< John 7 >

1 Eitu khan huwa pichete, Jisu Galilee te berai thakise, kelemane Yehudi khan Taike morai dibole thaka karone Tai Judea phale berabo mon kora nai.
tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|
2 Yehudi khan laga Tombu laga Purbb din bhi usor ahi ponchise.
kintu tasmin samaye yihūdīyānāṁ dūṣyavāsanāmotsava upasthite
3 Karone Tai bhai khan Taike koise, “Etu jaga chari kene Judea te jai jabi, Apuni ki kaam kori ase etu Apuni laga chela khan bhi dikhi bole dibi.
tasya bhrātarastam avadan yāni karmmāṇi tvayā kriyante tāni yathā tava śiṣyāḥ paśyanti tadarthaṁ tvamitaḥ sthānād yihūdīyadeśaṁ vraja|
4 Kelemane Jun bhi tai nijor naam ke untcha koribo mon kore, tai lukai kene nakore. Jodi Apuni etu kaam korise koile, Apuni nijorke dikhai dibi duniya ke.”
yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karoti yadīdṛśaṁ karmma karoṣi tarhi jagati nijaṁ paricāyaya|
5 Kelemane Jisu laga nijor bhai khan bhi Taike biswas kora nai.
yatastasya bhrātaropi taṁ na viśvasanti|
6 Titia Jisu taikhan ke koise, “Moi jabole laga thik somoi huwa nai, kintu tumikhan karone hodai somoi taiyar ase.
tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|
7 Prithibi tumikhan ke ghin no koribo, kintu Moike ghin kore kelemane Moi taikhan laga biya kaam ke gawahi diye.
jagato lokā yuṣmān ṛtīyituṁ na śakruvanti kintu māmeva ṛtīyante yatasteṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|
8 Tumikhan purbb te jabi; Moi to etiya etu purbb te najabo, kelemane Moi laga somoi pura huwa nai.”
ataeva yūyam utsave'smin yāta nāham idānīm asminnutsave yāmi yato mama samaya idānīṁ na sampūrṇaḥ|
9 Tai taikhan ke etu sob koi dise, aru Tai Galilee te thaki jaise.
iti vākyam ukttvā sa gālīli sthitavān
10 Kintu Tai bhai khan juwa pichete Tai bhi khula-khula nohoi, kintu lukai kene purbb te jaise.
kintu tasya bhrātṛṣu tatra prasthiteṣu satsu so'prakaṭa utsavam agacchat|
11 Titia, Yehudi cholawta khan Taike purbb te bisarise aru koise, “Tai kot te ase?”
anantaram utsavam upasthitā yihūdīyāstaṁ mṛgayitvāpṛcchan sa kutra?
12 Aru manu khan majote Tai nimite kotha namila bisi ulaise. Kunba koi, “Tai bhal manu ase.” Kintu dusra khan koise, “Nohoi, kintu Tai manu khan ke ulta loijai.”
tato lokānāṁ madhye tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kecid avocan sa uttamaḥ puruṣaḥ kecid avocan na tathā varaṁ lokānāṁ bhramaṁ janayati|
13 Hoilebi Yehudi cholawta khan ke bhoi pora kun bhi Tai laga kotha khuli kene kowa nai.
kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|
14 Aru jitia purbb laga adha somoi jaise to Jisu mondoli te ahikena sikhabole shuru hoise.
tataḥ param utsavasya madhyasamaye yīśu rmandiraṁ gatvā samupadiśati sma|
15 Aru Yehudi cholawta khan asurit hoise, koise, “Kineka etu manu Shastro jane, pora likha nathaki kene bhi?”
tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?
16 Jisu taikhan ke jowab di koise, “Moi sikhai di thaka kotha khan to Moi pora nohoi, kintu Moike pathai diya pora ase.
tadā yīśuḥ pratyavocad upadeśoyaṁ na mama kintu yo māṁ preṣitavān tasya|
17 Jodi kunba Isor laga itcha te jabo mon korile, etu kotha to Isor pora ahise na Moi nijor khushi pora ase, tai nijor janibo.
yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|
18 Kun nijor khushi pora kobo etu tai nijorke prosansa kori ase, kintu jun taike pathai diya ke prosansa kore, etu hosa ase aru tai monte adharmikta nathake.
yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|
19 Moses tumikhan ke niyom dise nohoi? Kintu tumikhan kun bhi niyom ke mana nai. Kile tumikhan Moike morai dibole bisari thake?”
mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?
20 Bhir khan jowab di koise, “Tumi logote bhoot ase. Kun apnike morai dibole bisari ase?”
tadā lokā avadan tvaṁ bhūtagrastastvāṁ hantuṁ ko yatate?
