< Luka 4 >

1 A Yeshu gubhabhujile kopoka ku lushi lwa Yolodani, bhali bhagumbelwe Mbumu jwa Ukonjelo, gubhalongweywe naka Mbumu jwa Ukonjelo mpaka kuanga.
tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,
2 Kweneko gubhalinjilwe naka Lishetani kwa mobha makumi nsheshe. Gene mobha gowego bhangalya shoshowe, kungai gubhaipilikene shibhanga.
kiñca tāni sarvvadināni bhojanaṁ vinā sthitatvāt kāle pūrṇe sa kṣudhitavān|
3 Penepo Lishetani gwabhabhalanjile, “Ibhaga mmwe nni Mwana jwa a Nnungu, nnyuye liganga lino libhe nkate.”
tataḥ śaitānāgatya tamavadat tvaṁ cedīśvarasya putrastarhi prastarānetān ājñayā pūpān kuru|
4 A Yeshu gubhannjangwile, “Ishijandikwa. ‘Mundu akalamila nkatepe.’”
tadā yīśuruvāca, lipirīdṛśī vidyate manujaḥ kevalena pūpena na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
5 Kungai Lishetani gwabhakweshiye kunani kaje, akwaalangulaga upalume gwa ilambo yowe gwanakamope.
tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhye jagataḥ sarvvarājyāni darśitavān|
6 Lishetani gwashite “Shinimpe ntagwale yene ilambo yowei, na indu yakwe yowe pabha njipegwa yowei, mbingaga kumpa mundu ngunakombola.
paścāt tamavādīt sarvvam etad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāste yaṁ prati mamecchā jāyate tasmai dātuṁ śaknomi,
7 Yene yowei shiibhe yenu nndindibhalilaga.”
tvaṁ cenmāṁ bhajase tarhi sarvvametat tavaiva bhaviṣyati|
8 A Yeshu gubhannjangwile, “Ishijandikwa, ‘Mwaatindibhalile Bhakulungwa a Nnungu bhenu, Na kwaakamulila maengo bhenebho jikape.’”
tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāste, nijaṁ prabhuṁ parameśvaraṁ bhajasva kevalaṁ tameva sevasva ca|
9 Lishetani gwabhalongweye kwenda ku Yelushalemu, gwabhakweshiye kunani nnala gwa Liekalu, gwabhalugulile, “Ibhaga mmwe nni Mwana jwa a Nnungu mwigwiye pai,
atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupaveśya jagāda tvaṁ cedīśvarasya putrastarhi sthānādito lamphitvādhaḥ
10 pabha ishijandikwa. ‘Shibhaamulishanje ashimalaika bha kunnungu, kukumpa ulinda,’
pata yato lipirāste, ājñāpayiṣyati svīyān dūtān sa parameśvaraḥ|
11 Kabhili, ‘Shibhannjigalanje mmakono gabhonji, Nnakwiikubhala lukongono nniganga.’”
rakṣituṁ sarvvamārge tvāṁ tena tvaccaraṇe yathā| na laget prastarāghātastvāṁ dhariṣyanti te tathā|
12 Ikabheje a Yeshu gubhannjangwile, “Ishijandikwa, ‘Nnaalinje bhakulungwa a Nnungu bhenu.’”
tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ pareśaṁ mā parīkṣasva|
13 Lishetani akabhalinjeje kila muutendelo, gwabhaleshile kwa malanga gashoko.
paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
14 Penepo a Yeshu gubhabhujile ku Galilaya bhalilongoywa kwa mashili ga Mbumu jwa Ukonjelo, na ngani jabho gujishumile ku Galilaya na ilambo yowe ya tome.
tadā yīśurātmaprabhāvāt punargālīlpradeśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśe|
15 Bhenebho bhatendaga jiganya bhandu mmashinagogi gabhonji, na bhowe gubhaalumbililenje.
sa teṣāṁ bhajanagṛheṣu upadiśya sarvvaiḥ praśaṁsito babhūva|
16 Bhai, a Yeshu gubhapite ku Nashaleti, kubhalelelwe, na malinga shibhayobhelele, Lyubha lya Pumulila gubhajinjile Nshinagogi. Gubhajimi kupinga bhashome Majandiko ga Ukonjelo.
