< Matthew 10 >
1 Jisu tai laga baroh ta chela khan sobke matise aru taikhan ke atma khan kheda bole aru sob bemar khan bhal kori bole adhikar dise.
anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmedhyabhūtān tyājayituṁ sarvvaprakārarogān pīḍāśca śamayituṁ tebhyaḥ sāmarthyamadāt|
2 Etiya etu baroh ta chela khan laga naam khan eneka thakise. Poila, Simon -junke Peter koi kene mate-, aru tai laga bhai Andrew; James, Zebedee laga chokra, aru tai laga bhai John;
teṣāṁ dvādaśapreṣyāṇāṁ nāmānyetāni| prathamaṁ śimon yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putro yākūb
3 Philip, aru Bartholomew; Thomas, aru Matthew ekjon poisa utha manu; James, Alphaeus laga chokra, aru Thaddaeus;
tasya sahajo yohan; philip barthalamay thomāḥ karasaṁgrāhī mathiḥ, ālpheyaputro yākūb,
4 Simon ekjon Zealot, aru Judas Iscariot, jun Jisu ke thogabo.
kinānīyaḥ śimon, ya īṣkariyotīyayihūdāḥ khrīṣṭaṁ parakare'rpayat|
5 Aru baroh ta jon chela khan ke Jisu pora pathai dise. Tai bujhai kene koise, “Porjati manu khan laga rasta te najabi, aru Samaria nogor bhitor te naghusi bhi.
etān dvādaśaśiṣyān yīśuḥ preṣayan ityājñāpayat, yūyam anyadeśīyānāṁ padavīṁ śemiroṇīyānāṁ kimapi nagarañca na praviśye
6 Kintu harai ja-a mer khan jun ase Israel laga ghor, taikhan logot jabi;
isrāyelgotrasya hāritā ye ye meṣāsteṣāmeva samīpaṁ yāta|
7 aru jitia tumikhan jai, prochar kori kene kobi, ‘Sorgo laga rajyo usor ahi ase.’
gatvā gatvā svargasya rājatvaṁ savidhamabhavat, etāṁ kathāṁ pracārayata|
8 Bemar khan ke bhal koribi, mora khan ke uthai dibi, kusto bemar thaka khan ke sapha kori dibi, aru biya atma khan ke khedai dibi. Eku daam naterai kene paise, eku daam noloikena dibi.
āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
9 Suna, chandi, nohoile pitol khan eku nabukhibi.
kintu sveṣāṁ kaṭibandheṣu svarṇarūpyatāmrāṇāṁ kimapi na gṛhlīta|
10 Eku jola nadhuribi jai thaka somoite, nohoile duita kapra, nohoile chapal, nohoile lathi nadhuribi, kele koile kaam kora khan ke hajira pabo lage.
anyacca yātrāyai celasampuṭaṁ vā dvitīyavasanaṁ vā pāduke vā yaṣṭiḥ, etān mā gṛhlīta, yataḥ kāryyakṛt bharttuṁ yogyo bhavati|
11 Kuntu sheher nohoile bhi bosti te tumikhan jai, utu jagate ekjon bhal manu ke bisaribi, aru jitia tak tumi chari kene najai, tai laga ghor te he thakibi.
aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yo jano yogyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata|
12 Jitia tumi tai laga ghor te ghuse, taike salam koribi.
yadā yūyaṁ tadgehaṁ praviśatha, tadā tamāśiṣaṁ vadata|
13 Aru etu ghor to thik hoile, tumikhan laga shanti ta te thakibo dibi. Kintu jodi ghor to thik nohoi, tinehoile shanti to wapas tumikhan laga hobo.
yadi sa yogyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nocet sāśīryuṣmabhyameva bhaviṣyati|
14 Judi utu ghor te tumikhan ke ghusibole nadiye, aru utu sheher manu khan pora tumikhan laga kotha nahune, tinehoile etu jaga chari bhi aru tumi laga theng te dhula khan jharikena jai jabi.
