< मत्ती 26 >

1 जेबे यीशु इना सबी गल्ला बोली चुके, तेबे आपणे चेलेया खे बोलणे लगे,
yīśuretān prastāvān samāpya śiṣyānūce,
2 “तुसे जाणोए कि दो दिन बाद फसह रा त्योआर ए और माणूं रा पुत्र क्रूसो पाँदे चढ़ाणे रिया तंईं पकड़वाया जाणा।”
yuṣmābhi rjñātaṁ dinadvayāt paraṁ nistāramaha upasthāsyati, tatra manujasutaḥ kruśena hantuṁ parakareṣu samarpiṣyate|
3 तेबे बड़े पुरोईत और लोका रे बुजुर्ग, कैफा नाओं रे प्रदान पुरोईतो रे आँगणो रे कट्ठे ऊए
tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmno mahāyājakasyāṭṭālikāyāṁ militvā
4 और आपू बीचे बिचार करने लगे कि यीशुए खे तोखे रे पकड़ी की काई देऊँए।
kenopāyena yīśuṁ dhṛtvā hantuṁ śaknuyuriti mantrayāñcakruḥ|
5 पर सेयो बोलो थे, “त्योआरो रे बखते नि, केथी एड़ा नि ओ कि लोका बीचे हुड़दंग मची जाओ।”
kintu tairuktaṁ mahakāle na dharttavyaḥ, dhṛte prajānāṁ kalahena bhavituṁ śakyate|
6 जेबे यीशु बैतनिय्याह गांव रे शमौन कोढ़िए रे कअरे थे
tato baithaniyāpure śimonākhyasya kuṣṭhino veśmani yīśau tiṣṭhati
7 तेबे एक जवाणस संगमरमरो रे पांडे री सुराइया रे मईंगा इत्र लयी की तिना गे आयी और जेबे सेयो रोटी खाणे बैठे रे थे, तेबे तेसे तिना रे सिरो पाँदे उलटाईता।
kācana yoṣā śvetopalabhājanena mahārghyaṁ sugandhi tailamānīya bhojanāyopaviśatastasya śirobhyaṣecat|
8 ये देखी की तिना रे चेले जल़ने लगे और बोलणे लगे, “एते इत्रो रा सत्यानाश कऊँ कित्तेया?
kintu tadālokya tacchiṣyaiḥ kupitairuktaṁ, kuta itthamapavyayate?
9 एस इत्रो खे खरे दामो रे बेची की कंगाल़ा खे बांडी सको थे।”
cedidaṁ vyakreṣyata, tarhi bhūrimūlyaṁ prāpya daridrebhyo vyatāriṣyata|
10 ये जाणी की यीशुए तिना खे बोलेया, “एसा जवाणसा खे तंग कऊँ लगी रे करने? एसे मां साथे पलाई करी राखी।
yīśunā tadavagatya te samuditāḥ, yoṣāmenāṁ kuto duḥkhinīṁ kurutha, sā māṁ prati sādhu karmmākārṣīt|
11 कंगाल़ तो तुसा साथे सदा रओए, पर आऊँ तुसा साथे सदा नि रणा।
yuṣmākamaṁ samīpe daridrāḥ satatamevāsate, kintu yuṣmākamantikehaṁ nāse satataṁ|
12 तेसे मेरे शरीरो रे जो ये इत्र उलटाया, से मेरे दबाणे खे करी राखेया।
sā mama kāyopari sugandhitailaṁ siktvā mama śmaśānadānakarmmākārṣīt|
13 आऊँ तुसा खे सच लगी रा बोलणे कि सारी दुनिया रे जेती केथी बी ये सुसमाचार प्रचार ऊणा, तेती एस कामो री चर्चा तेसा री यादा रे ऊणी।”
atohaṁ yuṣmān tathyaṁ vadāmi sarvvasmin jagati yatra yatraiṣa susamācāraḥ pracāriṣyate, tatra tatraitasyā nāryyāḥ smaraṇārtham karmmedaṁ pracāriṣyate|
14 तेबे यहूदा इस्करियोती जो बारा चेलेया बीचा ते एक था, तिने बड़े पुरोईतो गे जाई की बोलेया,
tato dvādaśaśiṣyāṇām īṣkariyotīyayihūdānāmaka ekaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,
15 “जे आऊँ तिना खे तुसा रे आथो रे पकड़वाई देऊँ तो माखे क्या देणा?” तिने तेसखे तीई चाँदिए रे सिक्के तोली की देई ते।
yadi yuṣmākaṁ kareṣu yīśuṁ samarpayāmi, tarhi kiṁ dāsyatha? tadānīṁ te tasmai triṁśanmudrā dātuṁ sthirīkṛtavantaḥ|
16 तेबे से तेसी बखतो ते यीशुए खे पकड़वाणे रा मोका टोल़ने लगेया।
sa tadārabhya taṁ parakareṣu samarpayituṁ suyogaṁ ceṣṭitavān|
17 तेबे बिना सजेड़े री रोटिया रे त्योआरो रे पईलके दिने चेले आयी की यीशुए ते पूछणे लगे, “तुसे केयी चाओए कि आसे तुसा खे फसह रे त्योआरो री रोटी खाणे री त्यारी करिए?”
