< Imisebenzi 4 >

1 Abaphristi lomlawuli wabalindi bethempeli kanye lamaSadusi beza kuPhethro loJohane belokhu besakhuluma labantu.
yasmin samayē pitarayōhanau lōkān upadiśatastasmin samayē yājakā mandirasya sēnāpatayaḥ sidūkīgaṇaśca
2 Bakhathazeka kakhulu ngoba abapostoli babefundisa abantu betshumayela ukuthi kuJesu kulokuvuka kwabafileyo.
tayōr upadēśakaraṇē khrīṣṭasyōtthānam upalakṣya sarvvēṣāṁ mr̥tānām utthānaprastāvē ca vyagrāḥ santastāvupāgaman|
3 Babamba uPhethro loJohane, kwathi ngenxa yokuthi kwasekuntambama, babafaka entolongweni kwaze kwaba kusasa.
tau dhr̥tvā dināvasānakāraṇāt paradinaparyyanantaṁ ruddhvā sthāpitavantaḥ|
4 Kodwa abanengi abalizwayo ilizwi bakholwa, inani lamadoda lakhula okungaba zinkulungwane ezinhlanu.
tathāpi yē lōkāstayōrupadēśam aśr̥ṇvan tēṣāṁ prāyēṇa pañcasahasrāṇi janā vyaśvasan|
5 Ngosuku olulandelayo ababusi, abadala, labafundisi bomthetho babuthana eJerusalema.
parē'hani adhipatayaḥ prācīnā adhyāpakāśca hānananāmā mahāyājakaḥ
6 U-Anasi umphristi omkhulu, uKhayifasi, uJohane, u-Alekizanda labanye abendlu yomphristi omkhulu.
kiyaphā yōhan sikandara ityādayō mahāyājakasya jñātayaḥ sarvvē yirūśālamnagarē militāḥ|
7 Bathi uPhethro loJohane balethwe, baqala ukubathonisa besithi, “Lokhu likwenze ngamandla bani kumbe ngaliphi ibizo na?”
anantaraṁ prēritau madhyē sthāpayitvāpr̥cchan yuvāṁ kayā śaktayā vā kēna nāmnā karmmāṇyētāni kuruthaḥ?
8 UPhethro egcwele uMoya oNgcwele wathi kubo, “Babusi labadala babantu!
tadā pitaraḥ pavitrēṇātmanā paripūrṇaḥ san pratyavādīt, hē lōkānām adhipatigaṇa hē isrāyēlīyaprācīnāḥ,
9 Nxa sibekwa umlandu lamuhla ngesenzo somusa owenzelwe indoda ebiyisigoga, besesibuzwa ukuthi isiliswe njani,
ētasya durbbalamānuṣasya hitaṁ yat karmmākriyata, arthāt, sa yēna prakārēṇa svasthōbhavat taccēd adyāvāṁ pr̥cchatha,
10 yazini lokhu, lina kanye labo bonke abantu bako-Israyeli; kungenxa yamandla kaJesu Khristu waseNazaretha elambethelayo kodwa uNkulunkulu wamvusa kwabafileyo, yiwo enza indoda le ime phambi kwenu isilile ngokupheleleyo.
tarhi sarvva isrāyēlīyalōkā yūyaṁ jānīta nāsaratīyō yō yīśukhrīṣṭaḥ kruśē yuṣmābhiravidhyata yaścēśvarēṇa śmaśānād utthāpitaḥ, tasya nāmnā janōyaṁ svasthaḥ san yuṣmākaṁ sammukhē prōttiṣṭhati|
11 Yena uyilo ‘ilitshe lina abakhi elalilahlayo, khathesi seliyilona ilitshe lekhoneni.’
nicētr̥bhi ryuṣmābhirayaṁ yaḥ prastarō'vajñātō'bhavat sa pradhānakōṇasya prastarō'bhavat|
12 Kakho omunye okulensindiso kuye; phela kalikho elinye ibizo ngaphansi kwezulu elaphiwa abantu ukuthi sisindiswe ngalo.”
tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti|
13 Bathi ngokubona isibindi sikaPhethro loJohane njalo benanzelela ukuthi ngabantu makhaza, ababengafundanga, batsha amathe, bakunanzelela ukuthi amadoda la ake aphila loJesu.
tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan|
14 Kodwa njengoba babeyibona indoda eyayisilisiwe imi khonapho labo, baswela ukuthi bangathini.
kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dr̥ṣṭvā tē kāmapyaparām āpattiṁ karttaṁ nāśaknun|
15 Ngakho kwathiwa kabasuke emphakathini weSanihedrini, umphakathi wasala uhlanganisa amakhanda.
tadā tē sabhātaḥ sthānāntaraṁ gantuṁ tān ājñāpya svayaṁ parasparam iti mantraṇāmakurvvan
16 Babuzana bathi, “Kambe senzeni ngamadoda la? Bonke abahlala eJerusalema bayakwazi ukuthi benze umangaliso obabazekayo, lathi asingeke sikulandule lokho.
tau mānavau prati kiṁ karttavyaṁ? tāvēkaṁ prasiddham āścaryyaṁ karmma kr̥tavantau tad yirūśālamnivāsināṁ sarvvēṣāṁ lōkānāṁ samīpē prākāśata tacca vayamapahnōtuṁ na śaknumaḥ|
17 Kodwa ukuze into le siyimise ukuthi ingasabalali phakathi kwabantu, kasibaqonqoseleni ukuthi bangaphindi bakhulume lakubani ngebizo leli.”
kintu lōkānāṁ madhyam ētad yathā na vyāpnōti tadarthaṁ tau bhayaṁ pradarśya tēna nāmnā kamapi manuṣyaṁ nōpadiśatam iti dr̥ḍhaṁ niṣēdhāmaḥ|
18 Basebebabiza njalo, babalaya ukuthi bangaqali ukukhuluma loba ukufundisa ngebizo likaJesu.
tatastē prēritāvāhūya ētadājñāpayan itaḥ paraṁ yīśō rnāmnā kadāpi kāmapi kathāṁ mā kathayataṁ kimapi nōpadiśañca|
19 Kodwa uPhethro loJohane baphendula bathi, “Yikuphi okuqondileyo emehlweni kaNkulunkulu ukulalela lina kumbe ukulalela uNkulunkulu? Kwahluleleni lokho.
tataḥ pitarayōhanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam ētayō rmadhyē īśvarasya gōcarē kiṁ vihitaṁ? yūyaṁ tasya vivēcanāṁ kuruta|
20 Thina ngokwethu asingeke siyekele ukukhuluma ngalokho esikubonileyo lesikuzwileyo.”
vayaṁ yad apaśyāma yadaśr̥ṇuma ca tanna pracārayiṣyāma ētat kadāpi bhavituṁ na śaknōti|
21 Sebebaqonqosele njalo babakhulula. Baswela ukuthi babengabajezisa njani, ngoba abantu bonke babemdumisa uNkulunkulu ngalokho okwakwenzakele.
yadaghaṭata tad dr̥ṣṭā sarvvē lōkā īśvarasya guṇān anvavadan tasmāt lōkabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya tē punarapi tarjayitvā tāvatyajan|
22 Ngoba leyondoda eyasiliswa ngesimanga yayileminyaka engamatshumi amane ubudala.
yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|
23 Ekukhululweni kwabo uPhethro loJohane babuyela ebantwini bakibo, bababikela konke okwakukhulunywe kibo ngabaphristi abakhulu labadala.
tataḥ paraṁ tau visr̥ṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalōkaiśca prōktāḥ sarvvāḥ kathā jñāpitavantau|
24 Sebekuzwile lokhu, baphakamisa amazwi abo bonke bakhuleka kuNkulunkulu. Bathi, “Thixo Nkosi, wena wenza amazulu lomhlaba, lolwandle lakho konke okukuwo.
