< 1 John 5 >

1 Kun manu Jisu he Khrista ase koi kene biswas kore tai Isor pora jonom loise, aru kun manu Isor ke morom kore, Tai jonom kora bacha ke bhi morom kore.
yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|
2 Etu pora jane amikhan Isor laga bacha khan ke morom kore, jitia amikhan Isor ke morom kore aru Tai laga hukum khan ke mane.
vayam īśvarasya santāneṣu prīyāmahe tad anena jānīmo yad īśvare prīyāmahe tasyājñāḥ pālayāmaśca|
3 Kelemane etu he Isor nimite morom ase: amikhan Tai laga hukum khan mani kene thaka to. Tai laga hukum khan bhari nohoi.
yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|
4 Kun manu Isor pora jonom loise tai duniya ke jiti loise. Etu pora amikhan duniya ke jiti loise, aru amikhan laga biswas bhi.
yato yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yo viśvāsaḥ sa evāsmākaṁ saṁsārajayijayaḥ|
5 Kelemane duniya ke jiti bole para jon to dusra nohoi kintu jun pora Jisu to Isor laga Putro ase koi kene biswas kori loise.
yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?
6 Etu ekjon ase kun pani aru khun pora ahise: Jisu Khrista. Tai khali pani pora aha nai, kintu pani aru khun pora ahise. Etu Pobitro Atma pora he gawahi dise kelemane Atma to hosa ase.
so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
7 Kelemane ta te tinjon ase kun etu laga gawah ase:
yato hetoḥ svarge pitā vādaḥ pavitra ātmā ca traya ime sākṣiṇaḥ santi, traya ime caiko bhavanti|
8 Atma, aru pani, aru khun. Etu tinta eke logote mili kene ase.
tathā pṛthivyām ātmā toyaṁ rudhirañca trīṇyetāni sākṣyaṁ dadāti teṣāṁ trayāṇām ekatvaṁ bhavati ca|
9 Jodi amikhan pora manu khan laga gawahi loi, Isor laga gawahi he etu pora bhi dangor ase. Kelemane Isor laga gawahi to eneka ase, Tai pora he Tai laga Putro laga gawahi dise.
mānavānāṁ sākṣyaṁ yadyasmābhi rgṛhyate tarhīśvarasya sākṣyaṁ tasmādapi śreṣṭhaṁ yataḥ svaputramadhīśvareṇa dattaṁ sākṣyamidaṁ|
10 Kun manu Isor laga Putro ke biswas kore, tai nijor laga gawahi ase. Kun manu Isor ke biswas nakore Taike misa bonai dise, kelemane tai Isor pora Tai laga Putro laga gawahi diya to biswas kora nai.
īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
11 Etu gawahi ase: Isor amikhan ke anonto jibon dise, aru etu jibon Tai laga Putro Jisu logote ase. (aiōnios g166)
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios g166)
12 Kun manu logote Jisu ase tai jibon paise. Kintu kun manu logote Isor laga Putro Jisu nai tai jibon panai.
yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yo na dhārayati sa jīvanaṁ na dhārayati|
13 Moi tumikhan ke etu kotha khan likhi ase etu pora tumikhan anonto jibon ase koi kene janibo- tumikhan kun Isor laga Putro Jisu Khrista laga naam te biswas kore. (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios g166)
14 Aru, etu bharosa amikhan Isor logote ase koi kene jane, jodi Tai laga itcha hisab te amikhan mange, Tai amikhan ke hunibo.
tasyāntike 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahe tarhi so 'smākaṁ vākyaṁ śṛṇoti|
15 Aru, jodi Isor amikhan ke hune koi kene jane- amikhan Tai logote ki mangibo- Tai logote moi khan ki mangise etu sob paise koi kene jane.
sa cāsmākaṁ yat kiñcana yācanaṁ śṛṇotīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyante tadapi jānīmaḥ|
16 Jodi kunba manu tai laga bhai ke paap kaam kori thaka dikhe aru etu pora mora nai koile, tai prathana kori bole lage, aru Isor pora taike jibon dibo. Moi eitu khan ke koi ase kun paap kori kene mora to dikha nai. Kunba paap to mora dikhi pai; Moi etu nimite prathana kori bole lage koi kene kowa nai.
kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|
17 Dharmik nathaka kaam khan sob paap ase, kintu kunba paap karone mora laga sajai nadiye.
sarvva evādharmmaḥ pāpaṁ kintu sarvvapāṁpa mṛtyujanakaṁ nahi|
18 Amikhan jane kun manu Isor pora jonom hoise tai paap nakore. Kintu tai ekjon kun Isor pora jonom hoise taike bachai kene rakhe, aru dusto atma pora taike dukh dibole na paribo.
ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|
19 Amikhan Isor pora ase koi kene jane, aru amikhan jane pura duniya to ekjon biya thaka laga sakti te ase.
vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|
20 Kintu amikhan jane Isor laga Putro pora ahi kene amikhan ke gyaan dise, etu pora Tai hosa ase koi kene moi khan janibo. Aru, moi khan Tai logote ase kun hosa ase, Tai laga Putro Jisu Khrista. Etu ekjon hosa Isor aru anonto jibon ase. (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios g166)
21 Bacha khan, nijorke murti puja kora khan pora bachai kene thakibi.
he priyabālakāḥ, yūyaṁ devamūrttibhyaḥ svān rakṣata| āmen|

< 1 John 5 >