabuyisana lathi ngoJesu Kristu kuye, wasinika inkonzo yokubuyisana;
sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|
19 okunjengokuthi uNkulunkulu wayekuKristu ebuyisana lomhlaba kuye, engababaleli iziphambeko zabo, ebeka kithi ilizwi lokubuyisana.
yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|
20 Ngakho siyizithunywa esikhundleni sikaKristu, njengokungathi uNkulunkulu uyancenga ngathi; siyancenga esikhundleni sikaKristu sithi: Buyisanani loNkulunkulu.
atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|
21 Ngoba lowo ongasazanga isono wamenza isono esikhundleni sethu, ukuze thina sibe yikulunga kukaNkulunkulu kuye.
yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|

< 2 Kwabasekhorinte 5 >