atha sa svapālanasthānaṁ nāsaratpurametya viśrāmavāre svācārād bhajanagehaṁ praviśya paṭhitumuttasthau|
17 Gubhaposhele shitabhu sha a Ishaya ankulondola, gubhashiunukwile gubhapaimene pajandishwe.
tato yiśayiyabhaviṣyadvādinaḥ pustake tasya karadatte sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
18 “Mbumu jwa Bhakulungwa pali na nne, Pabha bhashing'agula Naapeleshelanje bhalaga Ngani ja Mmbone. Bhashinduma naalungushiyanje bhatabhilwenje kuleshelelwa kwabhonji, Na ashinangalole bhalolanje, Na kwaagombolanga bhabhonelwanga,
ātmā tu parameśasya madīyopari vidyate| daridreṣu susaṁvādaṁ vaktuṁ māṁ sobhiṣiktavān| bhagnāntaḥ karaṇāllokān susvasthān karttumeva ca| bandīkṛteṣu lokeṣu mukte rghoṣayituṁ vacaḥ| netrāṇi dātumandhebhyastrātuṁ baddhajanānapi|
19 Na kulunguya shaka sha uguja gwa Bhakulungwa.”
pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ||
20 Gubhaunishile shitabhu shila gubhampele ntumishi nigubhatemi, bhandunji bhowe bhalinginji nshinagogi mula gubhaakolondolesheyenje meyo.
tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|
21 Nigubhatandwibhe kwa kwaabhalanjilanga, “Lelo gene Majandikoga gamalile nnipilikananga.”
anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|
22 Bhowe gubhalumbililenje na kanganigwa kwa malobhe ga mmbone gubhatayaga a Yeshu, gubhashitenje, “Bhuli jweneju nngabha mwanagwabho a Yoshepu?”
tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?
23 A Yeshu gubhaajangwilenje, “Nimumanyi shimmalanjilanje lutango lwa kuti, ‘Mmitela ilamye gwamwene,’ nakabhili shimmalanjilanje, ‘Yowe itupilikene ishitendeka ku Kapalanaumu ntende na pa shilambo shenu pano.’”
tadā so'vādīd he cikitsaka svameva svasthaṁ kuru kapharnāhūmi yadyat kṛtavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadeśe kuru kathāmetāṁ yūyamevāvaśyaṁ māṁ vadiṣyatha|
24 Gubhapundile kubheleketa bhalinkuti, kweli ngunakummalanjilanga jwakwapi nkulondola akundwa pa shilambo shakwe.
punaḥ sovādīd yuṣmānahaṁ yathārthaṁ vadāmi, kopi bhaviṣyadvādī svadeśe satkāraṁ na prāpnoti|
25 Ikabheje mpilikananje, kweli ngunakummalanjilanga! Yaka ya a Eliya bhashinkupagwanga bhashitenga bhabhagwinji nshilambo sha Ishilaeli. Gene mobhago ula janganya yaka itatu na nushu, gushikoposhele shibhanga sha punda shilambo showe.
aparañca yathārthaṁ vacmi, eliyasya jīvanakāle yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin deśe mahādurbhikṣam ajaniṣṭa tadānīm isrāyelo deśasya madhye bahvyo vidhavā āsan,
26 Nkali nneyo a Eliya bhangatumwa kuka nshitenga jojowe, ikabhe kuka jwankongwe nshitenga jwa ku Sheleputa shilambo sha Shidoni.
kintu sīdonpradeśīyasāriphatpuranivāsinīm ekāṁ vidhavāṁ vinā kasyāścidapi samīpe eliyaḥ prerito nābhūt|
27 Na kabhili, bhapalinji bhamangundula bhabhagwinji yaka ya ankulondola a Elisha nshilambo sha Ishilaeli. Nkali nneyo jwakwapi jojowe alamiywe, ikabhe a Naamani bhandu bha ku Shilia.
aparañca ilīśāyabhaviṣyadvādividyamānatākāle isrāyeldeśe bahavaḥ kuṣṭhina āsan kintu surīyadeśīyaṁ nāmānkuṣṭhinaṁ vinā kopyanyaḥ pariṣkṛto nābhūt|
28 Bhowe bhalinginji nshinagogi mula gubhatumbelenje kwa kaje bhakapilikananjeje genego.
imāṁ kathāṁ śrutvā bhajanagehasthitā lokāḥ sakrodham utthāya
29 Gubhajimingene, gubhaakukulumyenje a Yeshu nshilambo shabhonji shashenjilwe pantundu shitumbi, gubhaapelekenje mpaka nnushingu nkupinga bhaanokolelanje nnikote.
