< Luke 11 >

1 Aru ek din eneka hoise, Jisu ekta jagate prathana kori thakise, jitia khotom hoise, ekjon chela Taike hudise, “Probhu, amikhan ke prathana sikhai dibi jineka John tai laga chela khan ke sikhaise.”
anantaraṁ sa kasmiṁścit sthāne prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda he prabho yohan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Tai chela khan ke koise, “Jitia tumikhan prathana koribo eneka kobi, ‘Sorgote thaka amikhan laga Baba, Apuni laga naam honmanio hobole dibi, Apuni laga rajyo ahibole dibi.
tasmāt sa kathayāmāsa, prārthanakāle yūyam itthaṁ kathayadhvaṁ, he asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svarge yathā tathā pṛthivyāmapi tavecchayā sarvvaṁ bhavatu|
3 Hodai laga kha luwa amikhan ke dibi.
pratyaham asmākaṁ prayojanīyaṁ bhojyaṁ dehi|
4 Amikhan laga paap pora amikhan ke maph kori dibi, Amikhan bhi dusra laga paap maph diya nisena Jun khan amikhan ke baki ase. Amikhan ke porikha te giribole nadibi.’”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|
5 Aru Tai taikhan ke koise, “Tumikhan logote kun sathi ase, aru tai logote rati te jai kene koi, “Sathi, moike tinta roti dhaar dibi,
paścāt soparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthe ca tasya samīpaṁ sa gatvā vadati,
6 kele koile moi laga ekjon sathi dusra jaga pora berai kene etiya ahise, moi taike dibole eku nai’?
he bandho pathika eko bandhu rmama niveśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntike kimapi nāsti, ataeva pūpatrayaṁ mahyam ṛṇaṁ dehi;
7 Titia tai bhitor pora amike eneka kobo pare, ‘Moike etiya digdar nokoribi. Dorja to bondh hoise, aru moi aru bacha khan etiya ghumai ase. Moi etiya uthi kene tumike eku dibo na paribo.’
tadā sa yadi gṛhamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayane mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknomi,
8 Moi tumike koi ase, jodi bhi tai uthi kene tai laga sathi ke dibole mon nai, hoilebi tai mangi thaka karone, tai ji hoilebi uthi kene taike jiman lage etu di dibo.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nottiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayojanaṁ tadeva dāsyati|
9 Moi aru bhi tumike koi ase, mangibi, aru tumi pabo; bisaribi, aru tumi pai jabo, dorjate khat-khata bhi, etu khuli jabo.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|
10 Jun manu mange tai pai; jun manu bisare tai pai; aru jun manu khatai, taike khuli diye.
yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|
11 Tumikhan majote kun baba eneka ase naki, jodi tai laga bacha pora maas mangile, taike saph dibo?
putreṇa pūpe yācite tasmai pāṣāṇaṁ dadāti vā matsye yācite tasmai sarpaṁ dadāti
12 Aru jodi anda mangile, taike bhichoo dibo naki?
vā aṇḍe yācite tasmai vṛścikaṁ dadāti yuṣmākaṁ madhye ka etādṛśaḥ pitāste?
13 Etu karone, tumikhan biya manu hoilebi nijor bacha ke bhal saman he dibole jane, tenehoile sorgote thaka Baba Isor ke kun manu pora mange, taike Pobitro Atma nadibo naki?”
tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Ek din, Jisu ekta gunga kori diya bhoot ke khedai thakise. Aru jitia bhoot to ulai jaise, etu manu kotha kobo parise, aru ta te thaka manu khan asurit hoise.
