< फिलिप्पियों 2 >

1 तेबेई जे तुसा लोका बीचे मसीह रे कुछ बी औंसला, प्यारो रे जरिए पैदा इम्मत, आत्मा री सहभागिता और कुछ करूणा और दया ए,
khrīṣṭād yadi kimapi sāntvanaṁ kaścit premajāto harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kṛpā vā jāyate tarhi yūyaṁ mamāhlādaṁ pūrayanta
2 तो मेरी ये खुशी पूरी करो कि एकी दूजे ते सहमत रओ और एक जेड़ा प्यार राखो, एकी दूजे ते मेलजोल राखो और एक ई इच्छा राखो।
ekabhāvā ekapremāṇa ekamanasa ekaceṣṭāśca bhavata|
3 आपणे फाईदे या कमण्डो ते कुछ नि करो, पर दीनता ते एकी-दूजे रा आपू ते जादा त्यान राखो।
virodhād darpād vā kimapi mā kuruta kintu namratayā svebhyo'parān viśiṣṭān manyadhvaṁ|
4 हर एक आपणे ई पलाईया री नि, बल्कि दूजे री पलाईया री बी चिन्ता करेया करो।
kevalam ātmahitāya na ceṣṭamānāḥ parahitāyāpi ceṣṭadhvaṁ|
5 जेड़ा यीशु मसीह रा सबाओ था, तिंयाँ ई तुसा रा सबाओ बी एकी-दूजे साथे ऊणा चाइयो।
khrīṣṭasya yīśo ryādṛśaḥ svabhāvo yuṣmākam api tādṛśo bhavatu|
6 हालाँकि मसीह सच्ची परमेशर था तेबे बी तिने लोक एसा गल्ला खे मजबूर नि कित्ते कि सेयो तेस साथे परमेशरो जेड़ा बर्ताव करो,
sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,
7 बल्कि आपणे आपू खे एड़ा शून्य करी ता और दासो जेड़ा बणीगा और मांणूए जेड़ा ऊईगा।
kintu svaṁ śūnyaṁ kṛtvā dāsarūpī babhūva narākṛtiṁ lebhe ca|
8 और मांणूए रे रूपो रे आयी की आपू खे दीन कित्तेया और से आपणी मौता तक आज्ञाकारी रया, एथो तक कि तिने क्रूसो पाँदे दर्दनाक मौत बी सईन करी ली।
itthaṁ naramūrttim āśritya namratāṁ svīkṛtya mṛtyorarthataḥ kruśīyamṛtyoreva bhogāyājñāgrāhī babhūva|
9 इजी बजअ ते परमेशरे तेसखे सबी ते ऊच्ची पदवी दित्ती और तेसखे से नाओं दित्तेया, जो सबी नाओं ते बड़ा ए।
tatkāraṇād īśvaro'pi taṁ sarvvonnataṁ cakāra yacca nāma sarvveṣāṁ nāmnāṁ śreṣṭhaṁ tadeva tasmai dadau,
10 ताकि जो स्वर्गो रे ए और तरतिया रे ए और तरतिया ते थाले ए, सेयो सारे यीशुए रे नाओं खे तेसखे आदर देणे खे जानूआ रे पाअरे बैठो।
tatastasmai yīśunāmne svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,
11 और पिता परमेशरो री महिमा खे हर माणूं आपणे मुंए ये मानी लओ कि यीशु मसीह ई प्रभु ए।
tātastheśvarasya mahimne ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|
12 तो ओ प्यारे साथी विश्वासियो! जिंयाँ तुसे सदा ते आज्ञा मानदे आयी रे, तिंयाँ ई एबे बी, ना बस मां साथे रंदे ऊए, पर खास करी की एबे मेरे दूर रंदे ऊए बी डरदे और थरथरांदे ऊए लगातार अच्छे काम करो जो तुसा रे उद्धारो ते आओए।
ato he priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyate tadvat kevale mamopasthitikāle tannahi kintvidānīm anupasthite'pi mayi bahutarayatnenājñāṁ gṛhītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|
13 कऊँकि ये परमेशर ईए, जो आपणी पवित्र आत्मा रे जरिए तुसा रे मनो रे तेसरी खरी इच्छा और खरे काम करने री इम्मत देओआ।
yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|
14 सारे काम बिना कुड़कुड़ाए और बिना बईसा ते करेया करो।
yūyaṁ kalahavivādarvijatam ācāraṁ kurvvanto'nindanīyā akuṭilā
15 ताकि तुसे निर्दोष और पोल़े ऊई की टेडे और टीठ लोका बीचे परमेशरो री निष्कलंक ल्वाद बणे रे रओ, जिना बीचे तुसे जीवनो रा वचन लयी की दुनिया रे सर्गो रे चमकीले तारेया जेड़े दिशोए।
īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,
16 ताकि मसीह रे वापस आऊणे रे दिने माखे कमण्ड करने री बजअ ओ कि ना मेरी दौड़-तूप और ना ई मेरी कड़ी मईणत करना बेकार ऊआ।
yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|
17 तुसा रा मसीह रे विश्वास और तुसा री सेवा परमेशरो खे चढ़ाई री बल़िया जेड़े ए। जे सेयो माखे मारी बी देओ तेबे बी आऊँ खुश ए और तुसा सबी साथे खुशी मनाऊँआ।
yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|
18 तिंयाँ ईं तुसे बी खुश ओ और मां साथे खुशी मनाओ।
tadvad yūyamapyānandata madīyānandasyāṁśino bhavata ca|
19 माखे प्रभु यीशुए रे उम्मीद ए कि मां तीमुथियुस तुसा गे चट ई पेजणा ताकि तुसा रा आल सुणी की मेरा औंसला बड़ो।
yuṣmākam avasthām avagatyāhamapi yat sāntvanāṁ prāpnuyāṁ tadarthaṁ tīmathiyaṁ tvarayā yuṣmatsamīpaṁ preṣayiṣyāmīti prabhau pratyāśāṁ kurvve|
20 कऊँकि मांगे एड़े सबाओ रा कोई निए जो साफ मनो ते तुसा री चिन्ता करो।
yaḥ satyarūpeṇa yuṣmākaṁ hitaṁ cintayati tādṛśa ekabhāvastasmādanyaḥ ko'pi mama sannidhau nāsti|
21 कऊँकि सब आपणे स्वार्थ निकाल़ने री खोजा रे रओए, ना कि यीशु मसीह री।
yato'pare sarvve yīśoḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|
22 पर तुसे तो तीमुथियुसो री योग्यता खे जाणोए कि जेड़ा पाऊ पिते साथे करोआ, तेड़ा ई तिने एस सुसमाचारो खे फैलाणे दे, मां साथे कड़ी मईणत कित्ती।
kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyate yataḥ putro yādṛk pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|
23 तो माखे उम्मीद ए कि जिंयाँ ई माखे पता लगणा कि मेरी क्या दशा ऊणी, तिंयाँ ई मां से फटाफट पेजी देणा।
ataeva mama bhāvidaśāṁ jñātvā tatkṣaṇāt tameva preṣayituṁ pratyāśāṁ kurvve
24 और माखे प्रभुए पाँदे विश्वास ए कि मां आपू बी चट आऊणा।
svayam ahamapi tūrṇaṁ yuṣmatsamīpaṁ gamiṣyāmītyāśāṁ prabhunā kurvve|
25 पर मैं इपफ्रुदीतुसो खे तुसा गे वापस पेजणा जरूरी समजेया। ये मेरा पाई और मेरा सहकर्मी और मां साथे संगी सिपाई और तुसा रा संदेश पऊँछाणे वाल़ा और जरूरी गल्ला रे मेरी सेवा करने वाल़ा ए।
aparaṁ ya ipāphradīto mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūto madīyopakārāya pratinidhiścāsti yuṣmatsamīpe tasya preṣaṇam āvaśyakam amanye|
26 कऊँकि तेसरा मन तुसा सबी रे लगी रा था, और से बेचैन रओ था, कऊँकि तुसे तेसरी बमारिया रा आल सुणेया था।
yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rogasya vārttāśrāvīti buddhvā paryyaśocacca|
27 पक्का से तो बमार ऊईगा था, एथो तक कि मरने वाल़ा था। पर परमेशरे तेस पाँदे दया कित्ती और बस तेस ई पाँदे नि, पर मां पाँदे बी कित्ती ताकि माखे दु: खो पाँदे दु: ख नि ओ।
sa pīḍayā mṛtakalpo'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavet tadarthaṁ kevalaṁ taṁ na dayitvā māmapi dayitavān|
28 इजी री खातर मैं तेसखे पेजणे री ओर बी कोशिश कित्ती ताकि तुसे तेस साथे फेर प्रभुए रे मिली कि खुश ऊई जाओ और मेरी चिन्ता बी कम ऊई जाओ।
ataeva yūyaṁ taṁ vilokya yat punarānandeta mamāpi duḥkhasya hrāso yad bhavet tadartham ahaṁ tvarayā tam apreṣayaṁ|
29 इजी री खातर तुसे प्रभुए रे, तेस साथे बऊत खुशिया ते मिलेओ और एड़ेया री आओ-बैठ करेया करनी।
ato yūyaṁ prabhoḥ kṛte sampūrṇenānandena taṁ gṛhlīta tādṛśān lokāṁścādaraṇīyān manyadhvaṁ|
30 कऊँकि सेई मसीह रे कामो खे आपणे प्राणो खे मुसीबता रे पाई की मरने जोगा ऊईगा था, ताकि जो कमी तुसा री तरफा ते मेरी सेवा रे ऊई, तिजी खे पूरी करो।
yato mama sevane yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkṛtya khrīṣṭasya kāryyārthaṁ mṛtaprāye'bhavat|

< फिलिप्पियों 2 >