< 1 Tesaloniana 4 >

1 Ie amy zao ry longo, ihalalia’ay, naho risihe’ay amy Talè Iesoà, ty hitomboa’ areo nainai’e amo fañaveloañe nañoha’aio, naho hañasìtra an’ Andrianañahare;
he bhraatara. h, yu. smaabhi. h kiid. rg aacaritavya. m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik. saa labdhaa tadanusaaraat punarati"saya. m yatna. h kriyataamiti vaya. m prabhuyii"sunaa yu. smaan viniiyaadi"saama. h|
2 fa fohi’ areo o fanoroañe natolo’ay anahareo añam’ Iesoà Talèo.
yato vaya. m prabhuyii"sunaa kiid. r"siiraaj naa yu. smaasu samarpitavantastad yuuya. m jaaniitha|
3 Inao ty satrin’ Añahare: t’ie hiavake, hisitak’ ami’ty fiolorañe tsy mañeva;
ii"svarasyaayam abhilaa. so yad yu. smaaka. m pavitrataa bhavet, yuuya. m vyabhicaaraad duure ti. s.thata|
4 ie songa mahay milie-batañe ho ami’ty fiavahañe naho asiñe,
yu. smaakam ekaiko jana. h svakiiya. m praa. naadhaara. m pavitra. m maanya nca rak. satu,
5 tsy hilomoloañe an-kadrao manahake o kilakila’ ondaty tsy mahafohiñe an’ Andrianañahareo;
ye ca bhinnajaatiiyaa lokaa ii"svara. m na jaananti ta iva tat kaamaabhilaa. sasyaadhiina. m na karotu|
6 sindre tsy handilatse naho hañaramamo an-drahalahi’e; fa i Talè ro mpamale i hene rezay, hambañe amy nimanea’ay hatahata ama’ areoy.
etasmin vi. saye ko. apyatyaacaarii bhuutvaa svabhraatara. m na va ncayatu yato. asmaabhi. h puurvva. m yathokta. m pramaa. niik. rta nca tathaiva prabhuretaad. r"saanaa. m karmma. naa. m samucita. m phala. m daasyati|
7 Toe tsy nikanjy an-tika ho an-kaleorañe t’i Andrianañahare fa ho am-piavahañe.
yasmaad ii"svaro. asmaan a"sucitaayai naahuutavaan kintu pavitratvaayaivaahuutavaan|
8 Aa ze tsy mipaoke, le tsy t’ie mifary ondaty, fa an’ Andrianañahare nanolots’ anahareo i Arofo Masiñey.
ato heto rya. h ka"scid vaakyametanna g. rhlaati sa manu. syam avajaanaatiiti nahi yena svakiiyaatmaa yu. smadantare samarpitastam ii"svaram evaavajaanaati|
9 Aa ty amy fifampirañetañe longo, tsy ipaia’ areo sokireñe, ie hohoen’ Añahare hifampikoko;
bhraat. r.su premakara. namadhi yu. smaan prati mama likhana. m ni. sprayojana. m yato yuuya. m paraspara. m premakara. naaye"svara"sik. sitaa lokaa aadhve|
10 naho toe anoe’ areo amo hene longo e Makedoniao. Fe osihe’ay ry longo te hitolom-pitomambao,
k. rtsne maakidaniyaade"se ca yaavanto bhraatara. h santi taan sarvvaan prati yu. smaabhistat prema prakaa"syate tathaapi he bhraatara. h, vaya. m yu. smaan vinayaamahe yuuya. m puna rbahutara. m prema prakaa"sayata|
11 hinozoha’areo fañavelo am-pianjiñañe, songa manao ty tolon-draha’e naho mitoloñe am-pità’e amy ni­toroa’aiy,
apara. m ye bahi. hsthitaaste. saa. m d. r.s. tigocare yu. smaakam aacara. na. m yat manoramya. m bhavet kasyaapi vastuna"scaabhaavo yu. smaaka. m yanna bhavet,
12 hañavelo an-kavantañañe amo alafe’eo naho tsy hipay inoñ’inoñe.
etadartha. m yuuyam asmatto yaad. r"sam aade"sa. m praaptavantastaad. r"sa. m nirvirodhaacaara. m karttu. m svasvakarmma. ni manaa. mmi nidhaatu. m nijakarai"sca kaaryya. m saadhayitu. m yatadhva. m|
13 Aa tsy teako ho bahimo nahareo, ry longo, ty amo miròtseo, hera hihontoke manahake o ila’e tsy aman-ko tamàeñeo.
he bhraatara. h niraa"saa anye lokaa iva yuuya. m yanna "socedhva. m tadartha. m mahaanidraagataan lokaanadhi yu. smaakam aj naanataa mayaa naabhila. syate|
14 Aa kanao atokisantika te nivilasy t’Iesoà vaho nitroatse, le izay ty hindesen’ Añahare mindre ama’e ze mirotse am’ Iesoà ao.
yii"su rm. rtavaan punaruthitavaa. m"sceti yadi vaya. m vi"svaasamastarhi yii"sum aa"sritaan mahaanidraapraaptaan lokaanapii"svaro. ava"sya. m tena saarddham aane. syati|
15 Aa hoe ty fivola’ay ama’ areo ty amy tsara’ i Talèy, te tsy hiaolo o mirotseo tika mbe mañente ami’ty fitotsaha’ i Talè,
yato. aha. m prabho rvaakyena yu. smaan ida. m j naapayaami; asmaaka. m madhye ye janaa. h prabhoraagamana. m yaavat jiivanto. ava"sek. syante te mahaanidritaanaam agragaaminona na bhavi. syanti;
16 fa i Talè vata’e ro hizotso hirik’ an­dindìñe ey an-koike, am-piarañanañan-talèn’ anjely, naho amy antsivan’ Añaharey; naho hitroatse hey ze nivetrake amy Norizañey ao,
yata. h prabhu. h si. mhanaadena pradhaanasvargaduutasyoccai. h "sabdene"svariiyatuuriivaadyena ca svaya. m svargaad avarok. syati tena khrii. s.taa"sritaa m. rtalokaa. h prathamam utthaasyaanti|
17 vaho ho rambeseñe mb’amo rahoñeo mb’eo tika mbe veloñe hifanampe am’iereo an-drahoñe ey, hifanalaka amy Talè amy tiokey. Le ho nainai’e amy Talè ao tikañe.
aparam asmaaka. m madhye ye jiivanto. ava"sek. syante ta aakaa"se prabho. h saak. saatkara. naartha. m tai. h saarddha. m meghavaahanena hari. syante; ittha nca vaya. m sarvvadaa prabhunaa saarddha. m sthaasyaama. h|
18 Aa le mifañohòa amy tsara zay.
ato yuuyam etaabhi. h kathaabhi. h paraspara. m saantvayata|

< 1 Tesaloniana 4 >