anantaraṁ yīśunā kasmāccid ekasmin mūkabhūte tyājite sati sa bhūtatyakto mānuṣo vākyaṁ vaktum ārebhe; tato lokāḥ sakalā āścaryyaṁ menire|
15 Kintu kunba manu khan koise, “Tai bhoot ke Beelzebul laga naam pora khedai ase jun he bhoot khan laga raja ase.”
kintu teṣāṁ kecidūcu rjanoyaṁ bālasibūbā arthād bhūtarājena bhūtān tyājayati|
16 Aru dusra manu khan, Jisu ke porikha kori kene koise, sorgo pora ekta asurit kaam dikha bole koise.
taṁ parīkṣituṁ kecid ākāśīyam ekaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrire|
17 Kintu, taikhan laga bhabona jani kene Jisu pora koise, “Juntu rajyo alag-alag bhabona hoi kene ase, etu bhangi jabo, aru ekta ghor alag-alag bhabona hoile, etu ghor bhangi jabo.
tadā sa teṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lokā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kecid gṛhasthā yadi parasparaṁ virundhanti tarhi tepi naśyanti|
18 Aru jodi Saitan bhi alag-alag hoijai, eneka hoile tai laga rajyo kineka khara hobo? Tumikhan koi ase Moi Beelzebul laga takot pora bhoot khan ke khedai.
tathaiva śaitānapi svalokān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Jodi Moi bhoot khan ke Beelzebul takot pora khedai ase koile, titia hoile tumikhan laga chela khan kun laga atma pora bhoot khan ke khedai? Etu karone, eitu khan he tumikhan ke bisar koribo.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kena tyājayanti? tasmāt taeva kathāyā etasyā vicārayitāro bhaviṣyanti|
20 Jodi Moi bhoot khan ke Isor laga anguli pora khedai, titia hoile Isor laga rajyo to tumikhan usorte ahise.
kintu yadyaham īśvarasya parākrameṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Jitia ekta takot thaka manu pora hathiar loi kene ghor to rukhi thake, tai laga ki ase etu naharai.
balavān pumān susajjamāno yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Kintu tai pora bhi bisi takot thaka manu taike hamla korile, taike harai dibo, tai laga hathiar bhi loi lobo, jun uporte tai bharosa kore, aru ji dhun sompoti tai laga ase, sob bhag hoi jabo.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yeṣu śastrāstreṣu tasya viśvāsa āsīt tāni sarvvāṇi hṛtvā tasya dravyāṇi gṛhlāti|
23 Kun manu Moi logote nathake, Moi laga bhirodh te ase, aru kun manu Moi logote nathake, tai alag hoijai.
ataḥ kāraṇād yo mama sapakṣo na sa vipakṣaḥ, yo mayā saha na saṁgṛhlāti sa vikirati|
24 Jitia ekta dusto atma ekjon manu pora ulai jai, tai sukha jagate aram pabole karone berai thake, aru koi, ‘Moi poila kot pora ulaise ta te aru bhi wapas jai jabo.’
aparañca amedhyabhūto mānuṣasyāntarnirgatya śuṣkasthāne bhrāntvā viśrāmaṁ mṛgayate kintu na prāpya vadati mama yasmād gṛhād āgatohaṁ punastad gṛhaṁ parāvṛtya yāmi|
25 Aru jitia tai ahe, tai sob sapha aru bhal kore kene rakhi thaka dikhe.
tato gatvā tad gṛhaṁ mārjitaṁ śobhitañca dṛṣṭvā
26 Tai jai kene tai pora bhi aru bisi biya sat-ta dusto atma loi kene etu manu bhitor te ghusi jai. Aru poila pora bhi etu manu laga jibon to bisi biya hoijai.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati te ca tadgṛhaṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śeṣadaśā duḥkhatarā bhavati|
27 Etiya eneka hoise, jitia Tai etu kotha koi thakise, ekjon mahila awaj uthaikene manu khan usorte Jisu ke koise, “Dhonyo ase etu ama jun Apuni ke jonom dise aru dudh khilai se.”
asyāḥ kathāyāḥ kathanakāle janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ provāca, yā yoṣit tvāṁ garbbhe'dhārayat stanyamapāyayacca saiva dhanyā|
28 Kintu Tai koise, “Hoilebi, asishit hobo jun manu Isor kotha huni kene mani thake.”
kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|
29 Manu laga bhir jitia bisi hoise, Tai kobole shuru hoise, “Etu manu khan paap laga khandan ase. Taikhan kiba ekta sabole bisari thake, kintu, asurit kaam to taikhan ke nadikhabo, khali Jonah laga chihna he nohoile.
