< Joon 4 >

1 Joon liphante loong nang ih Jisu ih juutem ehan japtem rum arah Pharisi loong ih japchaat rumta. (
yIzuH svayaM nAmajjayat kEvalaM tasya ziSyA amajjayat kintu yOhanO'dhikaziSyAn sa karOti majjayati ca,
2 Amimiidi bah, Jisu heteewah ih wasiit taan uh tatem rumta; heliphante loong ih luulu juutem rumta.)
phirUzina imAM vArttAmazRNvan iti prabhuravagatya
3 Eno Jisu ih erah baatmui rumta ah japchaat ano Judia nawa doksoon ano Galili ni ngaak wangta;
yihUdIyadEzaM vihAya puna rgAlIlam Agat|
4 heh wang ih adoh Samaria lam ih wangte jaatjaat angta.
tataH zOmirONapradEzasya madyEna tEna gantavyE sati
5 Heh Samaria ni Sikar samnuh adi wang taha, erah hah ah Jaakob ih heh sah Josep suh kota phek dowa ih haloh tah angta.
yAkUb nijaputrAya yUSaphE yAM bhUmim adadAt tatsamIpasthAyi zOmirONapradEzasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|
6 Jaakob naatbeng ah erah di angta, eno enaang ih ano Jisu lam ni erah re adi naangtongta. Erah tokdi rangnithung angta.
tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|
7 Samariate minuh nusiit ju khoot wang kohaano, Jisu ih baatta, [Ngah suh ju ah jok thuk weehang.] (
Etarhi kAcit zOmirONIyA yOSit tOyOttOlanArtham tatrAgamat
8 Heliphante loong ah erah pootdi samnuh ni phaksat jamriik karumta.)
tadA ziSyAH khAdyadravyANi krEtuM nagaram agacchan|
9 Minuh rah ih ngaak liita, [An Jehudi nok hah, ngah ah Samaria nok hah —eno an ih nga jiin nawa joong mamah mi sujok hang?] (Jehudi loong ah ih Samariate ih maak ha huuikhaak ah tami room maakka)
yIzuH zOmirONIyAM tAM yOSitam vyAhArSIt mahyaM kinjcit pAnIyaM pAtuM dEhi| kintu zOmirONIyaiH sAkaM yihUdIyalOkA na vyavAharan tasmAddhEtOH sAkathayat zOmirONIyA yOSitadahaM tvaM yihUdIyOsi kathaM mattaH pAnIyaM pAtum icchasi?
10 Jisu ih liita, “Rangte ih tiimjaat koha erah ah jat ubah nyia an jiin nawa joong sukjokte warah jattu bah, an ih suk ih thengtu, eno heh ih an suh roidong ju ah kottheng taho.]
tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|
11 Minuh ah ih liita, [Chuupha,” [an jiinni joongpi theng uh amuh, eno naatbeng ah uh echoong dook. An ih erah roidong ju ah manawa ma choh uh?
tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrO bhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi?
12 Arah naatbeng ah sengte sengwah Jaakob ih kohe rah; helui hemaan, heh sah loong nyia heteewah ih arah jok dowa. Jaakob nang ih elong ngeh nakmok thun uh, emah nih mokthun hu?]
yOsmabhyam imamandhUM dadau, yasya ca parijanA gOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzO yOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?
13 Jisu ih erah nuh asuh liita, [O ih arah ju ah jok ah heh joongle ih we le e ah,
tatO yIzurakathayad idaM pAnIyaM saH pivati sa punastRSArttO bhaviSyati,
14 enoothong ngah ih koh angrah ju ah jok abah mabah uh joongle ih takah we leeka. Ngah ih koh angrah ju abah heh roidong juumik eh hoon ah eno erah juumik rah ih roidong ju ah koh ano lathoon roidong ah koh ah.] (aiōn g165, aiōnios g166)
kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati| (aiōn g165, aiōnios g166)
15 [Chuupha[ minuh rah ih liita, [erah joong ah ngasuh kohang! Enooba ngah joongle ih mabah uh takah leekang, arah doh joong khoot uh takah raarang ang ah.]
