< Mark 10 >
1 Titia Jisu Capernaum chari kene Jordan Nodi paar korise aru Judea desh phale ahi jaise, aru bisi manu Tai logote joma hoise, aru hodai nisena Tai taikhan ke sikhai di thakise.
anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pārē yihūdāpradēśa upasthitavān, tatra tadantikē lōkānāṁ samāgamē jātē sa nijarītyanusārēṇa punastān upadidēśa|
2 Kunba Pharisee khan Taike porikha kori bole kiba hudise, “Ki karone mota tai maiki ke chari dibole niyom ase?”
tadā phirūśinastatsamīpam ētya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na vēti?
3 Aru Tai taikhan ke jowab dikene koise, “Moses tumikhan ke ki hukum disele?”
tataḥ sa pratyavādīt, atra kāryyē mūsā yuṣmān prati kimājñāpayat?
4 Taikhan koise, “Moses koise chari bole laga kagos likhi kene taike chari dibole pare.”
ta ūcuḥ tyāgapatraṁ lēkhituṁ svapatnīṁ tyaktuñca mūsā'numanyatē|
5 Aru Jisu taikhan ke koise, tumikhan laga mon tan huwa karone tai tumikhan ke etu hukum dise.
tadā yīśuḥ pratyuvāca, yuṣmākaṁ manasāṁ kāṭhinyāddhētō rmūsā nidēśamimam alikhat|
6 Kintu sristi laga shuru pora ‘Isor he mota aru maiki bonai dise.’
kintu sr̥ṣṭērādau īśvarō narān puṁrūpēṇa strīrūpēṇa ca sasarja|
7 ‘Karone mota to nijor ama aru baba chari kene tai nijor maiki logote mili jabo.
"tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsaktō bhaviṣyati,
8 Aru tai duijon eke sharir hoi jabo.’ Karone taikhan duijon nohoi kintu ekta sharir hoi jabo.
tau dvāv ēkāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ēkāṅgau|
9 Karone ki Isor pora milai dise, etu ke manu pora alag nokoribi.”
ataḥ kāraṇād īśvarō yadayōjayat kōpi narastanna viyējayēt|
10 Jitia taikhan ghor te thakise Tai chela khan Taike aru etu kotha hudise.
atha yīśu rgr̥haṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ|
11 Karone Tai taikhan ke koise, “Jun bhi tai maiki ke chari dikene aru dusra ke shadi korile tai maiki laga bhirodh te bebichar kori ase.
tataḥ sōvadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyēna vyabhicārī bhavati|
12 Aru jodi maiki bhi nijor mota chari kene dusra logote shadi korile tai bhi bebichar kori ase.”
kācinnārī yadi svapatiṁ hitvānyapuṁsā vivāhitā bhavati tarhi sāpi vyabhicāriṇī bhavati|
13 Ek din kunba manu khan pora taikhan laga bacha khan ke Tai usorte loi anise, taikhan laga matha te Tai laga hath rakhi kene asirbad dibole nimite, kintu chela khan pora taikhan ke rukhai dise.
atha sa yathā śiśūn spr̥śēt, tadarthaṁ lōkaistadantikaṁ śiśava ānīyanta, kintu śiṣyāstānānītavatastarjayāmāsuḥ|
14 Kintu Jisu etu dikhikena koise, “Bacha khan ke Moi logote ahibo dibi taikhan ke narukha bhi, kelemane Isor laga rajyo to eneka khan laga he ase.
yīśustad dr̥ṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata ētādr̥śā īśvararājyādhikāriṇaḥ|
15 Moi hosa pora tumikhan ke koi ase, jun pora nije ke ekta chutu bacha nisena kori kene Isor laga rajyo ke swekar nakore, tai ji hoile bhi ta te gusibo na paribo.”
yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gr̥hlīyāt sa kadāpi tadrājyaṁ pravēṣṭuṁ na śaknōti|
16 Aru Tai hath taikhan uporte rakhi kene asirbad dise.
ananataraṁ sa śiśūnaṅkē nidhāya tēṣāṁ gātrēṣu hastau dattvāśiṣaṁ babhāṣē|
17 Aru jitia Jisu rasta te jai asele, ekjon polai ahise, aru Tai samne te athukari kene Taike hudise, “Bhal Shika manu, anonto jibon pabole moi ki koribo lage?” (aiōnios )
atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios )
18 Titia Jisu taike koise, “Tumi Moike kele bhal koi ase? Isor he nohoile kun bhi bhal nohoi.
tadā yīśuruvāca, māṁ paramaṁ kutō vadasi? vinēśvaraṁ kōpi paramō na bhavati|
19 Tumi niyom khan jani ase: ‘Manu namora bhi, bebichar na koribi! Chor na koribi, misa gawahi nadibo, manu ke nothogabi, tumi baba ama ke sonman koribi.’”