tataḥ paraṁ tasyāntike bahulokānāṁ samāgame jāte sa vaktumārebhe, ādhunikā duṣṭalokāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyate|
30 Jineka Jonah to Nineveh sheher laga manu khan nimite ekta chihna hoise, etu nisena Manu laga Putro bhi manu khan nimite eneka hobo.
yūnas tu yathā nīnivīyalokānāṁ samīpe cihnarūpobhavat tathā vidyamānalokānām eṣāṁ samīpe manuṣyaputropi cihnarūpo bhaviṣyati|
31 Dakshin laga Rani bisar dinte uthi kene etiya laga manu khan ke bisar koribo, kele tai duniya laga kona pora Solomon raja laga gyaan kotha huni bole ahisele aru sabi Solomon pora bhi mohan ekjon yate ase.
vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|
32 Nineveh sheher laga manu khan uthaikene etiya laga manu khan ke bisar koribo, kelemane taikhan mon ghuraise Jonah prochar kora homoi te aru sabi, Jonah pora bhi mohan ekjon yate ase.
aparañca vicārasamaye nīnivīyalokā api varttamānakālikānāṁ lokānāṁ vaiparītyena protthāya tān doṣiṇaḥ kariṣyanti, yato hetoste yūnaso vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasotigurutara eko jano'smin sthāne vidyate|
33 Kun bhi saaki to jolai kene lukai narakhe kintu saaki rakha jagate rakhe, aru kun manu ghor bhitor te ahe, puhor to dikhi pai.
pradīpaṁ prajvālya droṇasyādhaḥ kutrāpi guptasthāne vā kopi na sthāpayati kintu gṛhapraveśibhyo dīptiṁ dātaṁ dīpādhāroparyyeva sthāpayati|
34 Tumi suku to gaw laga diya ase. Jitia tumi laga suku bhal thake, tumi laga pura gaw to pohor pora bhorta hoi. Kintu jitia biya hoi jaise, tumi laga gaw bhi pura andhar hoijai.
dehasya pradīpaścakṣustasmādeva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Etu karone, bisi hoshiar hoi jabi etu pora tumi laga jibon to andhar nohobo nimite.
asmāt kāraṇāt tavāntaḥsthaṁ jyoti ryathāndhakāramayaṁ na bhavati tadarthe sāvadhāno bhava|
36 Jodi tumi laga gaw to ujala pora bhorta hoijai, aru kun jagate bhi andhar nai, titia etu puhor pora bhorta hoi jabo, jineka tumi uporte puhor to bhorta hoi thakibo.”
yataḥ śarīrasya kutrāpyaṁśe sāndhakāre na jāte sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprojjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Jitia Tai kotha kora khotom hoise ekjon Pharisee pora Taike khana khabole matise. Aru Jisu tai logote khabole bohise.
etatkathāyāḥ kathanakāle phiruśyeko bhejanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhoktum upaviveśa|
38 Aru Pharisee khan etu dikhi kene asurit hoise, kelemane Jisu to bhaat kha age te, Tai laga hath Yehudi niyom hisab de thaka nisina dhula nai.
kintu bhojanāt pūrvvaṁ nāmāṅkṣīt etad dṛṣṭvā sa phiruśyāścaryyaṁ mene|
39 Kintu Probhu taike koise, “Tumi Pharisee khan kup aru borton laga bahar to sapha kore, kintu tumikhan mon bhitor te biya aru lalchi pora bhorta thake.
tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Murkho manu khan! Jun he tumi laga bahar to bonaise, tai he tumi laga bhitor bhi bonaise nohoi?
he sarvve nirbodhā yo bahiḥ sasarja sa eva kimanta rna sasarja?
