< Matio 2 >

1 Ie toly e Betleheme e Iehodà ao t’i Iesoà, tañ’andro’ i Heroda mpanjaka, le inge totsak’ e Ierosaleme ty mpañandro maro boak’ atiñanañe añe,
anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsuḥ,
2 nanao ty hoe: Aia i Mpanjaka’ o Jiosio vaho samakey? Fa tinalake’ay atiñanañe eñe ty vasia’e, vaho pok’eo zahay an-dravoravom-piasiañe hitalaho ama’e.
yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum agamāma|
3 Ie jinanji’ i Heroda mpanjaka le nitsiborehetoke reketse ze hene mpimone’ Ierosaleme.
tadā herod rājā kathāmetāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
4 Aa le hene natonto’e o androanavi’eo, vaho nañontanea’e he fohi’ iareo ty hisamahañe i Norizañey.
sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?
5 Hoe ty natoi’ iareo: E Betleheme Iehodà ao, ty amy pinatetse amy mpitokiy ty hoe:
tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste,
6 Ihe Betleheme Iehodà, Efratà, tane’ Iehodà, Inao toe pininite’e amo fifokoa’ Iehodao irehe; fe hirik’ ama’o te hionjom-bamako ty ho Mpifehe e Israele ao.
sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
7 Le kinanji’ i Heroda i mpañandro rey naho natola’e vaho nitsikarahe’e am’iereo i andro niboaha’ i vasiañey.
tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat, tad viniścayāmāsa|
8 Nahitri’e mb’e Betleheme mb’eo iereo ami’ty hoe: Akia, hotsohotsò i Ajaja-lahiy, ie rendre’ areo, ampahafohino ahy, fa homb’ama’e mb’eo ka iraho hitalaho.
aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praṇaṁsyate|
9 Ie nahajanjiñe i mpanjakay le nienga; naho indroy i vasiañe niisa’ iereo atiñanañe añey niaolo iareo ampara’ te nipok’ amy toetsey, nijohañe ambone’ ty toe’ i ajajay ey.
tadānīṁ rājña etādṛśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
10 Nifale iereo toe nirañorano an-kobay te nahaisake i vasiañey.
tad dṛṣṭvā te mahānanditā babhūvuḥ,
11 Aa ie nizilike an-traño ao le nitendreke aze naho i Marie rene’e; naho nitongaleke aolo’e eo, niambane ama’e, nanokake o horo’ iareoo naho nibanabana ravoravo ama’e: volamena naho mañi-dè vaho rame.
tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
12 Hinatahata’ ty anjely ami’ty nofy iereo, nanoro t’ie tsy hibalike mb’amy Heroda mb’eo, aa le nimpoly mb’an-tane’ iareo añe nañorike lalan-kafa.
paścād herod rājasya samīpaṁ punarapi gantuṁ svapna īśvareṇa niṣiddhāḥ santo 'nyena pathā te nijadeśaṁ prati pratasthire|
13 Ie añe, intoy, nisodeha amy Josefe ty Anjeli’ Iehovà, nanao ty hoe: Mitroara, rambeso i Ajajalahiy naho i rene’e, mibioña mb’e Mitsraime añe vaho itaveaño ampara’ te tohineko, amy te paiae’ i Heroda havetrake i Ajajalahiy.
anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mṛgayiṣyate|
14 Aa le nendese’e i Ajajay naho i rene’e,
tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gṛhītvā misardeśaṁ prati pratasthe,
15 vaho nitambatse añe ampara’ te niantantiritse t’i Heroda, hañenefañe ty nampi­saontsieñe i mpitokiy ty hoe: Boake Mitsraime añe ty nitokavako ty Anako.
gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
16 Ie nifohi’ i Heroda ty nanoa’ i mpañandro rey, le tsy hay aia ty habose’e, toe niojeoje an-troke, vaho linili’e te hahitrike amo roandria’e iabio ty hanjamañe ze hene anak’ ajajalahy e Betleheme naho amparipari’e ao ze nisamake ambane ty tao nisaontsie’ i mpañandro reiy te nisamaheñe i ajalahiy.
anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
17 Niheneke amy zay ty nisaontsie’ i Jeremia mpitoky:
ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
18 Jinanjiñe e Rama ao ty fiarañanañañe; fandalañe naho fangololoihañe mafaitse: Mirovetse o ana’eo t’i Rahelie, ntt
yadetad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
19 Ie nihomake t’i Heroda, le nitoje amy Josefe e Mitsraime ao ama’ nofy ty anjeli’ Iehovà
tadanantaraṁ heredi rājani mṛte parameśvarasya dūto misardeśe svapne darśanaṁ dattvā yūṣaphe kathitavān
20 nanao ty hoe: Mitroara, rambeso i Ajajalahiy naho i rene’e, le akia mb’an-tane’ Israele añe; fa mate o nipay hañoho-doza amy Ajajaio.
tvam utthāya śiśuṁ tanmātarañca gṛhītvā punarapīsrāyelo deśaṁ yāhī, ye janāḥ śiśuṁ nāśayitum amṛgayanta, te mṛtavantaḥ|
21 Aa le niongake re, ninday i Ajajay naho i rene’e, nimpoly mb’ an-tane Israele mb’eo.
tadānīṁ sa utthāya śiśuṁ tanmātarañca gṛhlan isrāyeldeśam ājagāma|
22 Jinanji’e te nandim­be i Heroda rae’e nifeleke e Iehodà ao t’i Horkanose, le nimarimarike tsy te homb’eo. Aa le nirisihe’ i Anjeliy ami’ty nofy re ty hitsile mb’ an-tane Gilgale añe.
kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23 Ie nandoake ao le nimoneñe an-drova atao Nazareta, hañeneke i nisaontsie’ o mpitokio te: Hatao nte-Naz’rete re.
tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|

< Matio 2 >