< Romana 1 >

1 I Paoly, fetrek’oro’ Iesoà Norizañey, kinanjy ho Firàheñe, navaheñe ho ami’ty talili-soan’Añahare
ii"svaro nijaputramadhi ya. m susa. mvaada. m bhavi. syadvaadibhi rdharmmagranthe prati"srutavaan ta. m susa. mvaada. m pracaarayitu. m p. rthakk. rta aahuuta. h prerita"sca prabho ryii"sukhrii. s.tasya sevako ya. h paula. h
2 nampi­tamà’e taolo amo mpitoki’ i Sokitse Masiñeio
sa romaanagarasthaan ii"svarapriyaan aahuutaa. m"sca pavitralokaan prati patra. m likhati|
3 ty amy Ana’e nasama’ ty tarira’ i Davide ami’ty nofotse,
asmaaka. m sa prabhu ryii"su. h khrii. s.ta. h "saariirikasambandhena daayuudo va. m"sodbhava. h
4 niventeñe amy Arofo Masiñey te Anan’ Añahare an-kaozarañe ami’ty fivañona’e an-kavilasy, i Talèntika Iesoà Norizañey.
pavitrasyaatmana. h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna. m|
5 Ie ty nandrambesantika hasoa naho ty maha Firahe’e hinday o kilakila ondatio hivohotse am-patokisañe.
apara. m ye. saa. m madhye yii"sunaa khrii. s.tena yuuyamapyaahuutaaste. anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi. no yathaa bhavanti
6 Hirik’ am’iareo ka ro nikanjia’ Iesoà Norizañey anahareo.
tadabhipraaye. na vaya. m tasmaad anugraha. m preritatvapada nca praaptaa. h|
7 Ry hene kokoan’ Añahare e Roma nikanjieñe ho noro’eo: Hasoa ama’ areo naho ty fañanintsin’ Añahare Raentika naho i Talè Iesoà Norizañey.
taatenaasmaakam ii"svare. na prabhu. naa yii"sukhrii. s.tena ca yu. smabhyam anugraha. h "saanti"sca pradiiyetaa. m|
8 Valoha’e, andriañeko t’i An­dria­nañahareko añam’ Iesoà Norizañey ty ama’ areo iaby, te saontsieñe tok’ aia tok’aia an-tane atoy ty fatokisa’ areo.
prathamata. h sarvvasmin jagati yu. smaaka. m vi"svaasasya prakaa"sitatvaad aha. m yu. smaaka. m sarvve. saa. m nimitta. m yii"sukhrii. s.tasya naama g. rhlan ii"svarasya dhanyavaada. m karomi|
9 I Andrianañahare toroñeko an-troko amy talili-soa’ i Ana’eiy ro valolombeloko te tsy apoko ty fitiahiañ’ anahareo
aparam ii"svarasya prasaadaad bahukaalaat para. m saamprata. m yu. smaaka. m samiipa. m yaatu. m kathamapi yat suyoga. m praapnomi, etadartha. m nirantara. m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,
10 amo filolohakoo, mitolon-kalaly, he mete henaneo, he añe, t’ie ho nañeneke ty liako mb’ ama’ areo mb’eo naho satrin’ Añahare.
etasmin yamaha. m tatputriiyasusa. mvaadapracaara. nena manasaa paricaraami sa ii"svaro mama saak. sii vidyate|
11 Salalaeko te hahatrea anahareo, handivako ravoravon’ arofo hampaozatse—
yato yu. smaaka. m mama ca vi"svaasena vayam ubhaye yathaa "saantiyuktaa bhavaama iti kaara. naad
12 soa t’ie hohòeñe mindre ama’ areo, songa ty amy fatokisa’ey, inahareo naho izaho.
yu. smaaka. m sthairyyakara. naartha. m yu. smabhya. m ki ncitparamaarthadaanadaanaaya yu. smaan saak. saat karttu. m madiiyaa vaa nchaa|
13 Tsy teako tsy ho fohi’areo, ry roahalahy, te beteke nisafirieko ty hionjomb’ama’ areo mb’eo (fe mbe tsy nanjo lalañe) soa t’ie hanam-bokatse manahake amo kilakila ondaty ila’eo.
