< Marka 14 >

1 Ie henane zay, roe andro taolo’ i Fihelañey naho i Sabadidake-Mofo-po-Dalivaiy, le nipay ty hitsepake Iesoà am-pamañahiañe o mpisorom-beio naho o mpanoki-dilio hañoho-doza ama’e.
tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;
2 Fe hoe iereo: Tsy amy sabadidakey, kera hikoràke i màroy.
kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|
3 Ie te Betania añ’anjomba’ i Simona angamae ao, nidegañe am-pandambaña eo, le niheo mb’ama’e mb’eo ty rakemba ninday rame saro-bily am-pitavonañe sinihara; nipoñafe’e i fitavonañey vaho nadoa’e añambone’e eo.
anantaraṁ baithaniyāpurē śimōnakuṣṭhinō gr̥hē yōśau bhōtkumupaviṣṭē sati kācid yōṣit pāṇḍarapāṣāṇasya sampuṭakēna mahārghyōttamatailam ānīya sampuṭakaṁ bhaṁktvā tasyōttamāṅgē tailadhārāṁ pātayāñcakrē|
4 Fe hoe ty nifamondromondroa’ ty ila’e: Akore ty fiànton-drano-mañitse toy?
tasmāt kēcit svāntē kupyantaḥ kathitavaṁntaḥ kutōyaṁ tailāpavyayaḥ?
5 Ie mete ho naletake denaria telon-jato vaho natolotse amo rarakeo. Le nendaha’ iareo i ampelay.
yadyētat taila vyakrēṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralōkēbhyō dātumaśakṣyata, kathāmētāṁ kathayitvā tayā yōṣitā sākaṁ vācāyuhyan|
6 Aa hoe t’Iesoà tama’e: Adono, inoñe ty anirika’ areo aze? Ie nañasoa ahy.
kintu yīśuruvāca, kuta ētasyai kr̥cchraṁ dadāsi? mahyamiyaṁ karmmōttamaṁ kr̥tavatī|
7 Fa mitraoke ama’ areo nainai’e o rarakeo vaho mete hasoàñe ndra mbia mbia tea’ areo, fe tsy ho nainai’e ama’ areo iraho.
daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadēcchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
8 Nanoe’e ze taka’e; nihosora’e aolo’ i leveñey ty sandriko.
asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|
9 Eka! to t’itaroñako te ndra aia aia an-tane atoy ro italili­añe ty talili-soa toy, le ho talilieñe ka i nanoe’ i rakembaiy ho fitiahiañe aze.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhyē yatra yatra susaṁvādōyaṁ pracārayiṣyatē tatra tatra yōṣita ētasyāḥ smaraṇārthaṁ tatkr̥takarmmaitat pracārayiṣyatē|
10 Niavotse mb’amo mpisorom-beio mb’eo amy zao t’i Jodasy, mpiamy folo ro’amby rey, hamotera’e aze.
tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
11 Niehake iereo te nahajanjiñe, naho nampitamae’ iareo drala. Aa le namototse nipay ty hamotera’e aze re.
tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|
12 Ie ami’ty andro valoha’ i Mofo-po-dalivaiy, ie nisoroña’ o mpiama’eo i Fihelañey le hoe ty ontane’ iareo ama’e: Aia ty tea’o handenà’ay hañalankañe ty hikama’o i Fihelañey?
anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?
13 Aa le nirahe’e ty roe amo mpiama’eo ami’ty hoe: Miziliha an-drova ao, le hifanampea’ ty lahilahy milolohe sihoan-drano: oriho.
tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
14 Le ndra aia’ aia imoaha’ey, misaontsia amy tompon’ anjombay, ty hoe: Hoe t’i Talè: Aia ty trañon’ ambahiny hitraofako fikama i Fihelañey amo mpiamakoo?
sa yat sadanaṁ pravēkṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyōhaṁ nistārōtsavīyaṁ bhōjanaṁ kariṣyāmi, sā bhōjanaśālā kutrāsti?