tadA sA vanitAkathayat hE mahEccha tarhi mama punaH pIpAsA yathA na jAyatE tOyOttOlanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattOyaM dEhI|
16 Jisu ih baatta, [An miwah poonkah uh,” eno [ngaakwang ho.]
tatO yIzUravadadyAhi tava patimAhUya sthAnE'trAgaccha|
17 [Nga miwah tajeeka,” erah nuh rah ih ngaak baatta. Jisu ih ngaak liita, [An miwah amuh liihu ah an punjeng elu.
sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstIti vAkyaM bhadramavOcaH|
18 Amadi tuk ih wabangnga suh nooklu, eno amadi o damdi tonglu erah uh amiisak di an miwah tah angka. An ih amiitiit ah ju baat halang.]
yatastava panjca patayObhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH|
19 [Chuupha ngah ih jat ih hala, an khowah,” minuh ah ih ngaak liita.
tadA sA mahilA gaditavati hE mahEccha bhavAn EkO bhaviSyadvAdIti buddhaM mayA|
20 Sengwih sengte Samaria nok hah loong ah ih arah kong adi Rangte kah soomtu rumta, enoothong Jehudi sen loong ah ih seng subah Jerusalem hah nah soomtu theng ngeh liihan.]
asmAkaM pitRlOkA Etasmin zilOccayE'bhajanta, kintu bhavadbhirucyatE yirUzAlam nagarE bhajanayOgyaM sthAnamAstE|
21 Jisu ih erah nuh asuh baatta, [An ih nga jeng ah hanpi hang, saapoot jaasiit thok eha mina loong ah ih Jerusalem nah adoleh arah kong adoh Hewah rang lasoom thang ih tong rum arah ah.
yIzuravOcat hE yOSit mama vAkyE vizvasihi yadA yUyaM kEvalazailE'smin vA yirUzAlam nagarE piturbhajanaM na kariSyadhvE kAla EtAdRza AyAti|
22 Samriate sen loong ah ih o rangsoom han amiimi tajatkan; enoothong seng Jehudi nok hah ih bah jat ehi o rangsoom hi erah ah, tiimnge liidi khopiiroidong ah Jehudi nawa ra hala.
yUyaM yaM bhajadhvE taM na jAnItha, kintu vayaM yaM bhajAmahE taM jAnImahE, yatO yihUdIyalOkAnAM madhyAt paritrANaM jAyatE|
23 Enoothong saapoot thok eha amadi jen thok e hala, tiimtok doh mina loong ah ih Rangte Chiiala chaan nawa ih Hewah ah amiisak di mamah ah erah likhiik ih phoongpha adoh, heh ih mamah ih thunha erah tenthun jun ih phoongpha ah.
kintu yadA satyabhaktA AtmanA satyarUpENa ca piturbhajanaM kariSyantE samaya EtAdRza AyAti, varam idAnImapi vidyatE; yata EtAdRzO bhatkAn pitA cESTatE|
24 Rangte ah Chiiala, eno mina loong ah ih Chiiala jun ebah heh mamah ah erah likhiik ih somtu rum ah.”
Izvara AtmA; tatastasya yE bhaktAstaiH sa AtmanA satyarUpENa ca bhajanIyaH|
25 Minuh ah ih Jisu suh baatta, [Ngah ih jat ehang Kristo ah erak eha, eno Heh raaha doh, jirep ah baat ehe.]
tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|
26 Jisu ih ngaak baatta, [Erah liihu ah ngah hanih, amadi an damdi o waan hala warah ah.]
tatO yIzuravadat tvayA sArddhaM kathanaM karOmi yO'ham ahamEva sa puruSaH|
27 Erah pootdi Jisu liphante loong ah ngaakwang e rum taha, eno minuh damdi roongwaan ah japtup rum ano rapne ih paatja rumta. Enoothong neng loong dowa o ih uh minuh asuh tali rumta, [an ih tiimjih jamhu ngeh ih uh tali rumta?] Adoleh Jisu suh uh tacheng rumta, [an arah nuh ah damdi tiimnge roongwaan lu ngeh ah?]
Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|
28 Eno minuh rah ih heh joong khoot tek ah thinhaat ano samnuh ni ngaak wangta, eno erah dowa miloong asuh baatwan rumta,
tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lOkEbhyOkathAyad
29 [Nga roidong di jirep reeraang tang erah dok baat halang mih ah sok ra thaak han. Heh Kristo ah ma angja oh?]
ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati?
30 Erah thoidi erah samnuh dowa dokkhoom rum ano Jisu jiinni karumta.
tatastE nagarAd bahirAgatya tAtasya samIpam Ayan|
31 Erah saapoot adi hehliphante loong ah ih Jisu lasih joh rumta, [Nyootte, tiim ah tiim phaksah uh!]
Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|
32 Enoothong Jisu ih ngaakbaat rumta, [Nga jiinni phaksat theng eje eno sen ih erah tiit ah tajatkan.]
tataH sOvadad yuSmAbhiryanna jnjAyatE tAdRzaM bhakSyaM mamAstE|
33 Erah thoidi heliphante loong ah neng jaachi ni phang chengmui rumta, [Heh suh o ih bah uh phaksat pi tam ih kaat rum taha?]
tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpi kimapi bhakSyamAnIya dattavAn?
34 Jisu ih li rumta, [nga phaksat ah langla nga daapkaatte warah ih mootkaat baat halang ah thoon pakna reeraang theng nyia boichaat theng.]
yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM|
35 Sen tiitthaak ni eje, ‘Chamkhan suh la baji tongla.’ Enoothong ngah ih baat rumhala, phek ah rapniine ih sok an; chamloong ah amadi khan esuh jen men ela!
mAsacatuSTayE jAtE zasyakarttanasamayO bhaviSyatIti vAkyaM yuSmAbhiH kiM nOdyatE? kintvahaM vadAmi, zira uttOlya kSEtrANi prati nirIkSya pazyata, idAnIM karttanayOgyAni zuklavarNAnyabhavan|
36 O mina ih chamkhanha erah suh kot eha nyia lathoonka roidong cham ah lomkhan thuk ha; erah thoidoh o ih wenha nyia o ih khanha nengnyi eroom ih tenroon ang ah. (aiōnios g166)
yazchinatti sa vEtanaM labhatE anantAyuHsvarUpaM zasyaM sa gRhlAti ca, tEnaiva vaptA chEttA ca yugapad AnandataH| (aiōnios g166)
37 Tiitthaak ah amiisak, ‘Wasiit ih wen eha, wasiit ah ih khan eha.’
itthaM sati vapatyEkazchinatyanya iti vacanaM siddhyati|
38 Sen loong marah phek adi tamoh katan erah dowa khan kaat thuk rumhala; erah di wahoh mokata, eno neng mokata dowa sen ih dakchoh an.]
yatra yUyaM na paryyazrAmyata tAdRzaM zasyaM chEttuM yuSmAn prairayam anyE janAHparyyazrAmyan yUyaM tESAM zragasya phalam alabhadhvam|
39 Erah samthung adi songtongte Samariate hantek ih minuh ah ih baatrum kano Jisu ah hanpi ih rumta, [Ngah reeraang tang jirep ah dokbaat tahang.]
yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|
40 Eno Samariate loong ah Jisu taang ni wangrum haano, neng damdoh roongtong suh heh lasih jorumta, eno erah ni Jisu ah saanyi tongthiinta.
tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat
41 Heh tiitkhaap ah chaat rum ano hantek ih we boot hanpi rumta,
tatastasyOpadEzEna bahavO'parE vizvasya
42 eno minuh asuh li rumta, [Seng ih hanpi ehi, an jeng chaat raang ih tahanpiike, enoothong seng teeteewah ih heh jeng ah chaat enooba hanpi hi, seng ih jat ehi amiisak heh ah mongrep puipangte.]
tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|
43 Erah ni saanyi tongthiin ano Jisu Galili ni dokkhoom wangta.
svadEzE bhaviSyadvaktuH satkArO nAstIti yadyapi yIzuH pramANaM datvAkathayat
44 Jisu heh teeteewah ih baatta, [Khowah loong ah nengdeek nengkaan ni tachoom joka.]
tathApi divasadvayAt paraM sa tasmAt sthAnAd gAlIlaM gatavAn|
45 Jisu Galili ni thok adi, erah dowa miloong ah ih jengse banra rumta, tiimnge liidi Khopi Kuwaang adi neng loong ah Jerusalem ni karumta adoh kuwaang adi jaatrep reeraangta loong ah neng ih japtup ih rumta.
anantaraM yE gAlIlI liyalOkA utsavE gatA utsavasamayE yirUzalam nagarE tasya sarvvAH kriyA apazyan tE gAlIlam AgataM tam AgRhlan|
46 Eno Jisu ah Galili hah Kaana samthung adi ngaakwangta, maradi heh ih joong ah kham eh lek hoonthukta hah adi ah. Erah ni apit ni mootte saahaap wasiit angta eno heh sah ah langkoleh Keparnam ni khoisat angta.
tataH param yIzu ryasmin kAnnAnagarE jalaM drAkSArasam AkarOt tat sthAnaM punaragAt| tasminnEva samayE kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rOgagrasta AsIt|
47 Judia nawa Galili ni Jisu kaat ah japchaat ano erah warah Jisu jiinni wangta, eno heh sah khoisat deesiit Keparnam nah kaat weetheng ngeh ih baat wanta, erah sah ah tek nanah ih satta.
sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|
48 Jisu ih heh suh baatta, “Sen ih paatjaajih latup kanbah o ih uh tahanpi kan”
tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|
49 “Chuupha,” saahaap ih ngaak baatta, “Nga sah maangti kaadoh wakra weeho.”
tataH sa sabhAsadavadat hE mahEccha mama putrE na mRtE bhavAnAgacchatu|
50 Jisu ih heh suh baatta, [Kah uh, an sah ething ang ah!] Erah warah ih Jisu jengkhaap ah hanpi ano kata.
yIzustamavadad gaccha tava putrO'jIvIt tadA yIzunOktavAkyE sa vizvasya gatavAn|
51 Heh nok ni ngaak kah adi heh laksuh loong ah lamni chomui rum ano baat rumta, [An sah bah ese joh, thingtong e ah!]
gamanakAlE mArgamadhyE dAsAstaM sAkSAtprApyAvadan bhavataH putrO'jIvIt|
52 Heh ih cheng rumta tiim saapoot di heh sah ah deeta, eno ngaakbaat rumta. [Miinnyah rangnithung lidi saapak esiit di heh khoisat ah deeta.]
tataH kaM kAlamArabhya rOgapratIkArArambhO jAtA iti pRSTE tairuktaM hyaH sArddhadaNPadvayAdhikadvitIyayAmE tasya jvaratyAgO'bhavat|
53 Eno hewah ah ih erah saapoot adi Jesu ih [An sah ah ething[ ngeh ih baatta rah dokthunta. Erah thoidi neng jaatang changtom ih hanpi rumta.
tadA yIzustasmin kSaNE prOktavAn tava putrO'jIvIt pitA tadbuddhvA saparivArO vyazvasIt|
54 Judia nawa Galili ni kaat lidi Jisu ih epaatjaajih reeraang ah taknyi noisokta.
yihUdIyadEzAd Agatya gAlIli yIzurEtad dvitIyam AzcaryyakarmmAkarOt|

< Joon 4 >