< Marka 1 >

1 Ty namotorañe ty talili-soa’ Iesoà Norizañey, Anak’ Andrianañahare.
ii"svaraputrasya yii"sukhrii. s.tasya susa. mvaadaarambha. h|
2 Pinatetse am’ Isaia Mpitoky ao ty hoe: Ingo mañitrike ty irako mb’añ’aolon-dahara’o mb’eo, ie ty hañajary ty lalañe añatrefa’o eo;
bhavi. syadvaadinaa. m granthe. su lipiritthamaaste, pa"sya svakiiyaduutantu tavaagre pre. sayaamyaham| gatvaa tvadiiyapanthaana. m sa hi pari. skari. syati|
3 Ty fiarañanaña’ i mikoikey: Hajario am-patrambey añe ty fombà’ Iehovà, Avantaño o lala’eo.
"parame"sasya panthaana. m pari. skuruta sarvvata. h| tasya raajapatha ncaiva samaana. m kurutaadhunaa|" ityetat praantare vaakya. m vadata. h kasyacidrava. h||
4 Izay ty niboaha’ i Jaona Mpandipotse am-babangoañe añe nitsey ty filiporam-pisolohoañe ho ami’ty fañafahan-kakeo.
saeva yohan praantare majjitavaan tathaa paapamaarjananimitta. m manovyaavarttakamajjanasya kathaa nca pracaaritavaan|
5 Le niakatse mb’ ama’e mb’eo ty an-tane’ Iehodà iaby naho o nte-Ierosalemeo; vaho nilipotse añama’e an-tsaka Iordane ao, songa nibaboke amo hakeo’eo.
tato yihuudaade"sayiruu"saalamnagaranivaasina. h sarvve lokaa bahi rbhuutvaa tasya samiipamaagatya svaani svaani paapaanya"ngiik. rtya yarddananadyaa. m tena majjitaa babhuuvu. h|
6 Nisafotse volon-drameva t’i Jaona, naho nidiañe kitamben-kolitse an-toha’e, naho nikama bekapàke naho ron-tsý,
asya yohana. h paridheyaani kramelakalomajaani, tasya ka. tibandhana. m carmmajaatam, tasya bhak. syaa. ni ca "suukakii. taa vanyamadhuuni caasan|
7 vaho nitaroñe ty hoe: Manonjohy ahy ty fatratse te amako; tsy mañeva ahy ty hibotreke ambane hampidraitse i talin-kana’ey.
sa pracaarayan kathayaa ncakre, aha. m namriibhuuya yasya paadukaabandhana. m mocayitumapi na yogyosmi, taad. r"so matto gurutara eka. h puru. so matpa"scaadaagacchati|
8 Toe mandipotse anahareo an-drano iraho, fa ie ty handipotse anahareo amy Arofo Masiñey.
aha. m yu. smaan jale majjitavaan kintu sa pavitra aatmaani sa. mmajjayi. syati|
9 Ie amy andro rezay, nihirike Nazareta e Galilia añe t’Iesoà, vaho nampi­lipore’ i Jaona am’ Iordaney.
apara nca tasminneva kaale gaaliilprade"sasya naasaradgraamaad yii"suraagatya yohanaa yarddananadyaa. m majjito. abhuut|
10 Ie vaho nitroatse amy ranoy, le nivazoho’e te nikodriatse i like­rañey, naho nizotso hoe deho ama’e i Arofoy
sa jalaadutthitamaatro meghadvaara. m mukta. m kapotavat svasyopari avarohantamaatmaana nca d. r.s. tavaan|
11 vaho niboak’andin­dìñe ao ty fiarañanañañe nanao ty hoe: Anako kokoako irehe, toe ampokòako.
tva. m mama priya. h putrastvayyeva mamamahaasanto. sa iyamaakaa"siiyaa vaa. nii babhuuva|
12 Tineha’ i Arofoy amy zao re mb’ an-jerezere tane añe,
tasmin kaale aatmaa ta. m praantaramadhya. m ninaaya|
13 le tan-tane bangiñe añe efa-polo andro re, nizizie’ i mpañìnjey naho nindre amo bibi-lìo, vaho nitoroña’ o Anjelio.
atha sa catvaari. m"saddinaani tasmin sthaane vanyapa"subhi. h saha ti. s.than "saitaanaa pariik. sita. h; pa"scaat svargiiyaduutaasta. m si. sevire|
14 Ie najòñ’ an-drohy ao t’i Jaona; le nimb’e Galilia mb’eo t’Iesoà nitaro­ñe i talili-soan’ Añaharey;
anantara. m yohani bandhanaalaye baddhe sati yii"su rgaaliilprade"samaagatya ii"svararaajyasya susa. mvaada. m pracaarayan kathayaamaasa,
15 ami’ty hoe: Fa heneke ty sa; mitotoke i Fifehean’ Añaharey; misolohoa naho atokiso i talili-soay.