parastrīṁ nābhigaccha; naraṁ mā ghātaya; stēyaṁ mā kuru; mr̥ṣāsākṣyaṁ mā dēhi; hiṁsāñca mā kuru; pitarau sammanyasva; nidēśā ētē tvayā jñātāḥ|
20 Aru tai jowab di Taike koise, “Shika manu, moi etu sob jawan thaka somoi pora mani ahise.”
tatastana pratyuktaṁ, hē gurō bālyakālādahaṁ sarvvānētān ācarāmi|
21 Titia Jisu taike morom pora saikene taike koise, “Tumi ekta kaam he puncha nai, jabi aru tumi laga ki ase, sob bikiri kori kene dukhia khan ke di dibi, aru tumi sorgote dhun pai jabo, aru ahikena Ami laga piche koribi.”
tadā yīśustaṁ vilōkya snēhēna babhāṣē, tavaikasyābhāva āstē; tvaṁ gatvā sarvvasvaṁ vikrīya daridrēbhyō viśrāṇaya, tataḥ svargē dhanaṁ prāpsyasi; tataḥ param ētya kruśaṁ vahan madanuvarttī bhava|
22 Kintu tai etu kotha huni kene dukh hoise, aru mon biya hoi kene jai jaise, kelemane tai bisi dhuni asele.
kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇō duḥkhitaśca san jagāma|
23 Titia Jisu Tai age piche saikene chela khan ke koise, “Dhuni manu Isor laga rajyote gushi bole bisi digdar hobo!”
atha yīśuścaturdiśō nirīkṣya śiṣyān avādīt, dhanilōkānām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
24 Aru chela khan Tai kotha pora asurit hoise. Kintu Jisu taikhan ke aru koise, “Bacha khan, Isor laga rajyote gushi bole kiman bhi digdar ase!
tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, hē bālakā yē dhanē viśvasanti tēṣām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
25 Isor laga rajyote dhuni manu gushi bole para to ekta uth pora bhiji laga suku paar ulai juwa he bisi sosta hobo.”
īśvararājyē dhanināṁ pravēśāt sūcirandhrēṇa mahāṅgasya gamanāgamanaṁ sukaraṁ|
26 Aru taikhan ekdom asurit hoi kene ekjon-ekjon logote kotha korise, “Tinehoile kun poritran pabo?”
tadā śiṣyā atīva vismitāḥ parasparaṁ prōcuḥ, tarhi kaḥ paritrāṇaṁ prāptuṁ śaknōti?
27 Kintu Jisu taikhan ke saikene koise, “Manu pora hoile etu na paribo, kintu Isor he paribo. Kelemane Isor nimite sob para ase.”
tatō yīśustān vilōkya babhāṣē, tan narasyāsādhyaṁ kintu nēśvarasya, yatō hētōrīśvarasya sarvvaṁ sādhyam|
28 Titia Peter Taike koise, “Sabi amikhan to sob chari kene Apuni laga piche korise.
tadā pitara uvāca, paśya vayaṁ sarvvaṁ parityajya bhavatōnugāminō jātāḥ|
29 Titia Jisu koise, “Moi tumikhan ke hosa kobo, kun bhi Moi karone aru susamachar karone Tai ghor nohoile bhai-bhoini, ama-baba, nijor bacha, aru kheti mati bari chari dile;
tatō yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yō janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā
30 taikhan sob ek-sou guna pora bhi bisi pabo: ghor, aru bhai, bhoini, ama aru bacha aru kheti baari khan, aru aha yug te anonto jibon pabo. (aiōn , aiōnios )
gr̥habhrātr̥bhaginīpitr̥mātr̥patnīsantānabhūmīnāmiha śataguṇān prētyānantāyuśca na prāpnōti tādr̥śaḥ kōpi nāsti| (aiōn , aiōnios )
