< 1 KwabaseThesalonika 2 >
1 Ngoba liyazi lina, bazalwane, ukungena kwethu kini, ukuthi kakubanga yize;
hē bhrātaraḥ, yuṣmanmadhyē 'smākaṁ pravēśō niṣphalō na jāta iti yūyaṁ svayaṁ jānītha|
2 kodwa lanxa sasihluphekile kuqala saphathwa kubi, njengoba lisazi, eFiliphi, saba lesibindi kuNkulunkulu wethu sokukhuluma kini ivangeli likaNkulunkulu phakathi kokulwa okukhulu.
aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|
3 Ngoba inkuthazo yethu yayingayisiyo yokuduha njalo ingaveli ekungcoleni, njalo ingengobuqili;
yatō'smākam ādēśō bhrāntēraśucibhāvād vōtpannaḥ pravañcanāyuktō vā na bhavati|
4 kodwa njengoba sivunyelwe nguNkulunkulu ukuthi siphathiswe ivangeli, sikhuluma ngokunjalo, kungenjengokuthokozisa abantu, kodwa uNkulunkulu ohlola inhliziyo zethu.
kintvīśvarēṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādō'smāsu samārpyata tadvad vayaṁ mānavēbhyō na rurōciṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyēśvarāya rurōciṣamāṇā bhāṣāmahē|
5 Ngoba kasizange size ngamazwi ayengayo, njengoba lisazi, futhi kungeyisikho ngokufihla ubuhwaba; uNkulunkulu ungumfakazi;
vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|
6 singadingi udumo ebantwini, futhi olungaveli kini kumbe kwabanye, loba sasingaba ngumthwalo njengabaphostoli bakaKristu,
vayaṁ khrīṣṭasya prēritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhyē mr̥dubhāvā bhūtvāvarttāmahi|
7 kodwa saba mnene phakathi kwenu njengomdlezane esingatha abakhe abantwana.
yathā kācinmātā svakīyaśiśūn pālayati tathā vayamapi yuṣmān kāṅkṣamāṇā
8 Njengoba besilithanda kangaka, sathokoza ukulinika kungeyisilo ivangeli likaNkulunkulu kuphela, kodwa lemiphefumulo yethu uqobo, ngoba laselingabathandekayo kithi.
yuṣmabhyaṁ kēvalam īśvarasya susaṁvādaṁ tannahi kintu svakīyaprāṇān api dātuṁ manōbhirabhyalaṣāma, yatō yūyam asmākaṁ snēhapātrāṇyabhavata|
9 Ngoba liyakhumbula, bazalwane, ukutshikatshika lokulwisa kwethu; ngoba ubusuku lemini sisebenza ukuze singabi ngumthwalo lakomunye wenu, silitshumayeza ivangeli likaNkulunkulu.
hē bhrātaraḥ, asmākaṁ śramaḥ klēśaśca yuṣmābhiḥ smaryyatē yuṣmākaṁ kō'pi yad bhāragrastō na bhavēt tadarthaṁ vayaṁ divāniśaṁ pariśrāmyantō yuṣmanmadhya īśvarasya susaṁvādamaghōṣayāma|
10 Lina lingabafakazi, loNkulunkulu, ukuthi sasingcwele njani njalo silungile futhi singasoleki kini elikholwayo;
aparañca viśvāsinō yuṣmān prati vayaṁ kīdr̥k pavitratvayathārthatvanirdōṣatvācāriṇō'bhavāmētyasmin īśvarō yūyañca sākṣiṇa ādhvē|
11 njengoba-ke lisazi ukuthi ngulowo lalowo wenu, njengoyise kwabakhe abantwana, salikhuthaza njani saliduduza safakaza
aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ēkaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,
12 ukuthi lihambe ngokufanele uNkulunkulu olibizela embusweni lebukhosini bakhe.
ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|
13 Ngenxa yalokhu njalo thina kasiyekeli ukumbonga uNkulunkulu, ukuthi selemukele ilizwi likaNkulunkulu elalizwa kithi, lemukela kungeyisilo ilizwi labantu, kodwa linjengeqiniso ilizwi likaNkulunkulu, osebenza lakini elikholwayo.
yasmin samayē yūyam asmākaṁ mukhād īśvarēṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samayē tat mānuṣāṇāṁ vākyaṁ na mattvēśvarasya vākyaṁ mattvā gr̥hītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhyē tasya guṇaḥ prakāśatē ca|
14 Ngoba lina, bazalwane, laba ngabalingiseli bamabandla kaNkulunkulu aseJudiya kuKristu Jesu; ngoba lani lahlupheka lezizinto kwabesizwe sakini uqobo, njengoba lawo kumaJuda,
hē bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityō yihūdādēśē santi yūyaṁ tāsām anukāriṇō'bhavata, tadbhuktā lōkāśca yadvad yihūdilōkēbhyastadvad yūyamapi svajātīyalōkēbhyō duḥkham alabhadhvaṁ|
15 abulala leNkosi uJesu labaprofethi bawo uqobo, asizingela lathi, kawamthokozisi uNkulunkulu, amelana labantu bonke,
tē yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavantō 'smān dūrīkr̥tavantaśca, ta īśvarāya na rōcantē sarvvēṣāṁ mānavānāṁ vipakṣā bhavanti ca;
16 esivimbela ukutshumayeza abezizwe ukuze basindiswe, ukuze agcwalise izono zawo njalonjalo; kodwa ulaka selwehlele phezu kwawo kuze kube sekupheleni.
aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|
17 Kodwa thina, bazalwane, lokhu sehlukaniswe lani okwesikhatshana, ngobuso, kungeyisikho ngenhliziyo, sazama kakhulukazi ukuthi sibone ubuso benu ngokulangatha okukhulu.
hē bhrātaraḥ manasā nahi kintu vadanēna kiyatkālaṁ yuṣmattō 'smākaṁ vicchēdē jātē vayaṁ yuṣmākaṁ mukhāni draṣṭum atyākāṅkṣayā bahu yatitavantaḥ|
18 Ngakho besifisa ukufika kini, ikakhulu mina Pawuli, lakanye lokuphinda, kodwa uSathane wasivimbela;
dvirēkakr̥tvō vā yuṣmatsamīpagamanāyāsmākaṁ viśēṣataḥ paulasya mamābhilāṣō'bhavat kintu śayatānō 'smān nivāritavān|
19 ngoba liyini ithemba lethu, kumbe intokozo, kumbe umqhele wokuzincoma? Angithi yini futhi, phambi kweNkosi yethu uJesu Kristu ekufikeni kwayo?
yatō'smākaṁ kā pratyāśā kō vānandaḥ kiṁ vā ślāghyakirīṭaṁ? asmākaṁ prabhō ryīśukhrīṣṭasyāgamanakālē tatsammukhasthā yūyaṁ kiṁ tanna bhaviṣyatha?
20 Ngoba lina liludumo lentokozo yethu.
yūyam ēvāsmākaṁ gauravānandasvarūpā bhavatha|