< Efesiana 1 >
1 I Paoly, Firàhe’ Iesoà Norizañey ty amy satrin’ Añahare. Ho amo noro’e Efesosy añe naho migahiñe am’ Iesoà Norizañeio.
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paula iphi. sanagarasthaan pavitraan khrii. s.tayii"sau vi"svaasino lokaan prati patra. m likhati|
2 Hasoa ama’ areo naho Fañanintsiñe boak’ aman’ Añahare Raentika naho Iesoà Talè Norizañey.
asmaaka. m taatasye"svarasya prabho ryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
3 Andriañeñe t’i Andrianañahare naho Rae’ i Talèntika Iesoà Norizañey, i mitahy antika amy Norizañey amy ze hene falalàn’ arofo andindìñe ao,
asmaaka. m prabho ryii"so. h khrii. s.tasya taata ii"svaro dhanyo bhavatu; yata. h sa khrii. s.tenaasmabhya. m sarvvam aadhyaatmika. m svargiiyavara. m dattavaan|
4 ie nijoboñe’e ho ama’e taolo’ o mananta’ ty voatse toio, am-pikokoañe ho masiñe tsy aman-kakeo añatrefa’e,
vaya. m yat tasya samak. sa. m premnaa pavitraa ni. skala"nkaa"sca bhavaamastadartha. m sa jagata. h s. r.s. te puurvva. m tenaasmaan abhirocitavaan, nijaabhila. sitaanurodhaacca
5 ie nisafiry haehae ho antika te ho beize’e ho ana’e añam’ Iesoà Norizañey, ty amy hasoam-pisafiria’ey.
yii"sunaa khrii. s.tena svasya nimitta. m putratvapade. asmaan svakiiyaanugrahasya mahattvasya pra"sa. msaartha. m puurvva. m niyuktavaan|
6 Ho fandrengeañe ty volonahem-patarihañe nañisoha’e antika amy Ikokoañey.
tasmaad anugrahaat sa yena priyatamena putre. naasmaan anug. rhiitavaan,
7 Ama’e ty fañeferañe antika amy lio’ey, ty fañahan-kakeo ty amy hasoam-pañisoha’e
vaya. m tasya "so. nitena muktim arthata. h paapak. samaa. m labdhavanta. h|
8 nampitoabore’e aman-tika an-kaliforan-kihitse naho faharofoanañe,
tasya ya iid. r"so. anugrahanidhistasmaat so. asmabhya. m sarvvavidha. m j naana. m buddhi nca baahulyaruupe. na vitaritavaan|
9 ie nampahafohine’e i safiry nisatrie’e añ’etake ao,
svargap. rthivyo ryadyad vidyate tatsarvva. m sa khrii. s.te sa. mgrahii. syatiiti hitai. si. naa
10 ze ho henefe’e an-tsà añoñe: ty fanontonañe amy Norizañey ze he’e andindìñe añe naho an-tane atoy.
tena k. rto yo manoratha. h sampuur. nataa. m gatavatsu samaye. su saadhayitavyastamadhi sa svakiiyaabhilaa. sasya niguu. dha. m bhaavam asmaan j naapitavaan|
11 Ie ka ty nahazoan-tika lova—itika nijoboñeñe haehae ami’ty fandrefea’ i mañeneke ze he’e ami’ty ereñeren-tsatrin’ arofo’ey,
puurvva. m khrii. s.te vi"svaasino ye vayam asmatto yat tasya mahimna. h pra"sa. msaa jaayate,
12 soa te ho fandrengeañe i asi’ey tika nitamà i Norizañey valoha’e.
