< Revelation 18 >

1 Etu pichete moi aru ekjon sorgodoth ke sorgo pora ahi thaka dikhise. Tai logote adhikar thakise, aru pura prithibi Tai laga Mohima pora bhorta hoi jaise.
tadanantaraṁ svargād avarohan apara eko dūto mayā dṛṣṭaḥ sa mahāparākramaviśiṣṭastasya tejasā ca pṛthivī dīptā|
2 Tai kandi kene dangor awaj pora koise, “Mohan Babylon giri jaise! Tai bhoot khan thaka jaga hoi jaise, Sob biya atma laga ghor, Aru sob biya aru letera chiriya laga ghor.
sa balavatā svareṇa vācamimām aghoṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvveṣām aśucyātmanāṁ kārā sarvveṣām aśucīnāṁ ghṛṇyānāñca pakṣiṇāṁ piñjaraścābhavat|
3 Sob desh khan tai laga bebichar laga draikha ros khaikena nisa hoise. Sob prithibi laga raja khan tai logote bebichar kaam korise. Prithibi laga vyapari manu khan bhi tai kineka mangso laga itcha te thaki ase, etu saikene dhun hoise.”
yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kopamadirāṁ pītavantaḥ pṛthivyā rājānaśca tayā saha vyabhicāraṁ kṛtavantaḥ pṛthivyā vaṇijaśca tasyāḥ sukhabhogabāhulyād dhanāḍhyatāṁ gatavantaḥ|
4 Titia moi sorgo pora aru ekta awaj koi thaka hunise, “Tai pora ulaikene ahibi, Moi laga manu khan Tumikhan tai laga paap te bhag nolobole nimite, Aru etu pora tai pabole thaka dukh tumi uporte nahibo nimite.
tataḥ paraṁ svargāt mayāpara eṣa ravaḥ śrutaḥ, he mama prajāḥ, yūyaṁ yat tasyāḥ pāpānām aṁśino na bhavata tasyā daṇḍaiśca daṇḍayuktā na bhavata tadarthaṁ tato nirgacchata|
5 Kelemane Babylon laga paapkhan sorgo tak ponchise, Aru Isor pora tai laga paap kaam khan sob yaad kori ase.
yatastasyāḥ pāpāni gaganasparśānyabhavan tasyā adharmmakriyāśceśvareṇa saṁsmṛtāḥ|
6 Tai ki dise etu wapas taike di dibi Aru tai laga kaam saikene taike aru bisi dibi; Aru tai milai kene rakha kup te, tai nimite aru bisi milai kene taike di dibi.
parān prati tayā yadvad vyavahṛtaṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁse sā parān madyam apāyayat tameva tasyāḥ pānārthaṁ dviguṇamadyena pūrayata|
7 Kelemane tai nijorke dangor kori kene aram pora thakise, Taike bisi dukh chinta aru mon dukh dibi. Kelemane tai nijor laga monte koi, ‘Moi rani nisena bohi ase; Moi bidhowa mahila nohoi, Aru moi kitia bhi kanda nadikhibo.’
tayā yātmaślāghā yaśca sukhabhogaḥ kṛtastayo rdviguṇau yātanāśokau tasyai datta, yataḥ sā svakīyāntaḥkaraṇe vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śokavit|
8 Etu karone ek dinte he tai laga dukh ahibo: Mora, kanda, aru akaal ahibo. Taike jui pora khai dibo, Kelemane Probhu Isor Mohan ase, aru Tai he taike bisar koribo.”
tasmād divasa ekasmin mārīdurbhikṣaśocanaiḥ, sā samāploṣyate nārī dhyakṣyate vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,
9 Prithibi laga raja khan kun tai laga pichete jai kene sob bebichar korise, tai juli kene dhuwa ulai thaka to dikhi kene kandi kene hala koribo.
vyabhicārastayā sārddhaṁ sukhabhogaśca yaiḥ kṛtaḥ, te sarvva eva rājānastaddāhadhūmadarśanāt, prarodiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|
10 Taikhan dur te khara koribo, aru tai dukh pa to dikhi kene kobo, “Oh, oh mohan sheher, Babylon takot thaka ekta sheher! Kelemane ek ghanta bhitor te tumi laga bisar hoi jaise.”
tasyāstai ryātanābhīte rdūre sthitvedamucyate, hā hā bābil mahāsthāna hā prabhāvānvite puri, ekasmin āgatā daṇḍe vicārājñā tvadīyakā|
11 Titia prithibi laga dhun manu khan taike saikene kandise, kelemane tai laga saman khan kun bhi nakina hoise-
medinyā vaṇijaśca tasyāḥ kṛte rudanti śocanti ca yatasteṣāṁ paṇyadravyāṇi kenāpi na krīyante|
12 bahar pora ana suna, chandi, daam laga pathor, moti, mihin kapra, begoni rong kapra, resham kapra, lal rong laga kapra, sob kisim laga bhal aru daam citron laga khuri, bhal para bona bati khan, pitol, luha, aru marble,
phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kṛṣṇalohitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantena mahārghakāṣṭhena pittalalauhābhyāṁ marmmaraprastareṇa vā nirmmitāni sarvvavidhapātrāṇi
13 masala khan, mitha sugandh tel, angur ros, kisim laga tel, mihin pora sapha kori rakha atta, saguli aru goru, ghora aru ghora gari, noukar aru manu laga atma khan.
