< 1 UJohane 1 >

1 Lokho okwakukhona kusukela ekuqaleni, esesikuzwile, esesikubone ngamehlo ethu, esesikukhangele lezandla zethu zakuthinta, lokhu siyakutshumayela mayelana leLizwi lokuphila.
ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 Ukuphila kwabonakala; sikubonile njalo siyakufakaza, njalo sitshumayela kini ukuphila okulaphakade okwakukhona kuBaba njalo sekubonakele kithi. (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
3 Sitshumayela kini esikubonileyo lesikuzwileyo ukuze lani libe lokuhlanganyela lathi. Ukuhlanganyela kwethu kuloBaba kanye leNdodana yakhe, uJesu Khristu.
asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|
4 Siloba lokhu ukuze ukuthokoza kwethu kuphelele.
aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|
5 Leli yilizwi esilizwe kuye esilitshumayela kini elokuthi: UNkulunkulu uyikukhanya; kuye akukho ubumnyama.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ seyam| īśvaro jyotistasmin andhakārasya leśo'pi nāsti|
6 Nxa sisithi silokuhlanganyela laye, kodwa sihamba ebumnyameni, siqamba amanga, njalo leqiniso kasilenzi.
vayaṁ tena sahāṁśina iti gaditvā yadyandhākāre carāmastarhi satyācāriṇo na santo 'nṛtavādino bhavāmaḥ|
7 Kodwa nxa sihamba ekukhanyeni, njengoba esekukhanyeni, silokuhlanganyela omunye lomunye legazi likaJesu iNdodana yakhe liyasihlambulula ezonweni zonke.
kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Nxa sisithi kasilasono, siyazikhohlisa njalo kasilaqiniso.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|
9 Nxa sivuma izono zethu, yena uthembekile njalo ulungile, uzasithethelela izono zethu, asihlambulule kukho konke ukungalungi kwethu.
yadi svapāpāni svīkurmmahe tarhi sa viśvāsyo yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyate sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Nxa sisithi akulasono esasenzayo, simenza abe ngumqambi wamanga, njalo ilizwi lakhe kalilandawo kithi.
vayam akṛtapāpā iti yadi vadāmastarhi tam anṛtavādinaṁ kurmmastasya vākyañcāsmākam antare na vidyate|

< 1 UJohane 1 >