< Asan'ny Apostoly 12 >
1 Ie henane zay, nañity fitàñe t’i Heroda mpanjaka hampisarerake ty ila’ i fivoriy.
tasmin samayē hērōdrājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat|
2 Navetra’e am-pibara t’Iakobe rahalahi’ i Jaona.
viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|
3 Ie nifohi’e te nahafale o Tehodao, le tinovo’e ami’ty nitsepahañe i Petera. Nanoeñe amo andro’ i Sabadidak’ i Mofo tsy aman-dalivaiio zay.
tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4 Tsinepa’e re naho najo’e am-porozò ao naho nanolotse mpiray lian-dahindefoñe efatse hañambeñe aze, ie nisinafiry ty hañakatse aze añatrefa’ ondatio naho fa tampetse i Fihelañey.
tadā kiṇvaśūnyapūpōtsavasamaya upātiṣṭat; ata utsavē gatē sati lōkānāṁ samakṣaṁ taṁ bahirānēyyāmīti manasi sthirīkr̥tya sa taṁ dhārayitvā rakṣṇārtham yēṣām ēkaikasaṁghē catvārō janāḥ santi tēṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpē taṁ samarpya kārāyāṁ sthāpitavān|
5 Aa le nitambozoreñe am-balabey ao t’i Petera vaho nimanea’ i Fivoriy halaly aman’ Añahare.
kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta|
6 Ie amy aniankale’ ty hanesea’ i Heroda, le nirotse añivo’ ty lahin-defoñe roe ao t’i Petera nivahoran-tsilisily roe, vaho nijohañe an-dalam-bey eo o mpigaritse i porozòio.
anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|
7 Tojo te nivotrake eo ty anjeli’ Iehovà, le nireandreañe amy trañoy ty hazavàñe. Nedrè’e an-deme’e t’i Petera naho nampitroare’e ami’ty hoe, Miongaha masìka! vaho nivitsok’ am-pità’e o silisilio.
ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|
8 Le hoe ty asa’ i anjeliy tama’e: Midiaña naho mihanà. Nanoe’e izay. Le hoe re tama’e: Saravio o lamba’oo le mañoriha.
sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|
9 Niakatse re, nanonjohy avao, fa tsy napota’e te ho tò i nanoe’ i anjeliy ama’ey; natao’e te nioniñ’ aroñaroñe.
tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10 Rinio’ iareo ty liam-pigaritse valoha’e naho ty faharoe vaho nigaoñe ami’ty lalam-bey viñe fimoahañe amy rovay ze nisokake ho a iareo an-tsatri’e le niakatse naho nizotso mb’ami’ty lalañe mb’ eo vaho nimiañe ama’e i anjeliy.
itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11 Ie nivañoñe t’i Petera, le hoe re: Apotako henaneo an-katò te nirahe’ Iehovà i anjeli’ey hañaha ahy am-pità’ i Heroda naho amy ze fitamà’ o Jiosy iabio.
tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān|
12 Ie naharendreke izay, le nimb’ añ’ anjomba’ i Marie rene’ i Jaona natao Marka, ze nivoria’ ty maro nihalaly.
sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|
13 Aa ie nañonkòñe amy lalam-bey fimoahañey t’i Petera, le nimb’eo ty mpitoroñ’ ampela atao Rodae handrendreke.
pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā|
14 Ie nirendre’e ty fiarañanaña’ i Petera, le akore ty hafalea’e, kanao tsy nanokake lalañe, te mone nilay añe nitalily te nijohañe an-dalambey ao t’i Petera!
tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15 Veren-draha n’iheo, hoe iareo. Fe mbe nitambozore’e te to, le hoe iereo: I anjeli’ey ‘nio.
tē prāvōcan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamēvaitat|
16 Mbe nañonkòñe avao t’i Petera. Aa naho sinoka’ iareo i lalañey, nizoe’ iereo re vaho nilatsa,
tadā tē kathitavantastarhi tasya dūtō bhavēt|
17 le tinondrotondro’ i Petera am-pitañe hianjiña’ iareo naho natalili’e ty nampiakara’ i Talè aze amy porozòy. Le hoe re: Italilio t’Iakobe naho o roahalahio; vaho nienga mb’an-toetse hafa añe.
pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|
18 Ie nimaraindray, hay aia ty fivalitaboa’ o lahin-defoñeo ami’ty nanjò’ i Petera.
tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān|
19 Ie nampitsoehe’ i Heroda soa fa tsy nioniñe, le nilohize’e o mpigaritseo vaho nampanese’e añe. Nizotso boake Iehodà mb’e Kaisaria añe t’i Heroda le nitambatse ao.
prabhātē sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhyē mahān kalahō jātaḥ|
20 Ie amy zao ro nioroñoroñe amy Tirò naho i Sidona, f’ie nifamantañe le nimb’ ama’e mb’eo re, naho nampivavè’ iareo t’i Blasto, mpiatra’ i mpanjakay, le nihalaly fifampilongoañe ama’e amy te mpamahañe ty tane’ i mpanjakay ty tane’ iareo.
hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|
21 Aa ie amy andro tinendrey, nisikin-dambam-panjaka t’i Heroda, niambesatse am-piambesa’e eo nilañoñe am’ondatio.
paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
22 Aa le nipazapazake ty hoe ondatio: Fiarañanañan-drañahare zao fa tsy a ondaty.
sōrasīdōnadēśayō rlōkēbhyō hērōdi yuyutsau sati tē sarvva ēkamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragr̥hādhīśaṁ sahāyaṁ kr̥tvā hērōdā sārddhaṁ sandhiṁ prārthayanta yatastasya rājñō dēśēna tēṣāṁ dēśīyānāṁ bharaṇam abhavatṁ
23 Toly ndra pinao’ ty anjeli’ Iehovà amy zao, ie tsy nandrenge an’ Andrianañahare, le nihànen’ oletse vaho nihomake.
ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|
24 Niraorao avao naho niboele ty tsara’ i Talè.
tatō lōkā uccaiḥkāraṁ pratyavadan, ēṣa manujaravō na hi, īśvarīyaravaḥ|
25 Naho niheneke ty lia’ i Barnabasy naho i Saole e Ierosaleme ao le nimpoly vaho nindese’ iereo t’i Jaona, atao Marka mindre ama’e.
tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|