31 Kintu bisi manu jun khan age ase, taikhan piche hoi jabo, aru jun piche ase taikhan age hoi jabo.”
kintvagrīyā anēkē lōkāḥ śēṣāḥ, śēṣīyā anēkē lōkāścāgrā bhaviṣyanti|
32 Kitia Jisu aru chela khan Jerusalem te jai thakise, Jisu taikhan sob laga age hoi kene jai thakise. Taikhan asurit hoise, aru Tai laga piche kori thaka khan bhoi lagi thakise. Titia Tai ekbar aru baroh jonke kinar te loijai kene Tai uporte ki ahibole ase etu taikhan ke koise.
atha yirūśālamyānakālē yīśustēṣām agragāmī babhūva, tasmāttē citraṁ jñātvā paścādgāminō bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gr̥hītvā svīyaṁ yadyad ghaṭiṣyatē tattat tēbhyaḥ kathayituṁ prārēbhē;
33 “Sabi, Amikhan Jerusalem te jai ase, aru Manu laga Putro ke dhorikena mukhyo purohit aru niyom likha khan laga hathte di dibo, aru taikhan Taike golti dibo aru Taike morai dibo. Taike biswas nakora khan laga hathte dikena morai dibo.
paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca karēṣu samarpayiṣyatē; tē ca vadhadaṇḍājñāṁ dāpayitvā paradēśīyānāṁ karēṣu taṁ samarpayiṣyanti|
34 Aru taikhan Taike ninda kori kene maribo, kintu tin din pichete Tai jee uthibo.”
tē tamupahasya kaśayā prahr̥tya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tr̥tīyadinē prōtthāsyati|
35 Titia Zebedee laga Putro James aru John duijon Tai logote ahikena koise, “Shika manu, ami duijon kiba mangibo, etu kori dibi.”
tataḥ sivadēḥ putrau yākūbyōhanau tadantikam ētya prōcatuḥ, hē gurō yad āvābhyāṁ yāciṣyatē tadasmadarthaṁ bhavān karōtu nivēdanamidamāvayōḥ|
36 Tai duijon ke koise, “Moi tumikhan karone ki kori dibo?”
tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?
37 Tai duijon pora Jisu ke koise, “Kitia Apuni singhason te bohibi, Apuni laga mohima pora bhorta thaka rajyote, titia, duijon nimite, ekjon Apuni laga dyna hath aru dusra Apuni laga baya hathte bohibo dibi.”
tadā tau prōcatuḥ, āvayōrēkaṁ dakṣiṇapārśvē vāmapārśvē caikaṁ tavaiśvaryyapadē samupavēṣṭum ājñāpaya|
38 Kintu Jisu taikhan ke koise, “Tumi duijon ki mangi ase, etu najani kene mangi ase, duijon Moi khabole thaka kup pora khabo paribo, aru Moi ki baptizma pora baptizma lobole ase etu paribo?
kintu yīśuḥ pratyuvāca yuvāmajñātvēdaṁ prārthayēthē, yēna kaṁsēnāhaṁ pāsyāmi tēna yuvābhyāṁ kiṁ pātuṁ śakṣyatē? yasmin majjanēnāhaṁ majjiṣyē tanmajjanē majjayituṁ kiṁ yuvābhyāṁ śakṣyatē? tau pratyūcatuḥ śakṣyatē|
39 Duijon Taike koise, “Amikhan paribo.” Titia Jisu taikhan ke koise, “Duijon Ami khabole thaka kup pora khabole to hosa ase, aru Moi ki baptizma pora baptizma kori bole ase, etu bhi hobo.
tadā yīśuravadat yēna kaṁsēnāhaṁ pāsyāmi tēnāvaśyaṁ yuvāmapi pāsyathaḥ, yēna majjanēna cāhaṁ majjiyyē tatra yuvāmapi majjiṣyēthē|
40 Kintu Ami laga dyna aru baya phale bohi bole to Moi dibo napare, kintu etu to kun nimite rakhikena ase, tai he pabo.”
kintu yēṣāmartham idaṁ nirūpitaṁ, tān vihāyānyaṁ kamapi mama dakṣiṇapārśvē vāmapārśvē vā samupavēśayituṁ mamādhikārō nāsti|
41 Aru jitia dos jon chela khan etu kotha hunise, taikhan James aru John duijon ke bisi khong hoise.
athānyadaśaśiṣyā imāṁ kathāṁ śrutvā yākūbyōhanbhyāṁ cukupuḥ|
42 Kintu Jisu taikhan ke mati anikena koise, “Tumikhan jani ase na, Porjati khan kun taikhan laga adhikari khan ase koi kene mane, eitu khan pora he taikhan uporte raj kore aru taikhan laga daruga khan pora taikhan uporte adhikar cholai thake.