tadartha. m ya. h svakiiyecchaayaa. h mantra. naata. h sarvvaa. ni saadhayati tasya manorathaad vaya. m khrii. s.tena puurvva. m niruupitaa. h santo. adhikaari. no jaataa. h|
13 Ama’e ao ka nahareo ie jinanji’ areo ty tsaran-katò, i talili-soa nandrombahañe anahareoy, ie niatoa’ areo ro vinoli-fitomboke amy Arofo Masiñe nampitamaeñey;
yuuyamapi satya. m vaakyam arthato yu. smatparitraa. nasya susa. mvaada. m ni"samya tasminneva khrii. s.te vi"svasitavanta. h pratij naatena pavitre. naatmanaa mudrayevaa"nkitaa"sca|
14 i natolotse ho tsoa’ i lovantikañeiy ampara’ ty fijebañañe o azeo, ho ami’ty fandrengeañe mañeva i asi’ey.
yatastasya mahimna. h prakaa"saaya tena kriitaanaa. m lokaanaa. m mukti ryaavanna bhavi. syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa. nasvaruupo bhavati|
15 Aa izaho ka, ie tsinanoko ty fatokisañe Iesoà Talè ama’ areo, naho ty fikokoa’ areo o noro’e iabio,
prabhau yii"sau yu. smaaka. m vi"svaasa. h sarvve. su pavitraloke. su prema caasta iti vaarttaa. m "srutvaahamapi
16 le tsy adoko ty fañandriañañe ty ama’ areo, ie toñonako an-kalàliko
yu. smaanadhi nirantaram ii"svara. m dhanya. m vadan praarthanaasamaye ca yu. smaan smaran varamima. m yaacaami|
17 te ho toloran’ Añaharen-Talèntika Iesoà Norizañey, i Raem-bolonahetsey, ty Arofon-kihihitse naho famentabentarañe hahafohinañe aze,
asmaaka. m prabho ryii"sukhrii. s.tasya taato ya. h prabhaavaakara ii"svara. h sa svakiiyatattvaj naanaaya yu. smabhya. m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana. m deyaat|
18 naho te ho hazavaeñe o fihainon’ arofo’ areoo, hahafohina’ areo i fampitamàñe nikanjiañe anahareoy, naho ty vara aman’ enge’ i lova’e amo noro’eoy,
yu. smaaka. m j naanacak. suu. m.si ca diiptiyuktaani k. rtvaa tasyaahvaana. m kiid. r"syaa pratyaa"sayaa sambalita. m pavitralokaanaa. m madhye tena datto. adhikaara. h kiid. r"sa. h prabhaavanidhi rvi"svaasi. su caasmaasu prakaa"samaanasya
19 vaho ty hajabahinan-kaozara’e amantika mpiato, ty amy fitoloña’ i hafatraran-kaozara’e
tadiiyamahaaparaakramasya mahatva. m kiid. rg anupama. m tat sarvva. m yu. smaan j naapayatu|
20 nifanehafa’e amy Norizañeiy, ie vinaño’e an-kavilasy vaho nampiambesare’e am-pitàn-kavana’e andindìñe ao,
yata. h sa yasyaa. h "sakte. h prabalataa. m khrii. s.te prakaa"sayan m. rtaga. namadhyaat tam utthaapitavaan,
21 ambone andikera’ ze hene lily naho haozarañe naho fifeheañe vaho ze kila tahinañe toñoneñe, tsy ami’ty sa toy avao, fa amy ho aviy ka. (aiōn )
adhipatitvapada. m "saasanapada. m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te. saa. m sarvve. saam uurddhve svarge nijadak. si. napaar"sve tam upave"sitavaan, (aiōn )
22 Mbore napo’e ambanem-pandia’e ao ze he’e, vaho natolo’e aze ty ho lohà’ ze halifora’e amo Fivorio —
sarvvaa. ni tasya cara. nayoradho nihitavaan yaa samitistasya "sariira. m sarvvatra sarvve. saa. m puurayitu. h puuraka nca bhavati ta. m tasyaa muurddhaana. m k. rtvaa
23 i fañòva’ey, ty hahenefa’ i mañatseke ze he’e an-kalifora’ey.
sarvve. saam uparyyupari niyuktavaa. m"sca saiva "saktirasmaasvapi tena prakaa"syate|