15 Le hitoroa’e traño bey reke-bara nihajarieñe, le fa veka’e am-batsa ao, halankaño ao ty antika.
tataḥ sa pariṣkr̥tāṁ susajjitāṁ br̥hatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhōjyadravyāṇyāsādayataṁ|
16 Aa le niavotse o mpiama’eo, nimb’an-drova mb’eo, le nizoe’ iereo hambañe amy nitalilia’ey, vaho hinajari’ iareo i Fihelañey.
tataḥ śiṣyau prasthāya puraṁ praviśya sa yathōktavān tathaiva prāpya nistārōtsavasya bhōjyadravyāṇi samāsādayētām|
17 Ie hariva le nizilike ao mindre amy folo ro’amby rey.
anantaraṁ yīśuḥ sāyaṁkālē dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
18 Aa ie nidegañe eo nikama, le hoe t’Iesoà: Eka! to t’itaroñako te hifotetse ahy ty raike ama’ areo, ty mitrao-pikama amako.
sarvvēṣu bhōjanāya prōpaviṣṭēṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākamēkō janō yō mayā saha bhuṁktē māṁ parakērēṣu samarpayiṣyatē|
19 Le nangoae iereo nifandimbe nanao ty hoe ama’e: Izaho hao? naho ty raike: Izaho hao?
tadānīṁ tē duḥkhitāḥ santa ēkaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ēkōbhidadhē sa kimahaṁ?
20 Tinoi’e ty hoe: Raike amy folo ro’ ambiy. I miharo mandò am-pingakoy.
tataḥ sa pratyavadad ētēṣāṁ dvādaśānāṁ yō janō mayā samaṁ bhōjanāpātrē pāṇiṁ majjayiṣyati sa ēva|
21 Toe hienga amy pinatetse ty ama’ey i Ana’ Ondatiy; fe hankàñe ami’t’indaty mifotetse amy Ana’ Ondatiy! Hàmake te tsy nasamake indatiy!
manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|
22 Naho nikama iereo le nandrambe mofo re naho nitatae’e, naho nifolahe’e vaho nazotso’e ami’ty hoe: Intoy, sandriko toy.
aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|
23 Ie nandrambe i fitoviy le nañandriañe naho nazotso’e vaho songa nikama ama’e,
anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ|
24 vaho nanoa’e ty hoe: Intoy ty lioko amy fañinay, ze adobañe ho ami’ty maro.
aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|
25 Eka! to t’itaroñako te, tsy hinoñe ty voka’ o vaheo ka iraho ampara’ ty andro hinomako aze vao am-Pifehean’ Añahare ao.
yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājyē yāvat sadyōjātaṁ drākṣārasaṁ na pāsyāmi, tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
26 Ie nitakasy sabo raike le niavotse mb’am-bohits’ Oliva mb’eo.
tadanantaraṁ tē gītamēkaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
27 Hoe t’Iesoà tam’iereo: Hene hi­tsi­kapy nahareo te hariva; hoe ty pinatetse: Ho zevoñeko ty mpiarake, le hivarakaike o añondrio.
atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|
28 Izaho fa nivañon-ko veloñe, le hiaoloako nahareo mb’e Galilia añe.
kantu madutthānē jātē yuṣmākamagrē'haṁ gālīlaṁ vrajiṣyāmi|
29 Hoe t’i Petera tama’e: Ndra te fonga hitsikapy, tsy izaho!
tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|
30 Le hoe t’Iesoà tama’e: Eka! to t’itaroñako, t’ie anito haleñe, aolo’ i kekeon’ akoholahy faha-roey, ro hitety ahy in-telo.
tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|
31 Fe nindrai’e ty hoe: Ndra te itraofako havilasy tsy hitety Azo. Le fonga nanao i hoe zay.
kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇō yāti tathāpi kathamapi tvāṁ nāpahnōṣyē; sarvvē'pītarē tathaiva babhāṣirē|
32 Nandoake an-toetse atao Getsemone ao iereo, le hoe re amo mpiama’eo: Miambesara etoañe, fa hihalaly iraho.
aparañca tēṣu gētśimānīnāmakaṁ sthāna gatēṣu sa śiṣyān jagāda, yāvadahaṁ prārthayē tāvadatra sthānē yūyaṁ samupaviśata|
33 Le nampindreze’e ama’e t’i Petera naho Iakobe naho i Jaona, naho niorotse nangovin-dre vaho nalovilovy;
atha sa pitaraṁ yākūbaṁ yōhanañca gr̥hītvā vavrāja; atyantaṁ trāsitō vyākulitaśca tēbhyaḥ kathayāmāsa,
34 le hoe re tam’ iereo: Loho ore ty fiaiko, hoe te hikenkañe; eo hey, mijilova.
nidhanakālavat prāṇō mē'tīva daḥkhamēti, yūyaṁ jāgratōtra sthānē tiṣṭhata|
35 Nivike re naho nitoke an-tane eo, le nihalaly te, naho nimete ho narirañe ama’e i oray.
tataḥ sa kiñciddūraṁ gatvā bhūmāvadhōmukhaḥ patitvā prārthitavānētat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayōyaṁ mattō dūrībhavatu|
36 Hoe re: O Aba Rae, kila mete ama’o; ehe ahankaño amako ty fitovy toy; fe tsy ty satriko, fa o satri’oo.
aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|
37 Nimb’eo re, le zoe’e nirotse iereo, vaho hoe re amy Petera: O Simona, miroro v’iheo? Tsy naha­tan-droro ora raike hao?
tataḥ paraṁ sa ētya tān nidritān nirīkṣya pitaraṁ prōvāca, śimōn tvaṁ kiṁ nidrāsi? ghaṭikāmēkām api jāgarituṁ na śaknōṣi?
38 Mijilova naho mihalalia, tsy mone hijoñe am-panjiziañe ao. Toe veka’e ty arofo, fe maifoifo ty nofotse.
parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
39 Nisitake indraike re, nihalaly, naho nahere’e i tsaray.
atha sa punarvrajitvā pūrvvavat prārthayāñcakrē|
40 Ie nibalike nizoe’e nidefoke eo iereo (amy te nigibeñe o fihaino’eo), le tsy nahatoiñe aze.
parāvr̥tyāgatya punarapi tān nidritān dadarśa tadā tēṣāṁ lōcanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta ētad bōddhuṁ na śēkuḥ|
41 Nimb’eo fañintelo’e re, le nanoa’e ty hoe: Miròta hey, mitofà; soa izay, fa tendreke i oray; ingo fa nifotereñe am-pità’ o mpanan-kakeoo i Ana’ Ondatiy.
tataḥparaṁ tr̥tīyavāraṁ āgatya tēbhyō 'kathayad idānīmapi śayitvā viśrāmyatha? yathēṣṭaṁ jātaṁ, samayaścōpasthitaḥ paśyata mānavatanayaḥ pāpilōkānāṁ pāṇiṣu samarpyatē|
42 Miongaha, antao; hehe fa eo ty mifotetse ahy.
uttiṣṭhata, vayaṁ vrajāmō yō janō māṁ parapāṇiṣu samarpayiṣyatē paśyata sa samīpamāyātaḥ|
43 Ie mbe nisaontsy, pok’eo t’i Jodasy, mpiamy folo ro’amby rey, nindre ami’ty firimboñañe boak’amo mpisorom-beio naho o mpanoki-dilio vaho o roandriañeo ninday fibara naho kobaiñe.
imāṁ kathāṁ kathayati sa, ētarhidvādaśānāmēkō yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalōkānāñca sannidhēḥ khaṅgalaguḍadhāriṇō bahulōkān gr̥hītvā tasya samīpa upasthitavān|
44 Ie amy zao, fa tinolo’ i mifotetse azey am’iareo ty famantarañe, ty hoe: Ty ondrofako, ro ie, Tsepaho, le tantalio mb’eo am-pañambeñe.
aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅkētaṁ kr̥tavān yamahaṁ cumbiṣyāmi sa ēvāsau tamēva dhr̥tvā sāvadhānaṁ nayata|
45 Aa ie pok’eo, ro nimb’ama’e mb’eo, nanao ty hoe: O Raby, Talè! le norofa’e.
atō hētōḥ sa āgatyaiva yōśōḥ savidhaṁ gatvā hē gurō hē gurō, ityuktvā taṁ cucumba|
46 Nipao-pitàñe ama’e iereo, le namahots’ aze.
tadā tē tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
47 Napontsoa’ ty raike amo nijohanjohañeo ty fibara’e le binira’e ty mpitoro’ i talèm-pisoroñey, nañitsike i ravembia’ey.
tatastasya pārśvasthānāṁ lōkānāmēkaḥ khaṅgaṁ niṣkōṣayan mahāyājakasya dāsamēkaṁ prahr̥tya tasya karṇaṁ cicchēda|
48 Le hoe t’Iesoà tam’ iereo: Niakatse mb’etoa hoe mañoridañe mpikizo hao nahareo minday fibara naho kobaiñe hi­tsepake ahy?
paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gr̥hītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
49 Boak’ andro iraho ro tama’ areo añ’ Anjomban’ Añahare ao nañoke, fa tsy nitsepahe’ areo; fe tsy mahay tsy ho heneke o Sokitse Masiñeo.
madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|
50 Nienga aze iereo, vaho nibioñe.
tadā sarvvē śiṣyāstaṁ parityajya palāyāñcakrirē|
51 Mpanonjohy aze ty ajalahy nisikin-damba-leny nanaroñe i haboridaña’ey, fe tsinepa’ o ajalahio,
athaikō yuvā mānavō nagnakāyē vastramēkaṁ nidhāya tasya paścād vrajan yuvalōkai rdhr̥tō
52 f’ie nipolititse amy siki’ey, nirimatse añe am-pihaloa’e.
vastraṁ vihāya nagnaḥ palāyāñcakrē|
53 Kinororo’ iereo mb’amy talèm-pisoroñey mb’eo t’Iesoà; le hene nifanontoñe ao o mpisorom-beio naho o roandriañeo vaho o mpanoki-dilio.
aparañca yasmin sthānē pradhānayājakā upādhyāyāḥ prācīnalōkāśca mahāyājakēna saha sadasi sthitāstasmin sthānē mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
54 Norihe’ i Petera ey re mb’ an-kiririsam-pisorom-bey ao, le nitrao-piambesatse amo mpitoroñe namindro añ’afoo.
pitarō dūrē tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahōpaviśya vahnitāpaṁ jagrāha|
55 Nimanea’ o mpisorom-beio naho o mpivory iabio pay ty mpitaroñe hahaseseke Iesoà, hañohofan-doza ama’e—fe tsy nahaisake.
tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyēna sākṣiṇō mr̥gayāñcakrirē, kintu na prāptāḥ|
56 Maro ty nanao kitomboke aze f’ie tsy niharo-sisý.
anēkaistadviruddhaṁ mr̥ṣāsākṣyē dattēpi tēṣāṁ vākyāni na samagacchanta|
57 Le teo ty niongake nanao kipetake aze ami’ty hoe:
sarvvaśēṣē kiyanta utthāya tasya prātikūlyēna mr̥ṣāsākṣyaṁ dattvā kathayāmāsuḥ,
58 Tsinano’ay ty asa’e ty hoe: Ho rotsaheko ty kivoho rinafi-pitàñe toy, le harafiko añate’ ty telo andro ty tsy nanoem-pitàñe.
idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
59 Ie amy zay, tsy niharo saontsy avao iereo.
kintu tatrāpi tēṣāṁ sākṣyakathā na saṅgātāḥ|
60 Aa le niongake añivo eo i talèm-pisoroñey nañontane Iesoà ty hoe: Akore te Ihe tsy manoiñe o anisìa’ iretoañeo?
atha mahāyājakō madhyēsabham utthāya yīśuṁ vyājahāra, ētē janāstvayi yat sākṣyamaduḥ tvamētasya kimapyuttaraṁ kiṁ na dāsyasi?