kintu yīśustān samāhūya babhāṣē, anyadēśīyānāṁ rājatvaṁ yē kurvvanti tē tēṣāmēva prabhutvaṁ kurvvanti, tathā yē mahālōkāstē tēṣām adhipatitvaṁ kurvvantīti yūyaṁ jānītha|
43 Kintu tumi majot to eneka nahobi, kintu jun dangor hobole mon kore tai tumi laga nokor hobo dibi.
kintu yuṣmākaṁ madhyē na tathā bhaviṣyati, yuṣmākaṁ madhyē yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sēvakō bhaviṣyati,
44 Aru jun age hobole mon kore taike sob laga ses te thakibo dibi.
yuṣmākaṁ yō mahān bhavitumicchati sa sarvvēṣāṁ kiṅkarō bhaviṣyati|
45 Kelemane Manu laga Putro bhi sewa lobole aha nohoi, kintu sewa kori bole aru bisi manu ke bacha bole nijor jibon dibole ahise.”
yatō manuṣyaputraḥ sēvyō bhavituṁ nāgataḥ sēvāṁ karttāṁ tathānēkēṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
46 Titia taikhan Jericho sheher te ahise. Aru ta te pora Tai aru chela khan aru taikhan logot bisi manu Jericho pora ulai jai thakise, titia Timaeus laga chokra Bartimaeus koi kene andha ekjon rasta kinar te bohi kene bhikh mangi thakise.
atha tē yirīhōnagaraṁ prāptāstasmāt śiṣyai rlōkaiśca saha yīśō rgamanakālē ṭīmayasya putrō barṭīmayanāmā andhastanmārgapārśvē bhikṣārtham upaviṣṭaḥ|
47 Aru jitia tai etu Nazareth Jisu ase koi kene janise, tai hala kori kene koise, “Jisu, David laga Putro, moike daya koribi!”
sa nāsaratīyasya yīśōrāgamanavārttāṁ prāpya prōcai rvaktumārēbhē, hē yīśō dāyūdaḥ santāna māṁ dayasva|
48 Titia bisi manu taike gali dikena chup thaki bole koise. Kintu tai arubi jor pora hala kori kene koise, “David laga Putro, moike daya koribi!”
tatōnēkē lōkā maunībhavēti taṁ tarjayāmāsuḥ, kintu sa punaradhikamuccai rjagāda, hē yīśō dāyūdaḥ santāna māṁ dayasva|
49 Titia Jisu rukhise aru taike mati bole koise. Etu nimite taikhan pora andha manu ke koise, “Mon dangor koribi! Uthibi! Tai tumike mati ase.”
tadā yīśuḥ sthitvā tamāhvātuṁ samādidēśa, tatō lōkāstamandhamāhūya babhāṣirē, hē nara, sthirō bhava, uttiṣṭha, sa tvāmāhvayati|
50 Aru tai uthikena tai bahar te lagai thaka kapra ke ulaikene phelai dise aru Jisu logote ahise.
tadā sa uttarīyavastraṁ nikṣipya prōtthāya yīśōḥ samīpaṁ gataḥ|
51 Aru Jisu taike koise, “Moi tumi karone ki kori dibo?” Andha manu Taike jowab dise, “Rabbi, moike dikhi pabo dibi.”
tatō yīśustamavadat tvayā kiṁ prārthyatē? tubhyamahaṁ kiṁ kariṣyāmī? tadā sōndhastamuvāca, hē gurō madīyā dr̥ṣṭirbhavēt|
52 Titia Jisu taike koise, “Jai jabi. Tumi laga biswas he tumike bhal kori dise.” Aru etu loge-logote tai dikhibow parise, aru Jisu laga piche korise.
tatō yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dr̥ṣṭiṁ prāpya pathā yīśōḥ paścād yayau|