21 Jisu taikhan ke koise, “Moi ekta kaam kori dise, aru tumikhan sob asurit korise.
tato yīśuravocad ekaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhve|
22 Moses tumikhan ke sunnot laga hukum dise, etu to, Moses pora nohoi kintu baba laga khandan khan pora ahise aru tumikhan Bisram dinte sunnot kori thake.
mūsā yuṣmabhyaṁ tvakchedavidhiṁ pradadau sa mūsāto na jātaḥ kintu pitṛpuruṣebhyo jātaḥ tena viśrāmavāre'pi mānuṣāṇāṁ tvakchedaṁ kurutha|
23 Jodi ekjon manu Bisram dinte sunnot kori kene Moses laga niyom nabhangai, to kele tumikhan Moike ghusa kore kelemane Moi Bisram dinte manu ke bhal kora nimite?
ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
24 Chehera saikene bisar na koribi, kintu dharmikta pora bisar koribi.”
sapakṣapātaṁ vicāramakṛtvā nyāyyaṁ vicāraṁ kuruta|
25 Titia Jerusalem pora aha kunba koise, “Taikhan pora morai dibole bisari thaka to etu manu nohoi?
tadā yirūśālam nivāsinaḥ katipayajanā akathayan ime yaṁ hantuṁ ceṣṭante sa evāyaṁ kiṁ na?
26 Kintu sabi, Tai to khula-khula kotha koi ase aru kunbi Taike eku nokoi, Tai he Khrista ase koi kene Yehudi cholawta khan bhi jani loise?
kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyete ayamevābhiṣiktto bhavatīti niścitaṁ kimadhipatayo jānanti?
27 Etu manu kot pora ase, amikhan etu jani ase. Kintu jitia Khrista ahibo, Tai kot pora ase etu kun bhi najanibo.”
manujoyaṁ kasmādāgamad iti vayaṁ jānomaḥ kintvabhiṣiktta āgate sa kasmādāgatavān iti kopi jñātuṁ na śakṣyati|
28 Titia Jisu mondoli bhitor te jor pora hikai se aru koise, “Tumikhan Moike jane, Moi kot pora ahise. Hoilebi Moi nijor khushi pora aha nohoi kintu Jun he Moike pathaise Tai hosa ase, Junke tumikhan najane.
tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|
29 Moi Taike jane, kelemane Moi Tai pora ahise, aru Tai he Moike pathaise.”
tamahaṁ jāne tenāhaṁ prerita agatosmi|
30 Karone, taikhan Taike dhori bole kosis korise, kintu kun bhi Tai uporte hath diya nai, kelemane Tai somoi napuncha karone.
tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|
31 Aru bisi manu Taike biswas kori loise, aru taikhan koise, “Jitia Khrista ahibo, Tai etu manu pora kori diya pora bhi bisi asurit kaam nakoribo naki?”
kintu bahavo lokāstasmin viśvasya kathitavānto'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?
32 Manu khan Jisu laga kotha koi thaka etu Pharisee khan jani kene, mukhyo purohit khan aru Pharisee khan Taike dhori bole daruga khan ke pathai dise.
tataḥ paraṁ lokāstasmin itthaṁ vivadante phirūśinaḥ pradhānayājakāñceti śrutavantastaṁ dhṛtvā netuṁ padātigaṇaṁ preṣayāmāsuḥ|
33 Titia Jisu taikhan ke koise, “Moi olop somoi karone tumikhan logote ase, pichete jun Moike pathaise Tai logote jai jabo.
tato yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprerayituḥ samīpaṁ yāsyāmi|
34 Tumikhan Moike bisaribo, aru napabo, aru kot te Moi jabo ta te tumikhan ahibo na paribo.”
māṁ mṛgayiṣyadhve kintūddeśaṁ na lapsyadhve ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|
35 Titia Yehudi cholawta khan kotha korise aru taikhan majote hudise, “Tai kot te jabole ase, aru ki karone amikhan Taike napabo? Tai Yunani khan ephale-uphale hoi thaka khan ke sikhabole jai jabole ase?
tadā yihūdīyāḥ parasparaṁ vakttumārebhire asyoddeśaṁ na prāpsyāma etādṛśaṁ kiṁ sthānaṁ yāsyati? bhinnadeśe vikīrṇānāṁ yihūdīyānāṁ sannidhim eṣa gatvā tān upadekṣyati kiṁ?
