< 1 Tesaloniana 1 >
1 I Paoly naho i Silasy vaho i Timoty, Ho ami’ty Fivori’ o nte-Tesalonika aman’ Añahare Rae naho i Talè Iesoà Norizañeio: Fierañerañañe naho Fañanintsiñe
paula. h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii. s.tasya caa"sraya. m praaptaa thi. salaniikiiyasamiti. m prati patra. m likhanti| asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan pratyanugraha. m "saanti nca kriyaastaa. m|
2 Andriañe’ay nainai’e t’Andrianañahare ty ama’ areo iaby, manoñoñe anahareo amo halali’aio;
vaya. m sarvve. saa. m yu. smaaka. m k. rte ii"svara. m dhanya. m vadaama. h praarthanaasamaye yu. smaaka. m naamoccaarayaama. h,
3 le tiahi’ay lomoñandro ty fitoloña’ areo am-patokisañe naho ty fitromaha’ areo aman-koko naho ty figahiña’ areo mitamà i Talèntika Iesoà Norizañey añatrefan’ Añahare Raen-tika.
asmaaka. m taatasye"svarasya saak. saat prabhau yii"sukhrii. s.te yu. smaaka. m vi"svaasena yat kaaryya. m premnaa ya. h pari"srama. h pratyaa"sayaa ca yaa titik. saa jaayate
4 Fohi’ay ry roahalahy kokoan’ Añahareo, te jinobo’e,
tat sarvva. m nirantara. m smaraama"sca| he piyabhraatara. h, yuuyam ii"svare. naabhirucitaa lokaa iti vaya. m jaaniima. h|
5 fa tsy nitotsake ama’ areo an-tsara avao i talili-soa’aiy; fa aman-kaozara’ i Arofo Masiñey vaho am-pireketan-tro añoñe. Fohi’ areo ka ty fañaveloa’ay ama’ areo.
yato. asmaaka. m susa. mvaada. h kevala"sabdena yu. smaan na pravi"sya "saktyaa pavitre. naatmanaa mahotsaahena ca yu. smaan praavi"sat| vayantu yu. smaaka. m k. rte yu. smanmadhye kiid. r"saa abhavaama tad yu. smaabhi rj naayate|
6 Toe nitsikombe anay naho i Talè nahareo; fa ndra te nanjoan-kaloviloviañe, le rinambe’ areo an-kafalea’ i Arofo Masiñey i tsaray.
yuuyamapi bahukle"sabhogena pavitre. naatmanaa dattenaanandena ca vaakya. m g. rhiitvaasmaaka. m prabho"scaanugaamino. abhavata|
7 Aa le nitsikombea’ ze hene mpiato e Makedonia naho Akaia añe.
tena maakidaniyaakhaayaade"sayo ryaavanto vi"svaasino lokaa. h santi yuuya. m te. saa. m sarvve. saa. m nidar"sanasvaruupaa jaataa. h|
8 Le tsy e Makedonia naho e Akaia añe avao ty nampiboelea’ areo ty saontsi’ i Talè, fa toe nikatsakatsake an-toets’ aia’ aia o fatokisa’ areo an’ Andrianañahareo vaho tsy anovoña’ay rehake,
yato yu. smatta. h pratinaaditayaa prabho rvaa. nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu. smaaka. m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka. m ni. sprayojana. m|
9 fa italilia’ iareo ty hasoam-pampihovà’ areo anay, ie nitolik’ aman’ Añahare naho niamboho ami’ty fahasive, mitoroñe an’ Andrianañahare veloñe naho to,
yato yu. smanmadhye vaya. m kiid. r"sa. m prave"sa. m praaptaa yuuya nca katha. m pratimaa vihaaye"svara. m pratyaavarttadhvam amara. m satyamii"svara. m sevitu. m
10 vaho mandiñe i Ana’e andindìñey, i natroa’e an-kavilasiy—Iesoà mpañaha antika amy haviñerañe ho aviy.
m. rtaga. namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka. m nistaarayitu ryii"so. h svargaad aagamana. m pratiik. situm aarabhadhvam etat sarvva. m te lokaa. h svayam asmaan j naapayanti|