< Matiu 1 >

1 Ko te pukapuka o te whakapapa o Ihu Karaiti, tama a Rawiri, tama a Aperahama.
ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
2 Na ko ta Aperahama ko Ihaka; ta Ihaka ko Hakopa; ta Hakopa ko Hura ratou ko ona tuakana, ko ona teina;
ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
3 Ta Hura raua ko Tamara ko Parete raua ko Hara; ta Parete ko Heteromo; ta Heteromo ko Arame;
tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
4 Ta Arame ko Aminarapa; ta Aminarapa ko Nahona; ta Nahona ko Haramono;
tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
5 Ta Haramono raua ko Rahapa ko Poaha; ta Poaha raua ko Rutu ko Opere; ta Opere ko Hehe;
tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
6 Ta Hehe ko Rawiri, ko te kingi; ta Rawiri kingi raua ko te wahine a Uria ko Horomona;
tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
7 Ta Horomona ko Rehopoama; ta Rehopoama ko Apia; ta Apia ko Aha;
tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā: |
8 Ta Aha ko Iehohapata; ta Iehohapata ko Iorama; ta Iorama ko Ohiaha;
tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
9 Ta Ohiaha ko Iotama; ta Iotama ko Ahata; ta Ahata ko Hetekia;
tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
10 Ta Hetekia ko Manahi; ta Manahi ko Amono; ta Amono ko Hohia;
tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
11 Ta Hohia ko Hekonia ratou ko ona teina; i te wa o te whakahekenga ki Papurona:
bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
12 A, i muri i te whakahekenga atu ki Papurona, ka whanau ta Hekonia ko Haratiera; ta Haratiera ko Herupapera;
tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 Ta Herupapera ko Apiuru; ta Apiuru ko Eriakimi; ta Eriakimi ko Atoro;
tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
14 Ta Atoro ko Haroko; ta Haroko ko Akimi; ta Akimi ko Eriuru;
asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
15 Ta Eriuru ko Ereatara; ta Ereatara ko Matana; ta Matana ko Hakopa;
tasya suta iliyāsar tasya sutō mattan|
16 Ta Hakopa ko Hohepa, ko te tahu a Meri; whanau ake ta Meri ko Ihu, e kiia nei ko te Karaiti.
tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 Heoi, ko nga whakatupuranga katoa o Aperahama tae noa ki a Rawiri tekau ma wha nga whakatupuranga; o Rawiri tae noa ki te whakahekenga ki Papurona tekau ma wha nga whakatupuranga; a no te whakahekenga ki Papurona tae noa ki a te Karaiti tekau ma wha nga whakatupuranga.
ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 Na ko te whanautanga tenei o Ihu Karaiti: he mea taumau a Meri, tona whaea, ma Hohepa, a i te mea kiano raua i tata noa ki a raua, ka kitea kua hapu ia i te Wairua Tapu.
yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
19 Otira he tangata tika tana tahu, a Hohepa, a kahore ona ngakau kia whakakitea nuitia ia, ka mea kia whakarerea pukutia.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
20 Otiia i a ia e hurihuri ana i enei mea, na, ka puta moemoea mai tetahi anahera a te Ariki ki a ia, ka mea, E Hohepa, e te tama a Rawiri, kaua e hopohopo ki te tango i a Meri, i tau wahine; na te Wairua Tapu hoki tona hapu.
sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 A e whanau ia he tama, me hua e koe tona ingoa ko IHU: no te mea mana e whakaora tona iwi i o ratou hara.
yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
22 Na ka oti tenei katoa, katahi ka rite ta te Ariki, i korerotia e te poropiti, i mea ai ia,
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
23 Na, ka hapu te wahine, ka whanau hoki he tama, a ka huaina e ratou tona ingoa ko Emanuera, ko tona whakamaoritanga tenei, Kei a tatou te Atua.
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 A ka ara ake a Hohepa i te moe, ka meatia e ia ta te anahera a te Ariki i whakahau ai ki a ia, a tango ana ia i tana wahine:
anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
25 A kihai i mohio ki a ia, whanau noa tana tama matamua: a huaina ana e ia tona ingoa ko IHU.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|

< Matiu 1 >