he bhraat. rga. na bhinnade"siiyalokaanaa. m madhye yadvat tadvad yu. smaaka. m madhyepi yathaa phala. m bhu nje tadabhipraaye. na muhurmuhu ryu. smaaka. m samiipa. m gantum udyato. aha. m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya. m yad aj naataasti. s.thatha tadaham ucita. m na budhye|
14 Anaña’ o Grikao naho o renetaneo naho o mahilalao vaho o tsy mahilalao songo iraho.
aha. m sabhyaasabhyaanaa. m vidvadavidvataa nca sarvve. saam. r.nii vidye|
15 Rototse ka iraho hitaroñe i talili-soay e Roma ao.
ataeva romaanivaasinaa. m yu. smaaka. m samiipe. api yathaa"sakti susa. mvaada. m pracaarayitum aham udyatosmi|
16 Tsy mahasalatse ahy i Talili-soay, amy t’ie ty haozaran’ Añahare maharombake ze hene mahafiato, o Jiosio hey, vaho o Grikao.
yata. h khrii. s.tasya susa. mvaado mama lajjaaspada. m nahi sa ii"svarasya "saktisvaruupa. h san aa yihuudiiyebhyo. anyajaatiiyaan yaavat sarvvajaatiiyaanaa. m madhye ya. h ka"scid tatra vi"svasiti tasyaiva traa. na. m janayati|
17 Ie ty andrendrehañe ty havantañan’ Añahare, am-patokisañe ampitom­boam-patokisañe; fa pinatetse te: Fatokisañe ty hiveloma’ o vantañeo.
yata. h pratyayasya samaparimaa. nam ii"svaradatta. m pu. nya. m tatsusa. mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida. m "pu. nyavaan jano vi"svaasena jiivi. syati"|
18 Toe miboak’ andindìñe ey ty haviñe­ran’ Añahare amy ze fonga hatsi­voka­rañe naho tsy havañona’ ondaty manindry ty hato ami’ty halo-tse­reha’e,
ataeva ye maanavaa. h paapakarmma. naa satyataa. m rundhanti te. saa. m sarvvasya duraacara. nasyaadharmmasya ca viruddha. m svargaad ii"svarasya kopa. h prakaa"sate|
19 fa malange am’ iereo ze mete ho fohiñe aman’ Añahare, fa nampalangesan’ Añahare.
yata ii"svaramadhi yadyad j neya. m tad ii"svara. h svaya. m taan prati prakaa"sitavaan tasmaat te. saam agocara. m nahi|
20 Toe midodea boak’ ami’ty namboareñe ty voatse toy o sata’e tsi-isakeo, ty haozara’e tsy modo, naho t’ie Andrianamboatse, rendreke amo namboareñeo, tole ndra tsy aman-kaveroke iereo. (aïdios g126)
phalatastasyaananta"saktii"svaratvaadiinyad. r"syaanyapi s. r.s. tikaalam aarabhya karmmasu prakaa"samaanaani d. r"syante tasmaat te. saa. m do. saprak. saalanasya panthaa naasti| (aïdios g126)
21 Aa ndra t’ie mahafohiñe i Andrianamboatse, tsy andrengea’e ho Andrianañahare, tsy mañandriañe, vaho miha-tsi-vente’e ty fivetsevetse’ iareo, mbore mihamaieñe o tro-gege’ iareoo.
aparam ii"svara. m j naatvaapi te tam ii"svaraj naanena naadriyanta k. rtaj naa vaa na jaataa. h; tasmaat te. saa. m sarvve tarkaa viphaliibhuutaa. h, apara nca te. saa. m viveka"suunyaani manaa. msi timire magnaani|
22 Mihaboke hihitse te mone miha-dagola,
te svaan j naanino j naatvaa j naanahiinaa abhavan
23 soloa’e sare-ondaty mora momoke, naho voroñe naho biby aman-tombok’ efatse vaho biby milaly, ty engen’ Añahare tsi-modo.