kaala. h sampuur. na ii"svararaajya nca samiipamaagata. m; atoheto ryuuya. m manaa. msi vyaavarttayadhva. m susa. mvaade ca vi"svaasita|
16 Ie nidraidraitse añ’olon-dria’ i Gali­lia, le nahavazoho i Simona naho i Andrea rahalahi’ i Simona nañifike harato an-driake ao fa mpañarato.
tadanantara. m sa gaaliiliiyasamudrasya tiire gacchan "simon tasya bhraataa andriyanaamaa ca imau dvau janau matsyadhaari. nau saagaramadhye jaala. m prak. sipantau d. r.s. tvaa taavavadat,
17 Le hoe t’Iesoà tam’ iereo: Mañoriha ahy, vaho hanoeko mpañarato ondaty.
yuvaa. m mama pa"scaadaagacchata. m, yuvaamaha. m manu. syadhaari. nau kari. syaami|
18 Nado’ iereo amy zao o harato’ iareoo vaho nañorik’ aze.
tatastau tatk. sa. nameva jaalaani parityajya tasya pa"scaat jagmatu. h|
19 Ie nisi­tsitse mb’eo, le nivazoho’e t’Iakobe Ana’ i Zebedio naho i Jaona rahalahi’e, an-dakañe ao nanosoke harato.
tata. h para. m tatsthaanaat ki ncid duura. m gatvaa sa sivadiiputrayaakuub tadbhraat. ryohan ca imau naukaayaa. m jaalaanaa. m jiir. namuddhaarayantau d. r.s. tvaa taavaahuuyat|
20 Kinanji’e amy zao; le nenga’ iereo an-dakañe ao t’i Zebedio rae’ iareo naho o mpikaramao, vaho nanonjohy aze.
tatastau naukaayaa. m vetanabhugbhi. h sahita. m svapitara. m vihaaya tatpa"scaadiiyatu. h|
21 Nigodañe mb’e Kapernaome iereo le nizilike am-pitontonañ’ ao te Sabotse vaho nañòke.
tata. h para. m kapharnaahuumnaamaka. m nagaramupasthaaya sa vi"sraamadivase bhajanagraha. m pravi"sya samupadide"sa|
22 Nahajagòñe iareo i fañoha’ey, foto’e nanare’e manahake t’ie aman-dily, fe tsy manahake o mpanoki-dilio.
tasyopade"saallokaa aa"scaryya. m menire yata. h sodhyaapakaaiva nopadi"san prabhaavavaaniva propadide"sa|
23 Tam-pitontona’ iareo ao t’indaty amam-pañahi-maleotse, nikoikoike
apara nca tasmin bhajanag. rhe apavitrabhuutena grasta eko maanu. sa aasiit| sa ciit"sabda. m k. rtvaa kathayaa ncake
24 ty hoe: Inoñe ty itraofan-tika, ry Iesoà nte-Nazareta? hanjaman’ anay v’o talin-dia’oo? Apotako irehe, t’i Masin’ Añahare.
bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka. m ka. h sambandha. h? tva. m kimasmaan naa"sayitu. m samaagata. h? tvamii"svarasya pavitraloka ityaha. m jaanaami|
25 Nitrevoke aze t’Iesoà ami’ty hoe: Mamantsy, iakaro!
tadaa yii"susta. m tarjayitvaa jagaada tuu. s.nii. m bhava ito bahirbhava ca|
26 Nagibigibi’ i kokolampay re naho nikontsiañe am-peo, vaho niakatse ama’e.
tata. h so. apavitrabhuutasta. m sampii. dya atyucai"sciitk. rtya nirjagaama|
27 Akore ty halatsà’ ie iaby kanao nifañontàne ty hoe: Raha akore v’itoio? Toe fañòhañe vao naho aman-dily! Ie ami’ty halàko lilitse ro mandily o anga-dratio, le ivohora’ iareo.
tenaiva sarvve camatk. rtya paraspara. m kathayaa ncakrire, aho kimida. m? kiid. r"so. aya. m navya upade"sa. h? anena prabhaavenaapavitrabhuute. svaaj naapite. su te tadaaj naanuvarttino bhavanti|
28 Aa le niboele nanitsike i tane mañohoke i Galiliay ty enge’e.
tadaa tasya ya"so gaaliila"scaturdiksthasarvvade"saan vyaapnot|
29 Niakatse i fitontonañey iereo, le nizilike añ’an-jomba’ i Simona naho i Andrea ao rekets’ Iakobe naho i Jaona.
apara nca te bhajanag. rhaad bahi rbhuutvaa yaakuubyohanbhyaa. m saha "simona aandriyasya ca nive"sana. m pravivi"su. h|
30 Natindri’ ty hamae sandriñe ty rafoza’ i Simona ampela le nisaontsiañe amy zao ty ama’e.
tadaa pitarasya "sva"sruurjvarapii. ditaa "sayyaayaamaasta iti te ta. m jha. titi vij naapayaa ncakru. h|