61 Nianjin-dre, tsy nanoiñe. Nañontanea’ i talèm-pisoroñey indraike ami’ty hoe: Ihe hao i Norizañey, ty Ana’ i Rengèñey?
kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tatō mahāyājakaḥ punarapi taṁ pr̥ṣṭāvān tvaṁ saccidānandasya tanayō 'bhiṣiktastratā?
62 Hoe t’Iesoà: Ie iraho, le ho isa’ areo miambesatse am-pitàn-kavanan-kaozarañe ey i Ana’ Ondatiy, mito­tsake amo rahon-dikerañeo.
tadā yīśustaṁ prōvāca bhavāmyaham yūyañca sarvvaśaktimatō dakṣīṇapārśvē samupaviśantaṁ mēgha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
63 Rinia’ i talèm-pisoroñey o saro’eo le nanao ty hoe: Inoñe ty mbe ipaian-tika valolombeloñe?
tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
64 Fa jinanji’ areo i teratera’ey; akore arè? Le songa namira-vava t’ie mañeva ho vonoeñe,
kimasmākaṁ sākṣibhiḥ prayōjanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvvē jagadurayaṁ nidhanadaṇḍamarhati|
65 vaho nandrora’ ty ila’e, le nitakonañe ty lahara’e naho nikomondroeñe, naho nanoeñe ty hoe: Mitokia! le rinambe’ o mpigaritseo vaho rinarateha’iareo.
tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣēpa tathā tanmukhamācchādya capēṭēna hatvā gaditavān gaṇayitvā vada, anucarāśca capēṭaistamājaghnuḥ
66 Ie tan-kiririsa ambane ey t’i Petera, le nimb’eo ty raike amo ampela mpitoro’ i talèm-pisoroñeio,
tataḥ paraṁ pitarē'ṭṭālikādhaḥkōṣṭhē tiṣṭhati mahāyājakasyaikā dāsī samētya
67 le nahatrea i Petera namindro; hinente’e vaho nanoe’e ty hoe: Toe nimpiamy Iesoà nte Nazareta ka irehe.
taṁ vihnitāpaṁ gr̥hlantaṁ vilōkya taṁ sunirīkṣya babhāṣē tvamapi nāsaratīyayīśōḥ saṅginām ēkō jana āsīḥ|
68 Fe hoe ty lie’e: Alike amako izay, tsy apotako o enta’o zao, le niakatse mb’an-davaranga mb’eo vaho inay ty kekeon-akoholahiy.
kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kukkuṭō rurāva|
69 Ie niisa’ i mpitoroñ’ ampelay, le hoe re am’ondaty nijohanjohañeo: Toe mpiama’ iareo itìañe.
athānyā dāsī pitaraṁ dr̥ṣṭvā samīpasthān janān jagāda ayaṁ tēṣāmēkō janaḥ|
70 Fe nandiera’e. Tsi-paepae’ izay, nanao ty hoe amy Petera o nizorazorao: Mpiam’ iareo vata’e n’iheo fa nte-Galilia.
tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lōkāḥ pitaraṁ prōcustvamavaśyaṁ tēṣāmēkō janaḥ yatastvaṁ gālīlīyō nara iti tavōccāraṇaṁ prakāśayati|
71 Fe ndra nifàtse naho nifànta t’i Petera ami’ty hoe: Amoeako ze ondaty saontsie’ areo zao.
tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|
72 Inay ty kekeo faharoe; le nitiahi’ i Petera i nisaontsia’ Iesoà ty hoe: Aolo’ te mikekeo fañindroe’e i akoholahiy, le hitety ahy in-telo irehe; nitsakorea’e vaho nangoihoy ty rovetse.
tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|

< Marka 14 >