kintu ye janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śṛṇvanti teṣāṁ gehāt purādvā prasthānakāle svapadūlīḥ pātayata|
15 Hosa pora Moi koi ase, jitia Isor laga bisar kora din ahibo, etu dinte etu sheher to Sodom aru Gomorrah town khan pora bhi bisi lobole napara laga saja pabo.
yuṣmānahaṁ tathyaṁ vacmi vicāradine tatpurasya daśātaḥ sidomamorāpurayordaśā sahyatarā bhaviṣyati|
16 Sabi, Ami tumikhan ke ekta mer nisena rong kutta janwar khan majote pathai ase, etu nimite saph nisena gyaani thakibi aru kabotar nisena norom thakibi.
paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|
17 Eneka manu khan pora hoshiar koi kene thakibi! Kilekoile taikhan tumikhan ke sabhakhan te loijabo, aru taikhan laga mondoli bhitor te tumikhan ke marikena sajai dibo.
nṛbhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhve teṣāṁ bhajanagehe prahāriṣyadhve|
18 Etu pichete Ami nimite tumikhan ke Governor aru raja khan laga age te anibo, dusra khan aru Porjati khan ke ekta gawahi nisena dikhai dibole.
yūyaṁ mannāmahetoḥ śāstṛṇāṁ rājñāñca samakṣaṁ tānanyadeśinaścādhi sākṣitvārthamāneṣyadhve|
19 Jitia taikhan tumikhan ke taikhan hathte di dibo, titia tumikhan ki kobo lage etu karone chinta na koribi, kele koile thik somoite ji kobo lage etu sob tumikhan ke koi dibo.
kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍe yuṣmanmanaḥ su samupasthāsyati|
20 Kilekoile tumikhan pora nakobo, kintu Baba laga Atma pora he tumikhan nimite koi dibo.
yasmāt tadā yo vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā|
21 Bhai pora he kokai ke phasai dibo, aru baba pora nijor bacha ke. Bacha khan ama baba khan logote jhagara koribo aru taikhan ke morai dibole koribo.
sahajaḥ sahajaṁ tātaḥ sutañca mṛtau samarpayiṣyati, apatyāgi svasvapitro rvipakṣībhūya tau ghātayiṣyanti|
22 Moi laga naam nimite tumikhan ke sob pora ghin koribo. Kintu jun khan dukh digdar puwa homoi sob khotom nohua tak dhorjo kori kene thakibo pare, taikhan he bachibo.
mannamahetoḥ sarvve janā yuṣmān ṛtīyiṣyante, kintu yaḥ śeṣaṁ yāvad dhairyyaṁ ghṛtvā sthāsyati, sa trāyiṣyate|
23 Jitia taikhan pora etu sheher te tumikhan ke biya pora digdar dibo, dusra jagate polai jabi, kele koile Ami hosa pora tumikhan ke koi ase, Manu laga Putro naha age te tumikhan Israel laga sob sheher khan te jai kene khotom kori bole na paribo.
tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|
24 Ekjon chela tai laga guru pora dangor nohoi, nohoi lebi ekjon nokor malik pora dangor nohoi.
guroḥ śiṣyo na mahān, prabhordāso na mahān|
25 Ekjon chela tai laga guru nisena hoile etu he thik ase, aru ekjon nokor tai laga malik nisena hoile he thik ase. Judi taikhan etu ghor malik ke Beelzebul koi kene mate koile, kiman bhi biya pora tai laga ghor manu khan ke matibo!
yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?