tvagelā dhūpaḥ sugandhidravyaṁ gandharaso drākṣārasastailaṁ śasyacūrṇaṁ godhūmo gāvo meṣā aśvā rathā dāseyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kenāpi na krīyante|
14 Tumi laga pakki juwa phol, tumi laga atma laga itcha, sob tumi pora jai jaise. Sob aram aru dikhawa tumi pora jai jaise, aru etu kitia bhi wapas napabo.
tava mano'bhilāṣasya phalānāṁ samayo gataḥ, tvatto dūrīkṛtaṁ yadyat śobhanaṁ bhūṣaṇaṁ tava, kadācana taduddeśo na puna rlapsyate tvayā|
15 Etu saman laga malik khan kun taike saikene dhuni hoisele etiya tai pora dur hoi jaise, kelemane tai laga dukh paikene thaki thaka to saikene bhoi lagise aru dur te jai kene khara hoi jaise.
tadvikretāro ye vaṇijastayā dhanino jātāste tasyā yātanāyā bhayād dūre tiṣṭhanato rodiṣyanti śocantaścedaṁ gadiṣyanti
16 Taikhan kobo, “Oh, oh etu mohan sheher Kun bhal kapra lagai kene thakise, Begoni rong te, aru lal rong kapra lagai kene thakise, Aru suna pora bhorta hoi kene, Daam laga heera, aru moti khan lagaikena thakise!
hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kṛṣṇalohitavastraiḥ sindūravarṇavāsobhiścācchāditā svarṇamaṇimuktābhiralaṅkṛtā cāsīḥ,
17 Ek ghanta bhitor te tai laga sob dhun to khotom hoi jaise.” Sob jahaaj laga henedhikari khan ta te safar kora khan, aru cholai thaka aru kiman manu etu samundar pora kamai thakise, dur te khara hoi jaise.
kintvekasmin daṇḍe sā mahāsampad luptā| aparaṁ potānāṁ karṇadhārāḥ samūhalokā nāvikāḥ samudravyavasāyinaśca sarvve
18 Taikhan kandise jitia tai juli thaka laga dhuwa to dikhise. Taikhan koise, “Mohan sheher nisena aru kuntu sheher ase?”
dūre tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvareṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?
19 Taikhan laga matha pora dhula jharise, aru jor pora kandise, mon dukh korise, aru koise, “Oh, oh etu mohan sheher Kun logote taikhan laga jahaaj ase Samundar te tai laga dhun pora dhuni hoise Kelemane ek ghanta te taike khotom kori dise.”
aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|
20 “Tai uporte khushi koribi, O sorgo, Aru tumi pobitro khan, apostle khan, aru bhabobadi khan, Kelemane Isor pora he tumikhan laga bisar tai uporte kori dise!”
he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||
21 Titia ekta mohan sorgodoth pora dangor pathor uthaikene samundar te phelai dise, aru koise, “Etu nisena, Babylon, mohan sheher ke bhi, Dukh te phelai dibo Aru taike kitia bhi nadikha hoi jabo.
anantaram eko balavān dūto bṛhatpeṣaṇīprastaratulyaṁ pāṣāṇamekaṁ gṛhītvā samudre nikṣipya kathitavān, īdṛgbalaprakāśena bābil mahānagarī nipātayiṣyate tatastasyā uddeśaḥ puna rna lapsyate|
22 Gana baja manu khan, Aru bhigul baja manu khan laga gana aru Tumi kitia bhi nahunibo. Bhal saman bona manu aru tumi Khan kitia bhi napabo. Dhaan khunda laga awaj aru Tumikhan kitia bhi nahunibo.
vallakīvādināṁ śabdaṁ puna rna śroṣyate tvayi| gāthākānāñca śabdo vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ ko 'pi puna rna drakṣyate tvayi| peṣaṇīprastaradhvānaḥ puna rna śroṣyate tvayi|
23 Saaki laga ujala Tumikhan ke kitia bhi ujala nadibo. Shadi kora mahila aru mota laga awaj aru Kitia bhi nahunibo, Kelemane tumikhan laga vyaparikhan to prithibi laga raja khan thakise, Aru pura desh tumikhan laga jadu-tona pora thogai dise.
dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|
24 Bhabobadi aru pobitro manu khan laga khun tai uporte paise, Aru taikhan sob laga khun, kunkhan ke etu prithibi te morai dise.”
bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvveṣāṁ śoṇitaṁ teṣāṁ prāptaṁ sarvvaṁ tavāntare||

< Revelation 18 >