41 Kintu tumi bhitor laga morom to dikhai dibi, aru sabi, tumi laga jibon te sob to sapha hoi jabo.
tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Kintu Pharisee khan, tumikhan ke hai ase. Tumikhan kheti laga sobji aru bagan te thaka pata khan loi kene dos bhag diye, kintu Isor laga morom to namane. Kintu etu kori bole dorkar ase, aru dusra bhal kaam bhi nacharibo lage.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvare prema ca parityajya podināyā arudādīnāṁ sarvveṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śeṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Pharisee khan, tumikhan ke hai ase. Tumikhan mondoli te sobse bhal jagate bohi bole mon kore aru bajar te manu bhoi pora salam diya to khushi pai.
hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|
44 Tumikhan ke hai ase, tumikhan nadikha laga kobor nisena ase, etu uporte manu khan najanikena berai thake.”
vata kapaṭino'dhyāpakāḥ phirūśinaśca lokāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādṛgaprakāśitaśmaśānavād bhavatha|
45 Titia ekjon niyom jana manu Jisu ke koise, “Probhu, etu koi kene, Apuni amikhan ke sorom khilai ase.”
tadānīṁ vyavasthāpakānām ekā yīśumavadat, he upadeśaka vākyenedṛśenāsmāsvapi doṣam āropayasi|
46 Titia Jisu jowab dise, “Hai tumikhan, niyom laga hikhok khan! Tumikhan manu khan ke bhari bhar bukhi bole diye juntu taikhan bukhi bole napare, kintu tumikhan laga anguli pora nijor bhi etu bhar to bukhi bole mon nai.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ekāṅgulyāpi tān bhārān na spṛśatha|
47 Tumikhan ke hai ase, bhabobadi khan laga kobor to bonaise, hoilebi tumikhan baba laga baba khan pora he taikhan ke moraise.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādino'vadhiṣusteṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Hosa koile, tumikhan baba laga baba khan pora ki korise etu laga tumikhan sakhi ase, taikhan pora morai dise aru tumikhan kobor khan bonaise.
tenaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhve tadeva sapramāṇaṁ kurutha ca, yataste tānavadhiṣuḥ yūyaṁ teṣāṁ śmaśānāni nirmmātha|
49 Etu karone Isor laga gyaan pora sob koi dise, ‘Moi taikhan logot bhabobadi khan aru apostle khan ke pathabo, aru taikhan pora Moi patha khan ke dukh dibo aru kunba ke morai dibo.’
ataeva īśvarasya śāstre proktamasti teṣāmantike bhaviṣyadvādinaḥ preritāṁśca preṣayiṣyāmi tataste teṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Etu karone, duniya shuru pora jiman bhabobadi khan laga khun giraise, sob laga bisar etiya laga jamana khan logote koribo.
etasmāt kāraṇāt hābilaḥ śoṇitapātamārabhya mandirayajñavedyo rmadhye hatasya sikhariyasya raktapātaparyyantaṁ
51 Abel laga khun pora shuru kori kene Zechariah laga khun tak, junke pobitro jagate moraise. Hoi, Moi tumikhan ke koi ase, etu sob hisab to etiya laga jamana pora dibo lagibo.
jagataḥ sṛṣṭimārabhya pṛthivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā eṣāṁ varttamānalokānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvve daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Kanun hikhok khan ke hai ase. Tumikhan Isor ke janibole gyaan laga chabi to loi kene rakhise; tumikhan nijor bhi etu bhitor te najai aru kun manu jabole mon kore, tumikhan pora taikhan ke bhi jabo nadiye.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hṛtvā svayaṁ na praviṣṭā ye praveṣṭuñca prayāsinastānapi praveṣṭuṁ vāritavantaḥ|
53 Jitia Jisu ta te pora ulai jaise, niyom likha khan aru Pharisee khan etu sob kotha to huni kene khong uthise aru Tai logote jhagara korise,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 taikhan rukhi thakise, Jisu kiba ekta golti kotha koile, Taike phasabo koi kene.
santastamapavadituṁ tasya kathāyā doṣaṁ dharttamicchanto nānākhyānakathanāya taṁ pravarttayituṁ kopayituñca prārebhire|

< Luke 11 >