anantaraṁ kiṇvaśūnyapūpaparvvaṇaḥ prathamehni śiṣyā yīśum upagatya papracchuḥ bhavatkṛte kutra vayaṁ nistāramahabhojyam āyojayiṣyāmaḥ? bhavataḥ kecchā?
18 यीशुए बोलेया, “नगरो रे अमुक नाओं रे मांणूए गे जाओ और तेसखे बोलो कि गुरू बोलोआ कि मेरा बखत नेड़े ए, मां आपणे चेलेया साथे तेरे कअरे ये फसह रा त्योआर मनाणा।”
tadā sa gaditavān, madhyenagaramamukapuṁsaḥ samīpaṁ vrajitvā vadata, guru rgaditavān, matkālaḥ savidhaḥ, saha śiṣyaistvadālaye nistāramahabhojyaṁ bhokṣye|
19 तेबे चेलेया यीशुए री आज्ञा मानी और फसह रे त्योआरो री रोटी त्यार कित्ती।
tadā śiṣyā yīśostādṛśanideśānurūpakarmma vidhāya tatra nistāramahabhojyamāsādayāmāsuḥ|
20 जेबे साँज ऊई तेबे सेयो आपणे बारा चेलेया साथे रोटी खाणे बैठे।
tataḥ sandhyāyāṁ satyāṁ dvādaśabhiḥ śiṣyaiḥ sākaṁ sa nyaviśat|
21 जेबे सेयो खाणे लगी रे थे तेबे तिने बोलेया, “आऊँ तुसा खे सच लगी रा बोलणे कि तुसा बीचा ते एकी जणे आऊँ पकड़वाणा।”
aparaṁ bhuñjāna uktavān yuṣmān tathyaṁ vadāmi, yuṣmākameko māṁ parakareṣu samarpayiṣyati|
22 ये सुणी की सेयो बऊत दु: खी ऊईगे और सब तिना ते पूछणे लगे, “ओ गुरू! क्या से आऊँ ए?”
tadā te'tīva duḥkhitā ekaikaśo vaktumārebhire, he prabho, sa kimahaṁ?
