< फिलिप्पियों 4 >
1 ओ प्यारे साथी विश्वासियो! आँऊ तुसा सबी ते प्यार करूँआ और तुसा लोका ते मिलणे री बड़ी इच्छा राखूँआ। प्रभुए रे विश्वासो जोगे और स्थिर बणे रे रओ जेड़ा मैं तुसा खे बताई राखेया। तुसे सब मेरी खुशी और ईनाम ए।
he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
2 आऊँ यूओदिया ते बिनती करूँआ और सुन्तुखे ते बी बिनती करूँआ कि सेयो प्रभुए रे एक मन ऊई कि रओ।
he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|
3 ओ सच्चे सहकर्मी! आऊँ तांते बिनती करूँआ कि तूँ इना जवाणसा री मेल-मिलाप करने रे मताद कर, कऊँकि इने मां साथे सुसमाचार फैलाणे दे, क्लेमेंस और मेरे ओर साथे काम करने वाल़ेया समेत मईणत कित्ती, जिना सबी रे नाओं जीवनो री कताबा रे लिखी राखे।
he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|
4 प्रभुए रे सदा खुश रओ, आऊँ फेर बोलूँआ कि खुश रओ।
yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
5 तुसा री नरमाई सबी लोका सामणे प्रकट ओ। प्रभुए रा वापस आऊणा नेड़े ए।
yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyate|
6 केसी बी गल्ला री चिन्ता नि करो। पर हर एकी परिस्थितिया रे तुसा री अर्ज, प्रार्थना और बिनतिया रे जरिए, धन्यवादो साथे परमेशरो सामणे ल्याए जाओ।
yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|
7 तेबे परमेशरो तुसा खे शान्ति देणी। ये शान्ति माणूंआ री समजा ते बिल्कुल बारे ए। एसा तुसा रे दिल और तुसा रे सोच-बिचार मसीह यीशुए रे सयी-सलामत राखणे।
tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|
8 आखरी रे ओ साथी विश्वासियो! तुसे आपणा त्यान तिना गल्ला पाँदे लगाओ जो-जो गल्ला सच ए, आदरणीय ए, खरिया ए, पवित्र ए, सुन्दर ए और मनो खे खरिया लगणे वाल़िया ए। तिना ई गल्ला रे बारे रे सोचो जो उत्तम और तारीफा जोगिया ए।
he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
9 जो गल्ला मैं तुसा खे सिखाई राखिया और तुसे मांते सुणिया और सिखिया और सेयो मानिया, और जो माखे करदे ऊए देखोए, तिना ई गल्ला खे मानेया करो। तेबे परमेशर, जो शान्तिया री सुबल़ ए तुसा लोका साथे रणा।
yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|
10 आऊँ प्रभुए रे बऊत खुश ए कऊँकि एबे इतणे दिनो ते बाद फेर तुसे मेरी चिन्ता मेरी मताद करने खे कित्ती। पक्का तुसा खे शुरूओ रे बी इजी गल्ला री चिन्ता थी, पर तुसा खे मेरी मताद करने रा मौका नि मिलेया।
mamopakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnot idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādo'jāyata|
11 ये नि कि आऊँ आपणी कमिया री बजअ ते ये बोलणे लगी रा, कऊँकि मैं ये सिखी राखेया कि जेते दशा रे आए, तिदे ई तसल्ली राखूँ।
ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yato mama yā kācid avasthā bhavet tasyāṁ santoṣṭum aśikṣayaṁ|
12 मैं गरीबी और भरपूरी दूँईं दशा रे रणा सीखी ला रा। हर एकी गल्ला रे और सबी दशा रे मैं रजे रे ऊणा या पूखा रणा और बढ़ना-कटणा सीखी ला रा।
daridratāṁ bhoktuṁ śaknomi dhanāḍhyatām api bhoktuṁ śaknomi sarvvathā sarvvaviṣayeṣu vinīto'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagato'smi|
13 मसीह रे जरिए जो माखे सामर्थ देओआ तिदे आऊँ सब कुछ करी सकूँआ।
mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|
14 फेर बी तुसे मेरे बुरे बखतो रे मेरी मताद करी की बऊत खरा काम कित्तेया।
kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|
15 ओ फिलिप्पिया रे लोको! तुसे आपू बी जाणोए कि सुसमाचार प्रचारो री शुरूआता दे, जेबे आऊँ मकिदुनिया प्रदेशो ते चली पड़ेया, तेबे तुसा खे छाडी की ओरी किने बी मण्डल़िए लणे-देणे रे बारे रे मेरी मताद नि कित्ती।
he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|
16 ईंयां ई जेबे आऊँ थिस्सलुनीके रे था, तेबे बी तुसे मेरी जरूरत पूरी करने खे, एकी बारिया ते बी जादा मताद पेजी।
yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|
17 आँऊ ये इजी खे नि बोलदा कि माखे पैसेया री कुछ मताद चाईयो, पर ये कि तुसे से आशीष पाओ जो परमेशरो री तरफा ते दान देणे ते आओई।
ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|
18 मांगे सब कुछ ए, बल्कि बऊत जादा बी ए, जो चीजा तुसे इपफ्रुदीतुसो रे आथो रे पेजिया थिया, तिना खे पाई की आऊँ रज्जी गा रा। से तो सुख देणे वाल़ी खुशबू जेड़ी और मानणे जोगा बलिदान ए, जो परमेशरो खे अच्छा लगोआ।
kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|
19 आँऊ प्रार्थना करूँआ कि परमेशर बी आपणे तेस धनो रे मुताबिक, जो महिमा समेत यीशु मसीह रे ए, तुसा री सारी जरूरता खे पूरी करो।
mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|
20 म्हारे परमेशर और पिते री महिमा जुगो-जुगो तक ऊँदी रओ। आमीन् (aiōn )
asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn )
21 यीशु मसीह रे परमेशरो रे सब पवित्र लोका खे मेरी तरफा ते नमस्कार बोलो। जो विश्वासी पाई मां साथे ए, सेयो तुसा खे नमस्कार बोलोए।
yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātaro yūṣmān namaskurvvate|
22 सब परमेशरो रे पवित्र लोक जो एती ए, खास करी की जो महाराजा कैसरो रे कराने रे विश्वासी ए, तुसा खे नमस्कार बोलोए।
sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|
23 म्हारे प्रभु यीशु मसीह री कृपा तुसा सबी साथे सदा ऊँदी रओ। आमीन्।
asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|