36 Tai kowa etu ki kotha ase, ‘Tumikhan Moike bisaribo, kintu Moike napabo, aru kot te Moi jabo ta te tumikhan ahibo na paribo’?”
no cet māṁ gaveṣayiṣyatha kintūddeśaṁ na prāpsyatha eṣa kodṛśaṁ vākyamidaṁ vadati?
37 Aru purbb laga ses dinte, juntu dangor din ase, Jisu uthi kene jor pora koise, “Jodi kunba pyasa ase, tai Moi logote ahi kene khabi.
anantaram utsavasya carame'hani arthāt pradhānadine yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tṛṣārtto bhavati tarhi mamāntikam āgatya pivatu|
38 Jun Moike biswas koribo, tinehoile Shastro te kowa nisena, nodi jinda laga pani tai laga pet pora bohi ahibo.”
yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusāreṇa tasyābhyantarato'mṛtatoyasya srotāṁsi nirgamiṣyanti|
39 Kintu Tai Atma laga kotha koi thakise, juntu biswas kora khan pabole thakise, aru Tai nijor mohima te juwa nai kelemane Pobitro Atma etiya tak Taike diya nai.
ye tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthe sa idaṁ vākyaṁ vyāhṛtavān etatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|
40 Titia bhir pora kunba etu huni kene, “Asol bhabobadi etu he ase” koise.
etāṁ vāṇīṁ śrutvā bahavo lokā avadan ayameva niścitaṁ sa bhaviṣyadvādī|
41 Aru dusra koise, “Etu he Khrista ase.” Kintu kunba koise, “Khrista to Galilee pora ahibo naki?”
kecid akathayan eṣaeva sobhiṣikttaḥ kintu kecid avadan sobhiṣikttaḥ kiṁ gālīl pradeśe janiṣyate?
42 Khrista to David laga khandan pora aru Bethlehem bosti kot te David thakisele, ta te pora ahibo eneka Shastro te kowa nohoi?”
sobhiṣiktto dāyūdo vaṁśe dāyūdo janmasthāne baitlehami pattane janiṣyate dharmmagranthe kimitthaṁ likhitaṁ nāsti?
43 Titia Tai karone manu khan dui bhag hoi jaise.
itthaṁ tasmin lokānāṁ bhinnavākyatā jātā|
44 Aru kunba Taike dhori bole hoise, kintu kunbi Tai uporte hath diya nai.
katipayalokāstaṁ dharttum aicchan tathāpi tadvapuṣi kopi hastaṁ nārpayat|
45 Titia daruga khan wapas mukhyo purohit khan aru Pharisee khan logote ahise, aru taikhan pora koise, “Kile tumikhan Taike loi aha nai?”
anantaraṁ pādātigaṇe pradhānayājakānāṁ phirūśināñca samīpamāgatavati te tān apṛcchan kuto hetostaṁ nānayata?
46 Daruga khan jowab dise, “Kunbi Tai nisena kotha nakoi.”
tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|
47 Titia Pharisee khan taikhan ke jowab dise, “Kile, tumikhan bhi thogai te giri ase?
tataḥ phirūśinaḥ prāvocan yūyamapi kimabhrāmiṣṭa?
48 Kunba cholawta khan aru Pharisee khan Taike biswas kori luwa nohoi na?
adhipatīnāṁ phirūśināñca kopi kiṁ tasmin vyaśvasīt?
49 Kintu niyom najana etu bhir manu khan to shrapit hoise.”
ye śāstraṁ na jānanti ta ime'dhamalokāeva śāpagrastāḥ|
50 Nicodemus jun he rati te Jisu logote ahise, tai pora taikhan ke koise,
tadā nikadīmanāmā teṣāmeko yaḥ kṣaṇadāyāṁ yīśoḥ sannidhim agāt sa ukttavān
51 “Amikhan laga niyom hisab te manu laga kotha nahuna age te golti lagabo pare naki?”
tasya vākye na śrute karmmaṇi ca na vidite 'smākaṁ vyavasthā kiṁ kañcana manujaṁ doṣīkaroti?
52 Taikhan taike jowab dise, “Tumi bhi Galilee manu ase? Sabi aru bisaribi, kelemane Galilee pora kun bhabobadi bhi naulabo lage.”
tataste vyāharan tvamapi kiṁ gālīlīyalokaḥ? vivicya paśya galīli kopi bhaviṣyadvādī notpadyate|
53 Aru sob manu nijor-nijor ghor te jai jaise.
tataḥ paraṁ sarvve svaṁ svaṁ gṛhaṁ gatāḥ kintu yīśu rjaitunanāmānaṁ śiloccayaṁ gatavān|

< John 7 >