23 तिने जवाब दित्तेया, “जिने मां साथे थाल़िया रे आथ पाई राखेया, तेस आऊँ पकड़वाणा।
tataḥ sa jagāda, mayā sākaṁ yo jano bhojanapātre karaṁ saṁkṣipati, sa eva māṁ parakareṣu samarpayiṣyati|
24 आँऊ माणूं रा पुत्र पक्का ई मारेया जाणा जेड़ा मेरे बारे रे पवित्र शास्त्रो रे लिखी राखेया, पर तेस मांणूए खे हाय, जेस आऊँ पकड़वाणा। तेस मांणूए खे खरा था कि से जमदा ई नि।”
manujasutamadhi yādṛśaṁ likhitamāste, tadanurūpā tadgati rbhaviṣyati; kintu yena puṁsā sa parakareṣu samarpayiṣyate, hā hā cet sa nājaniṣyata, tadā tasya kṣemamabhaviṣyat|
25 तेबे तिना खे पकड़वाणे वाल़े यहूदे बोलेया, “ओ गुरू! क्या से आऊँ ए?” तिने तेसखे बोलेया, “तूँ आपू ई बोली चुकेया।”
tadā yihūdānāmā yo janastaṁ parakareṣu samarpayiṣyati, sa uktavān, he guro, sa kimahaṁ? tataḥ sa pratyuktavān, tvayā satyaṁ gaditam|
26 जेबे सेयो खाणे लगी रे थे, तेबे यीशुए रोटी लयी और आशीष मांगी की तोड़ी और चेलेया खे दित्ती और बोलेया, “लओ खाओ; ये मेरा शरीर ए।”
anantaraṁ teṣāmaśanakāle yīśuḥ pūpamādāyeśvarīyaguṇānanūdya bhaṁktvā śiṣyebhyaḥ pradāya jagāda, madvapuḥsvarūpamimaṁ gṛhītvā khādata|
27 तेबे तिने कटोरा लयी की धन्यवाद कित्तेया और तिना खे देई की बोलेया, “तुसे सब एते बीचा ते पियो।
paścāt sa kaṁsaṁ gṛhlan īśvarīyaguṇānanūdya tebhyaḥ pradāya kathitavān, sarvvai ryuṣmābhiranena pātavyaṁ,
28 कऊँकि ये वाचा रा मेरा से खून ए, जो बऊत जणेया रे पापो री माफिया खे बाह्या जाओआ।
yasmādanekeṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśoṇitaṁ tadetat|
29 आऊँ तुसा खे सच बोलूँआ कि मां अँगूरा रा रस तेस दिनो तक फेर कदी नि पीणा, जदुओ तक तुसा साथे आपणे पिते रे राज्य रे नया नि पीऊँ।”
aparamahaṁ nūtnagostanīrasaṁ na pāsyāmi, tāvat gostanīphalarasaṁ punaḥ kadāpi na pāsyāmi|
30 तेबे सेयो पअजन गायी की जैतूनो रे पाह्ड़ो पाँदे गए।
paścāt te gītamekaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ|
31 तेबे यीशुए तिना खे बोलेया, “तुसा सबी आजी राती मेरे बारे रे ठोकर खाणी; कऊँकि लिखी राखेया, ‘मां गाद्दी काणे और चूण्डा रिया पेडा ओरे-पोरे ऊई जाणिया।’
tadānīṁ yīśustānavocat, asyāṁ rajanyāmahaṁ yuṣmākaṁ sarvveṣāṁ vighnarūpo bhaviṣyāmi, yato likhitamāste, "meṣāṇāṁ rakṣako yastaṁ prahariṣyāmyahaṁ tataḥ| meṣāṇāṁ nivaho nūnaṁ pravikīrṇo bhaviṣyati"||
32 पर मरे रेया बीचा ते जिऊँदे ऊणे ते बाद, मां तुसा ते पईले गलीलो खे जाणा।”
kintu śmaśānāt samutthāya yuṣmākamagre'haṁ gālīlaṁ gamiṣyāmi|
33 ये सुणी की पतरसे तिना खे बोलेया, “चाए सब तुसा रे बारे रे ठोकर खाओ तो खाओ, पर मां कदी नि खाणी।”
pitarastaṁ provāca, bhavāṁścet sarvveṣāṁ vighnarūpo bhavati, tathāpi mama na bhaviṣyati|
34 यीशुए तेसखे बोलेया, “आऊँ ताखे सच लगी रा बोलणे कि आज राती मुर्गे री बांग देणे ते पइले, तूँ तीन बार माखे जाणने ते मुकरी जाणा।”
tato yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|
35 पतरसे तिना खे बोलेया, “जे माखे तुसा साथे मरना बी पड़ोगा, तो बी मां कदी ना नि करनी” और सबी चेले बी एड़ा ई बोलेया।
tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvve śiṣyāścocuḥ|
36 तेबे यीशु आपणे चेलेया साथे गतसमनी नाओं री जगा रे आए और आपणे चेलेया खे बोलणे लगे, “एथी बैठे रे रणा, जदुओ तक आऊँ तेती जाई की प्रार्थना करुँ।”
anantaraṁ yīśuḥ śiṣyaiḥ sākaṁ getśimānīnāmakaṁ sthānaṁ prasthāya tebhyaḥ kathitavān, adaḥ sthānaṁ gatvā yāvadahaṁ prārthayiṣye tāvad yūyamatropaviśata|
37 सेयो पतरस और जब्दिए रे दोनो पाऊए खे साथे लईगे और उदास और बेचैन ऊणे लगे।
paścāt sa pitaraṁ sivadiyasutau ca saṅginaḥ kṛtvā gatavān, śokākulo'tīva vyathitaśca babhūva|
38 तेबे यीशुए तिना खे बोलेया, “मेरा जिऊ बऊत उदास ए, एथो तक कि मेरे प्राण निकल़ने लगी रे; तुसे एथी रूको और मां साथे जागदे रओ।”
tānavādīcca mṛtiyātaneva matprāṇānāṁ yātanā jāyate, yūyamatra mayā sārddhaṁ jāgṛta|
39 तेबे सेयो थोड़ी जी आगे चली की मुंओ रे पारे रुड़ी गे और ये प्रार्थना करने लगे, “ओ मेरे पिता! ऊई सको तो ये दुःख मांगा गे ते टल़ी जाओ, पर तेबे बी जेड़ा आऊँ चाऊँआ, तेड़ा नि, पर जेड़ा तुसे चाओए तेड़ा ओ।”
tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|
40 तेबे जेबे सेयो वापस आए तो चेले सऊणे लगी रे थे, तेबे तिने पतरसो खे बोलेया, “क्या तुसे मां साथे एक कअड़ी पनि जागी सके?