ana"svarasye"svarasya gaurava. m vihaaya na"svaramanu. syapa"supak. syurogaamiprabh. rteraak. rtivi"si. s.tapratimaastairaa"sritaa. h|
24 Aa le adòn’ Añahare amo draon-tro’ iareoo ho ami’ty haleorañe ­hifaniva vatañe.
ittha. m ta ii"svarasya satyataa. m vihaaya m. r.saamatam aa"sritavanta. h saccidaananda. m s. r.s. tikarttaara. m tyaktvaa s. r.s. tavastuna. h puujaa. m sevaa nca k. rtavanta. h; (aiōn g165)
25 Atakalo’ iareo vande ty hatòn’ Añahare vaho mitalaho naho mitoroñe amo namboareñeo, fa tsy aman’ Andrianamboatse—I rengèñe nainai’ey. Amena. (aiōn g165)
iti hetorii"svarastaan kukriyaayaa. m samarpya nijanijakucintaabhilaa. saabhyaa. m sva. m sva. m "sariira. m parasparam apamaanita. m karttum adadaat|
26 Izay ty ampipohan’Añahare am-pipaiañe faly iareo: hatsalo’ o roakemba’ iareoo sata tsy fanoeñe amo fiolorañe mahitio;
ii"svare. na te. su kvabhilaa. se samarpite. su te. saa. m yo. sita. h svaabhaavikaacara. nam apahaaya vipariitak. rtye praavarttanta;
27 naho ado’ o lahilahio ty fiolo­rañe vantañe aman’ ampela hiforehetse hifampipay; ie manao haloloañe aman-dahilahy ty lahilahy, vaho rambese’e am-batañe ty toly mañeva o hakeo’eo.
tathaa puru. saa api svaabhaavikayo. sitsa"ngama. m vihaaya paraspara. m kaamak. r"saanunaa dagdhaa. h santa. h pumaa. msa. h pu. mbhi. h saaka. m kuk. rtye samaasajya nijanijabhraante. h samucita. m phalam alabhanta|
28 Aa kanao tsy sazò’ iareo ty hitam­bozòtse ami’ty faharendrehañe an’ Andrianañahare, le adon’ Añahare ami’ty fitsakoreañe mengoke, hanao raha tsy fanoeñe;
te sve. saa. m mana. hsvii"svaraaya sthaana. m daatum anicchukaastato hetorii"svarastaan prati du. s.tamanaskatvam avihitakriyatva nca dattavaan|
29 ie lifo-katsivokarañe, halò-tserehañe, fatitimena, helo-tro, fihàñañe, fañohoan-doza, fifanointoiñañe, famañahiañe, hasiahañe vaho fibisibisihañe;
ataeva te sarvve. anyaayo vyabhicaaro du. s.tatva. m lobho jighaa. msaa iir. syaa vadho vivaada"scaaturii kumatirityaadibhi rdu. skarmmabhi. h paripuur. naa. h santa. h
30 mpidramotse, mpa­laiñe an’ Andrianañahare, mpiteratera, mpiboha­boha naho mpirengevoke; mpikitro-draty vaho mpanjeha-drae.
kar. nejapaa apavaadina ii"svaradve. sakaa hi. msakaa aha"nkaari. na aatma"slaaghina. h kukarmmotpaadakaa. h pitroraaj naala"nghakaa
31 Ie tsy aman-kilala, mpivalik’am-pañina, tsy mahafikoko vaho po-fiferenaiñañe.
avicaarakaa niyamala"nghina. h sneharahitaa atidve. si. no nirdayaa"sca jaataa. h|
32 Ndra t’ie mahafohiñe ty havantañan’ Añahare tsy apota’e te mañeva havetrake ty manao i tsaraeñey, le tsy vaho anoe’e, fa onjone’ iereo o mpanao irezaio.
ye janaa etaad. r"sa. m karmma kurvvanti taeva m. rtiyogyaa ii"svarasya vicaaramiid. r"sa. m j naatvaapi ta etaad. r"sa. m karmma svaya. m kurvvanti kevalamiti nahi kintu taad. r"sakarmmakaari. su loke. svapi priiyante|

< Romana 1 >