26 Etu karone taikhan ke bhoi nakhabi, kele koile lukaikene thaka eku nai juntu ke janai nadibo, aru juntu janai dibole pare, etu ke lukai kene rakhibo na paribo.
kintu tebhyo yūyaṁ mā bibhīta, yato yanna prakāśiṣyate, tādṛk chāditaṁ kimapi nāsti, yacca na vyañciṣyate, tādṛg guptaṁ kimapi nāsti|
27 Ji kotha Ami pora tumikhan ke andhera te koi ase, tumikhan pora dinte koi dibi, aru ji kotha tumikhan norom pora kan te huni pai ase, ghor laga sobse untcha jagate uthikena jor pora sobke hunai dibi.
yadahaṁ yuṣmān tamasi vacmi tad yuṣmābhirdīptau kathyatāṁ; karṇābhyāṁ yat śrūyate tad gehopari pracāryyatāṁ|
28 Jun khan manu ke morai diye eitu khan ke bhoi na koribi kele koile taikhan tumikhan laga jibon ke morai dibole napare. Hoilebi, Isor ke bhoi koribi Jun he tumikhan laga gaw aru jibon ke bhi khotom kori dibole pare. (Geenna )
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna )
29 Ekta chutu chandi pora duita ghor chiriya ke kini bole napare naki? Titia bhi tumikhan laga Baba pora najanikena ekta chiriya bhi matite giribole nadiye.
dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|
30 Kintu tumikhan laga matha te chuli thaka khan sob ginti kori kene ase.
yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi|
31 Etu karone bhoi na koribi. Tumikhan ke ghor laga chiriya pora bhi bisi morom kore.
ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|
32 Etu karone jun manu sob manu khan laga age te Moi laga naam shikar koribo, Ami bhi tai laga naam sorgote thaka Ami laga Baba age te shikar dibo.
yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye|
33 Kintu jun manu pora sob manu laga age te Ami laga naam noloi, Ami bhi tai laga naam sorgote thaka Ami laga Baba age te nolobo.
pṛthvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
34 Ami etu prithibi te shanti dibole aha nohoi. Ami shanti loi kene aha nai, kintu talwar loi kene ahise.
pitṛmātṛścaśrūbhiḥ sākaṁ sutasutābadhū rvirodhayituñcāgatesmi|
35 Kilekoile Ami aha to chokra ke tai laga baba pora alag kori dibole, aru ekjon chukri ke tai laga ama pora alag kori dibole, aru ekjon buari ke tai laga sasuma pora alag kori dibole ahise.
tataḥ svasvaparivāraeva nṛśatru rbhavitā|
36 Ekjon mota laga dushman khan nijor ghor manu khan he hobo.
yaḥ pitari mātari vā mattodhikaṁ prīyate, sa na madarhaḥ;
37 Jun manu tai nijor baba aru ama ke Ami pora bisi morom kore tai Ami laga chela hobo na paribo; aru jun tai njior chokra nohoi lebi chukri ke Ami pora bhi bisi morom kore, tai Ami laga chela hobo na paribo.
yaśca sute sutāyāṁ vā mattodhikaṁ prīyate, sepi na madarhaḥ|
38 Jun manu tai laga nijor Cross to uthaikene moi laga piche nahe, tai Ami laga chela hobo na paribo.
yaḥ svakruśaṁ gṛhlan matpaścānnaiti, sepi na madarhaḥ|
39 Jun manu tai nijor jibon to bacha bole itcha kore tai harai jabo. Kintu jun manu Moi nimite tai laga jibon diye, tai to aru wapas pabo.
yaḥ svaprāṇānavati, sa tān hārayiṣyate, yastu matkṛte svaprāṇān hārayati, sa tānavati|
40 Jun manu tumike grohon kore, tai Moike bhi grohon kore, aru jun tumike grohon kore, Isor, jun pora Amike pathaise, Taike bhi grohon kore.
yo yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprerakasyātithyaṁ vidadhāti|
41 Jun manu ekjon bhabobadi khan ke grohon kore, tai bhabobadi laga inam pabo, aru jun manu dhormik manu ke grohon kore, tai dhormik manu laga inam pabo.
yo bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhatte, sa bhaviṣyadvādinaḥ phalaṁ lapsyate, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhatte sa dhārmmikamānavasya phalaṁ prāpsyati|
42 Jun khan etu chutu dukhiya ekjon ke Ami laga chela ase koi kene ek kup thanda pani khilai dibo, hosa pora Ami koi ase, tai to hosa pora bhi tai laga inam to naharabo.”
yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|