tacchrutvā sarvva ēkacittībhūya īśvaramuddiśya prōccairētat prārthayanta, hē prabhō gagaṇapr̥thivīpayōdhīnāṁ tēṣu ca yadyad āstē tēṣāṁ sraṣṭēśvarastvaṁ|
25 Wena wakhuluma ngoMoya oNgcwele ngomlomo wenceku yakho, ubaba wethu uDavida wathi: ‘Kungani izizwe zixokozela, labantu besakha amacebo ngeze?
tvaṁ nijasēvakēna dāyūdā vākyamidam uvacitha, manuṣyā anyadēśīyāḥ kurvvanti kalahaṁ kutaḥ| lōkāḥ sarvvē kimarthaṁ vā cintāṁ kurvvanti niṣphalāṁ|
26 Amakhosi omhlaba ayahloma ajame lababusi bahlangana ndawonye bemelana loThixo lalowo Ogcotshiweyo wakhe.’
paramēśasya tēnaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pr̥thivyāḥ patayaḥ kutaḥ||
27 Ngempela uHerodi loPhontiyasi Philathu bahlangana labeZizwe kanye labantu bako-Israyeli baceba ngenceku yakho engcwele, uJesu owamgcobayo.
phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō
28 Benza lokho okwakumiswe ngaphambilini ngamandla akho layintando yakho ukuthi kwakuzakwenzakala.
'nyadēśīyalōkā isrāyēllōkāśca sarvva ētē sabhāyām atiṣṭhan|
29 Ngakho, Nkosi, zwana ukusonga kwabo, uphe izinceku zakho amandla ukuthi zilikhulume ilizwi lakho ngesibindi esikhulu.
hē paramēśvara adhunā tēṣāṁ tarjanaṁ garjanañca śr̥ṇu;
30 Yelula isandla sakho ukusilisa lokwenza imimangaliso lezimanga ngebizo lenceku yakho engcwele uJesu.”
tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|
31 Sebekhulekile, indawo ababekuyo yazamazama. Bonke bagcwaliswa ngoMoya oNgcwele, balikhuluma ngesibindi ilizwi likaNkulunkulu.
itthaṁ prārthanayā yatra sthānē tē sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvvē pavitrēṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣōbhēṇa prācārayan|
32 Wonke amakholwa ayenhliziyo nye njalo engqondo nye. Kakho owathi okwakhe ngokwakhe yedwa kodwa babelana konke ababelakho.
aparañca pratyayakārilōkasamūhā ēkamanasa ēkacittībhūya sthitāḥ| tēṣāṁ kēpi nijasampattiṁ svīyāṁ nājānan kintu tēṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyēna sthitāḥ|
33 Abapostoli baqhubeka ukufakaza ngamandla amakhulu ngokuvuka kweNkosi uJesu kwabafileyo, bonke babusiseka kakhulu.
anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca|
34 Kakho owayeswela phakathi kwabo. Kwakusithi izikhathi ngezikhathi labo ababe leziqinti loba izindlu bazithengise balethe imali abathengise ngayo
tēṣāṁ madhyē kasyāpi dravyanyūnatā nābhavad yatastēṣāṁ gr̥habhūmyādyā yāḥ sampattaya āsan tā vikrīya
35 bayethule ebapostolini, yabelwe loba ngubani ngokuswela kwakhe.
tanmūlyamānīya prēritānāṁ caraṇēṣu taiḥ sthāpitaṁ; tataḥ pratyēkaśaḥ prayōjanānusārēṇa dattamabhavat|
36 UJosefa, umLevi waseSiphrasi, abapostoli ababembiza ngokuthi nguBhanabhasi (okutsho ukuthi, iNdodana yeNkuthazo),
viśēṣataḥ kuprōpadvīpīyō yōsināmakō lēvivaṁśajāta ēkō janō bhūmyadhikārī, yaṁ prēritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,
37 wathengisa isivande sakhe waletha imali wayethula phambi kwabapostoli.
sa janō nijabhūmiṁ vikrīya tanmūlyamānīya prēritānāṁ caraṇēṣu sthāpitavān|

< Imisebenzi 4 >