31 Nimb’eo re nandrambe ty fità’e naho nongaha’e naho nisitake ama’e i firemporempo’ey, vaho nitoroñe iareo.
tata. h sa aagatya tasyaa hasta. m dh. rtvaa taamudasthaapayat; tadaiva taa. m jvaro. atyaak. siit tata. h para. m saa taan si. seve|
32 Ie hariva, naho fa nimotake i àndroy, le nendeseñe mb’ama’e o marare iabio vaho o nangaran-kokolampao,
athaasta. m gate ravau sandhyaakaale sati lokaastatsamiipa. m sarvvaan rogi. no bhuutadh. rtaa. m"sca samaaninyu. h|
33 naho nivorigidiñe an-dalambey eo i rova iabiy,
sarvve naagarikaa lokaa dvaari sa. mmilitaa"sca|
34 naho nahajangañe ty maro nisilofe’ ty areteñe ankafa­nkafa re naho nañary kokolampa maro vaho tsy nenga’e hibeoke o anga-dratio; foto’e napota’ iereo.
tata. h sa naanaavidharogi. no bahuun manujaanarogi. na"scakaara tathaa bahuun bhuutaan tyaajayaa ncakaara taan bhuutaan kimapi vaakya. m vaktu. m ni. si. sedha ca yatohetoste tamajaanan|
35 Ie maraindrain-tsikiake naho mbe nangararak’ atiñana, le nitroatse, nienga mb’an-toetse bangiñe añe nitalaho.
apara nca so. atipratyuu. se vastutastu raatri"se. se samutthaaya bahirbhuuya nirjana. m sthaana. m gatvaa tatra praarthayaa ncakre|
36 Tsinoe’ i Simona naho o mpiama’eo;
anantara. m "simon tatsa"ngina"sca tasya pa"scaad gatavanta. h|
37 Naho nitendreke, le hoe iereo ama’e: Hene mipay Azo.
tadudde"sa. m praapya tamavadan sarvve lokaastvaa. m m. rgayante|
38 Hoe re tam’ iereo: Antao hiveve mb’ an-tane ila’e, mb’amo tanàñe mañohokeo, hitaroñe añe ka; amy te izay ty talin-diako.
tadaa so. akathayat aagacchata vaya. m samiipasthaani nagaraa. ni yaama. h, yato. aha. m tatra kathaa. m pracaarayitu. m bahiraagamam|
39 Aa le nitsitsife’e ty Galilia nitaroñe am-pitontona’ iareo ao, vaho nañary kokolampa.
atha sa te. saa. m gaaliilprade"sasya sarvve. su bhajanag. rhe. su kathaa. h pracaarayaa ncakre bhuutaanatyaajaya nca|
40 Niheo mb’ama’e mb’eo ty angamae, nitongaleke le nitoreova’e ty hoe: Naho satri’o, mahalio ahy.
anantarameka. h ku. s.thii samaagatya tatsammukhe jaanupaata. m vinaya nca k. rtvaa kathitavaan yadi bhavaan icchati tarhi maa. m pari. skarttu. m "saknoti|
41 Nitretreza’ Iesoà, le nañitia’e fitàñe, nitsapa aze vaho nanao ty hoe: Satriko, maliova.
tata. h k. rpaalu ryii"su. h karau prasaaryya ta. m spa. s.tvaa kathayaamaasa
42 Nisitake aze amy zao i haangamàe’ey vaho nalio.
mamecchaa vidyate tva. m pari. sk. rto bhava| etatkathaayaa. h kathanamaatraat sa ku. s.thii rogaanmukta. h pari. sk. rto. abhavat|
43 Hinatahata’e, naho nampombà’e mb’eo,
tadaa sa ta. m vis. rjan gaa. dhamaadi"sya jagaada
44 le nanoa’e ty hoe: Asoao tsy hitalily ama’ia ia; akia, miboaha amy mpisoroñey, le engao i fiefera’oy ty amy linili’ i Mosèy, ho fitaliliañe iareo.
saavadhaano bhava kathaamimaa. m kamapi maa vada; svaatmaana. m yaajaka. m dar"saya, lokebhya. h svapari. sk. rte. h pramaa. nadaanaaya muusaanir. niita. m yaddaana. m taduts. rjasva ca|
45 F’ie niavotse, le namototse nitsey am-pidadàñe naho naboele’e mbeo’ mbeo i entañey, naho tsy nimete nizilike am-palangesañe an-tanañe ao ka t’Iesoà; f’ie nitoetse am-bangiñe ao vaho niropake ama’e tok’aia tok’aia i màroy.
kintu sa gatvaa tat karmma ittha. m vistaaryya pracaarayitu. m praarebhe tenaiva yii"su. h puna. h saprakaa"sa. m nagara. m prave. s.tu. m naa"saknot tatohetorbahi. h kaananasthaane tasyau; tathaapi caturddigbhyo lokaastasya samiipamaayayu. h|

< Marka 1 >