< प्रकाशित वाक्य 19 >
1 इजी ते बाद मैं स्वर्गो रे मानो बड़ी पीड़ जोरे की ये बोलदे ऊए सुणी, “हाल्लेलूय्या, उद्धार, महिमा और सामर्थ म्हारे परमेशरो री ए।
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 कऊँकि तेसरे फैंसले सच्चे और ठीक ए। तिने तेसा बड़ी वेश्या रा, जो आपणे व्याभिचारो ते तरतिया खे प्रष्ट करो थी, न्याय कित्तेया। और तेसा ते आपणे दासो रे खूनो रा बदला लया।”
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 तेबे दूजी बार तिने फेर बोलेया, “हाल्लेलूय्या! तेसा रे फूखणे रा तुआँ जुगो-जुगो तक उठदा रणा।” (aiōn )
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn )
4 तेबे चऊबी बुजुर्गे और चारो प्राणिये थाले पड़ी की परमेशरो गे माथा टेकेया, जो सिंहासनो रे बैठी रा था। और तिने बोलेया, “आमीन्, हाल्लेलूय्या!”
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 तेबे सिंहासनो ते एक आवाज निकल़ी, “ओ म्हारे परमेशरो ते सब डरने वाल़े दासो, क्या छोटे, क्या बड़े, तुसे सब परमेशरो री स्तुति करो।”
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 तेबे मैं बड़ी पीड़ा री जी, बऊत पाणिए री जी और गर्जणे री जी आवाज सुणी, “हाल्लेलूय्या! कऊँकि प्रभु म्हारा परमेशर सर्वशक्तिमान् राज्य करोआ।
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 आओ, आसे खुश ऊई की मग्न ओईए और तेसरी स्तुति करिए, कऊँकि मिन्टूए रा ब्या आयी पऊँछी रा और तेसरी लाड़िए आपू खे त्यार करी ता रा।
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 और तेसा खे शुद्ध और चमकदार बरीक मलमल पईनणे रा अक्क दित्तेया।” कऊँकि तेस बरीक मलमलो रा मतलब, परमेशरो रे लोका रे तर्मो रे काम ए।
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 तेबे स्वर्गदूते माखे बोलेया, “ये लिख: धन्य ए सेयो, जो मिन्टूए रे ब्याओ री पाट्टिया रे बुलाई राखे।” तेबे तिने माखे बोलेया, “यो वचन परमेशरो रे सच्चे वचन ए।”
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 तेबे आऊँ तेसगे माथा टेकणे खे तेसरे पैरा पाँदे पड़ी गा। तिने माखे बोलेया, “देख, एड़ा नि कर। आऊँ तेरे जेड़ा ई परमेशरो रा दास ए, जो यीशुए री गवाई देणे रे टीके राए। परमेशरो गे ई माथा टेक।” कऊँकि यीशुए री गवाई, भविष्यबाणिया री आत्मा ए।
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 तेबे मैं स्वर्ग खुले रा देखेया। तेती मां सामणे एक सफेद कोड़ा था और तेस पाँदे एक सवार था, जेसखे विश्वासो जोगा और सच्चा बोलोए। और से धार्मिकता रे न्याय और लड़ाई करोआ।
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 तेसरी आखी आगी री लूपिया ए, तेसरे सिरो पाँदे बऊत सारे राजमुकट ए। और तेसरा एक नाओं तिजी पाँदे लिखी राखेया, जो तेसखे छाडी की ओर कोई नि जाणदा।
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 तिने खूनो बीचे डबोए रे टाले पईने रे थे और तेसरा नाओं परमेशरो रा वचन ए।
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 स्वर्गो री बऊत सेना सफेद कोड़ेया पाँदे सवार और शुद्ध मलमल पईनी की तेस पीछे-पीछे थी।
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 जातिया-जातिया खे काणे खे तेसरे मुंओ ते एड़ी चोखी तलवार निकल़ोई और तेस लोए रा राजदण्ड लयी की तिना पाँदे राज्य करना और तेस सर्वशक्तिमान् परमेशरो रे डराऊणे प्रकोपो री जलजलाहटा रे शराबो रे कुण्डो रे दाख माण्डणी।
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 तेसरे टाले और खुटिया रे ये नाओं लिखी राखेया: “राजेया रा राजा और प्रभुए रा प्रभु।”
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 तेबे मैं एक स्वर्गदूत सूरजो पाँदे खड़ेया रा देखेया, तिने जोरे की आक्का पायी की सर्गो रे बीचे उड़ने वाल़े सब मांस खाणे वाल़े पंछिया खे बोलेया, “आओ परमेशरो री पाट्टिया खे कट्ठे ऊई जाओ।
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 ताकि तुसे राजेया रा मांस, सरदारा रा मांस, तागतबर मर्दा रा मांस, कोड़े और तिना रे सवारो रा मांस और क्या आजाद क्या दास, क्या छोटे, क्या बड़े, सबी लोका रा मांस खाओ।”
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 तेबे मैं तेस डांगरो खे और तरतिया रे राजा और तिना री सेना खे तेस साथे जो कोड़े पाँदे सवार था और तेसरी सेना साथे लड़ने खे कट्ठे ऊँदे देखेया।
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 और से डांगर और तेस साथे से चूठा भविष्यबक्ता पखड़ी गा। तिने चूठे भविष्यबक्ते तेस डांगरो री तरफा ते बड़े-बड़े चिह्न् दखाए थे और तिना सबी लोका खे तोखा दित्तेया था, जिने आपणे माथे पाँदे तेस डांगरो री छाप लयी थी और जो तेसरी मूरता री पूजा करो थे। यो दोनो जिऊँदे जिऊए तेसा आगी री झीला दे, जो गन्धको साथे बल़ो थी, पायी ते। (Limnē Pyr )
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr )
21 बाकि लोक तेस कोड़े रे सवारो री तलवारी ते, जो तेसरे मुंओ ते निकल़ो थी, कायी ते और सब पंछी तिना रे मासो की रज्जी गे।
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|