< Romans 13 >
1 Sob manu khan sorkar laga adhikari khan ke sonman kori bhi, kelemane Isor pora nadile, adhikari khan kun bhi nathakibo. Taikhan sobke Isor pora he sthapon kora ase.
yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 Etu karone kun pora adhikari manu khan laga kotha naloi; aru kotha namani kene bhirodh kore, taikhan nijor uporte bisar saja anibo.
iti hetoḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyameva; aparaṁ ye prātikūlyam ācaranti te sveṣāṁ samucitaṁ daṇḍaṁ svayameva ghaṭayante|
3 Kelemane bhal kora khan nimite adhikar manu khan bhoi nakore, kintu biya manu khan nimite bhoi ase. Apuni adhikar manu khan ke bhoi nakori kene thakibo mon ase? Ki bhal ase etu he koribi, aru tai pora apuni to bhal ase eneka kobo.
śāstā sadācāriṇāṁ bhayaprado nahi durācāriṇāmeva bhayaprado bhavati; tvaṁ kiṁ tasmān nirbhayo bhavitum icchasi? tarhi satkarmmācara, tasmād yaśo lapsyase,
4 Kelemane apnike bhal koribo nimite Tai Isor laga noukar ase. Kintu jodi apuni biya korile, bhoi koribi, kelemane Tai hathte talwar to ene dhura nohoi. Kelemane kun pora galti kore taikhan uporte Isor laga khong anibole Tai to Isor laga noukar ase.
yatastava sadācaraṇāya sa īśvarasya bhṛtyo'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhṛtya eva|
5 Etu karone kotha mani bhi, khali Isor laga khong pora bachibo nimite nohoi, kintu nijor laga bhabona sapha hobo nimite.
ataeva kevaladaṇḍabhayānnahi kintu sadasadbodhādapi tasya vaśyena bhavitavyaṁ|
6 Etu nisena bhabona sapha hobo nimite he apnikhan pora masul bhi di ase. Kelemane adhikar manu khan to eitu khan kori bole Isor laga nokorkhan ase.
etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 Kunke dibo lage taikhan sobke dibi. Kunkhan ke masul dibo lage, di dibi, kunkhan ke daam dibo lage di dibi; bhoi koribi kunke bhoi koribo lage, aru kunke sonman dibole lage, taikhan ke sonman dibi.
asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 Kunke bhi eku baki narakhibi, kintu ekjon pora ekjon ke morom he kori thakibi. Kelemane kun pora dusra ke morom kore tai to niyom pora ki koi ase etu tai pora purah kori loise.
yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|
9 Hukum te kowa nisena, “Bebichar na koribi, manu ke namorabi, chor na koribi, dusra manu laga bostu lalos na koribi,” aru dusra baki kotha kiman ase eitu khan sob yate he lagi kene ase: “Apuni laga ghor usorte thaka khan ke nijor nisena morom koribi.”
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|
10 Morom to usorte thaka khan ke biya nakore, etu karone, morom pora niyom ke purah kori bole dise.
yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|
11 Etu koribi, kelemane amikhan ghumai thaka pora uthibole somoi hoise eneka amikhan jani ase. Kelemane amikhan biswas kora din pora etiya to poritran amikhan laga usorte ahi kene ase.
pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|
12 Rati to bisi lamba jai jaise, din to usorte ahi kene ase. Etu karone andhera laga kaam sob chari kene puhor laga hathiar pindhi lobo.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
13 Dinte bera nisena amikhan thik berabo, modhu kha aru nisa huwa nohoi, bebichar nohoi, mangso laga itcha nohoi, jhagara aru suku jola nohoi.
ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 Kintu Probhu Jisu Khrista ke pindhi lobi, aru gaw mangso itcha koribo nimite eku jaga nadibi.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|