< 2 Timoteo 1 >

1 Nne a Pauli, kwa pinga kwabho a Nnungu, njemilwe kubha ntume jwa a Yeshu Kilishitu, nkupinga nunguye ga gumi gubhalajile a Nnungu tupegwe, nkulundana na a Yeshu Kilishitu,
khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 ngunakunnjandishila mmwe mmanangu a Timoteo bhungumpinga. Ngunakumpinjila mboka, na shiya, na ulele ikoposhela kwa Atati a Nnungu, na a Yeshu Kilishitu Bhakulungwa bhetu.
tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 Ngunakwaatendela eja a Nnungu bhungwatendela liengo kwa ntima gwa mmbone malinga shibhatendangaga ashaambuje bhukala, ngunakwaatendela eja kila pungunkumbushila mmwe mobha gowe, nkujuga kwangu shilo na mui.
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|
4 Pungukumbushila minyoi jenu, ngunalokolila kummona nkupinga kuangalala kwangu kupunde.
yaśca viśvāsaḥ prathamē lōyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntarē'pi tiṣṭhatīti manyē
5 Ngunakumbushila ngulupai jenu ja kweli, ngulupai jatandubhile kwa anakulu bhenu a Loishi na anyinabhenu a Eunike. Kwa nneyo ngunakulupalila kuti, jipali nkali kwenu mmwe.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|
6 Kwa nneyo ngunakunkumbushiya kuti nkwiye shipaji sha a Nnungu, shimposhele punammishile makono.
atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|
7 Pabha a Nnungu bhangatupa Mbumu jwa bhoga, ikabhe Mbumu jwa mashili, na jwa pingana, na jwa kwiitimalika.
yata īśvarō'smabhyaṁ bhayajanakam ātmānam adattvā śaktiprēmasatarkatānām ākaram ātmānaṁ dattavān|
8 Bhai nnakole oni kong'ondela ga Bhakulungwa bhetu, nkali kungolela oni nne ndabhilwe kwa ligongo lyabho. Ikabheje mme pamo na nne mmboteko kwa ligongo lya Ngani ja Mmbone, malinga shinkupegwa mashili na a Nnungu.
ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|
9 Bhene bhatutapwile nikutushema tubhe tubhandu bhabho bha ukonjelo, nngabha kwa ligongo lya itendi yetu, ikabhe kwa ligongo lya pinga kwabho na nema jabho bhayene. Jene nemaji twashinkupegwa nkulundana na a Yeshu Kilishitu kuumila bhukalago. (aiōnios g166)
sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi, (aiōnios g166)
10 Kwa nneyo, jene nemaji nnaino jishiibhulwa bhakayuyweje bhaatapula bhetu a Yeshu Kilishitu. Bhenebho bhashikugapeya mashili ga shiwo, nipeleshela gumi gwa pitipiti kwa Ngani ja Mmbone.
kintvadhunāsmākaṁ paritrātu ryīśōḥ khrīṣṭasyāgamanēna prākāśata| khrīṣṭō mr̥tyuṁ parājitavān susaṁvādēna ca jīvanam amaratāñca prakāśitavān|
11 Kwa ligongo lya jene Ngani ja Mmboneji, nne njiagulwa kubha nkulunguya, na ntume na nkujiganya.
tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|
12 Kwa ligongo lya genego, nne ngunapotekwa, nkali nneyo ngakola oni, pabha naamanyi bhene bhungwaakulupalila bhala, numbe nimumanyi kuti shibhashibhishile ulinda shene shibhambele shila, mpaka kuishila lyubha lya mpelo.
tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Nkamulile ukoto majiganyo ga kweli guninnjigenye gala, na ngulupai na nkupingana kwa nkulundana na a Yeshu Kilishitu.
hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|
14 Kwa Mbumu jwa Ukonjelo atama nkati jetu, nshibhishile ulinda shene shindu sha mmbone shimpegwilwe shila.
aparam asmadantarvāsinā pavitrēṇātmanā tāmuttamām upanidhiṁ gōpaya|
15 Malinga shimmumanyi kuti bhandu bhowe bha ku Ashia, bhaneshilenje, munkumbi gwabhonji bhaapali a Pigelo na a Elimogene.
āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|
16 Bhakulungwa bhaabhonelanje shiya bha ulongo bha a Oneshipolashi, pabha bhatendaga ndaga ntima wala bhakakolaga oni ga tabhwa kwangu.
prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 Ikabhe bhakaisheje ku Loma, gubhatumbile kunoleya, mpaka gubhamweni.
mama śr̥ṅkhalēna na trapitvā rōmānagarē upasthitisamayē yatnēna māṁ mr̥gayitvā mamōddēśaṁ prāptavān|
18 Bhakulungwa a Yeshu bhaabhonele shiya sha a Nnungu lyene lyubhalyo! Na mmwe mmumanyi indu yaigwinji ibhandendele ku Epesho kula.
atō vicāradinē sa yathā prabhōḥ kr̥pābhājanaṁ bhavēt tādr̥śaṁ varaṁ prabhustasmai dēyāt| iphiṣanagarē'pi sa kati prakārai rmām upakr̥tavān tat tvaṁ samyag vētsi|

< 2 Timoteo 1 >