nagarāttaṁ bahiṣkṛtya yasya śikhariṇa upari teṣāṁ nagaraṁ sthāpitamāste tasmānnikṣeptuṁ tasya śikharaṁ taṁ ninyuḥ
30 Ikabheje a Yeshu gubhapitile pakati jabhonji pepo, nigubhaijabhulile.
kintu sa teṣāṁ madhyādapasṛtya sthānāntaraṁ jagāma|
31 Kungai a Yeshu gubhaelele mpaka ku Kapalanaumu shilambo sha ku Galilaya, Lyubha lya Pumulila bhatendaga jiganya bhandu.
tataḥ paraṁ yīśurgālīlpradeśīyakapharnāhūmnagara upasthāya viśrāmavāre lokānupadeṣṭum ārabdhavān|
32 Gubhakanganigwenje kwa majiganyo gabho pabha bhatendaga bheleketa mbuti mundu akwete ukulungwa.
tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|
33 Na Nshinagogi mula ashinkupagwa mundu ashinkushikilwa na lioka jwa nyata gwajobhele alinkuti
tadānīṁ tadbhajanagehasthito'medhyabhūtagrasta eko jana uccaiḥ kathayāmāsa,
34 “Ntuleshe, tukwete nndi na mmwe a Yeshu Bhanashaleti? Bhuli nshikwiya kutumaliya? Nne nimmanyi mmwe agani. Mmwe ni Mundu jwa ukonjelo jwa a Nnungu.”
he nāsaratīyayīśo'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitro jana etadahaṁ jānāmi|
35 A Yeshu gubhankalipile lioka jula bhalinkuti “Pumula! Nsheshe munduju!” Bhai lioka jula akanngwiyeje mundu jula pai bhandu bhowe bhalilolesheyanga, ni gwanshoshile gwangali kumpoteka wala kashoko.
tadā yīśustaṁ tarjayitvāvadat maunī bhava ito bahirbhava; tataḥ somedhyabhūtastaṁ madhyasthāne pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
36 Bhandu bhowe gubhakanganigwenje, gubhabhalanjilenenje. “Genega majiganyo gashi, kwa ukulungwa na mashili bhanakwaabhalanjilanga ashimaoka bhangali bha mmbone bhanshoshekanje mundu, na inatendeka!”
tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|
37 Ngani ja a Yeshu jikushumaga mmbali yowe.
anantaraṁ caturdiksthadeśān tasya sukhyātirvyāpnot|
38 A Yeshu gubhakopweshe Nshinagogi, gubhapite kunngwabho a Shimoni. Bhakongwe bhamo akwebhabho a Shimoni bhatendaga sheluka kwa kaje, gubhaajujilenje bhaalamye.
tadanantaraṁ sa bhajanagehād bahirāgatya śimono niveśanaṁ praviveśa tadā tasya śvaśrūrjvareṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
39 A Yeshu gubhajinjile nikwaakotimila bhalwele bhala, nikushikalipila shilwele shila, gushaashoshile. Shangupe bhakongwe bhala gubhajinwishe, gubhatandwibhe kwaatumishilanga.
tataḥ sa tasyāḥ samīpe sthitvā jvaraṁ tarjayāmāsa tenaiva tāṁ jvaro'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣeve|
40 Pulyatitimilaga lyubha, bhandu bhowe bhakwetenje bhalwelenji bha ilwele yoyowe ila gubhaapelekenje kwa a Yeshu, nabhalabho gubhaakwashiyenje na makono, gubhaalamienje bhowe.
atha sūryyāstakāle sveṣāṁ ye ye janā nānārogaiḥ pīḍitā āsan lokāstān yīśoḥ samīpam āninyuḥ, tadā sa ekaikasya gātre karamarpayitvā tānarogān cakāra|
41 Bhandu bhabhagwinji gugaashoshilenje maoka gangali ga mmbone akuno galijobhela, “Mmwe Bhanabhabho a Nnungu.” Ikabheje a Yeshu gubhagakalipile, bhangagaleka gabhelekete, pabha gaamanyi kuti bhenebho a Kilishitu.
tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|
42 Malabhi gakwe lyamba a Yeshu gubhajawile gubhapite kujika. Lugwinjili lwa bhandu lwatendaga kwaloleya. Bhakaaimananjeje, gubhalinjilenje kwaibhilila bhanajabhule.
aparañca prabhāte sati sa vijanasthānaṁ pratasthe paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
43 Ikabheje bhalabho gubhaajangulenje, “Ngunapinjikwa kulunguya Ngani ja Mmbone ja Upalume gwa a Nnungu nneila peila na muilambo ina, pabha njitumwa kwa ligongo lya genego.”
kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthameva preritohaṁ|
44 Gubhapundile kulunguya mmashinagogi ga ku Galilaya.
atha gālīlo bhajanageheṣu sa upadideśa|

< Luka 4 >