tataḥ sa śiṣyānupetya tān nidrato nirīkṣya pitarāya kathayāmāsa, yūyaṁ mayā sākaṁ daṇḍamekamapi jāgarituṁ nāśankuta?
41 जागदे रओ और प्रार्थना करदे रओ कि केथी तुसे परीक्षा रे नि पड़ी जाओ; आत्मा तो त्यार ए, पर शरीर कमजोर ए।”
parīkṣāyāṁ na patituṁ jāgṛta prārthayadhvañca; ātmā samudyatosti, kintu vapu rdurbbalaṁ|
42 फेर तिने दूजी बार जाई की प्रार्थना कित्ती, “ओ मेरे पिता! जे ये मेरे पीणे ते बिना नि आटी सकदा, तो तुसा री इच्छा पूरी ओ।”
sa dvitīyavāraṁ prārthayāñcakre, he mattāta, na pīte yadi kaṁsamidaṁ matto dūraṁ yātuṁ na śaknoti, tarhi tvadicchāvad bhavatu|
43 तेबे फेर जेबे सेयो आए तो तिने आपणे चेले सए रे पाए, कऊँकि तिना री आखी रे नींज थी।
sa punaretya tān nidrato dadarśa, yatasteṣāṁ netrāṇi nidrayā pūrṇānyāsan|
44 तिना खे छाडी की सेयो फेर चली गे और तिना ई शब्दा ते तिने तीन बार प्रार्थना कित्ती।
paścāt sa tān vihāya vrajitvā tṛtīyavāraṁ pūrvvavat kathayan prārthitavān|
45 तेबे यीशुए चेलेया गे आयी की बोलेया, “एबे सऊँदे रओ और आराम करो। देखो, से कअड़ी आईगी री कि आँऊ माणूं रा पुत्र पापिया रे आथे पकड़वाणे वाल़ा ए।
tataḥ śiṣyānupāgatya gaditavān, sāmprataṁ śayānāḥ kiṁ viśrāmyatha? paśyata, samaya upāsthāt, manujasutaḥ pāpināṁ kareṣu samarpyate|
46 उठो, चलो, देखो, माखे पकड़वाणे वाल़ा नेड़े आईगा रा।”
uttiṣṭhata, vayaṁ yāmaḥ, yo māṁ parakareṣu masarpayiṣyati, paśyata, sa samīpamāyāti|
47 यीशु ये बोलणे ई लगी रे थे तदुओ कि यहूदा, जो बारा चेलेया बीचा ते एक था, आया और तेस साथे बड़े पुरोईत और लोका रे बुजुर्गा री तरफा ते एक बड़ी पीड़, तलवार और डण्डे लयी की आयी।
etatkathākathanakāle dvādaśaśiṣyāṇāmeko yihūdānāmako mukhyayājakalokaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇo manujān gṛhītvā tatsamīpamupatasthau|
48 तिना खे पकड़वाणे वाल़े तिना खे बताई ता था कि, “जेसखे आऊँ नमस्ते करुँ और गल़े लगूँ, सेई ऊणा और तुसे से पकड़ी की लई जाणा।”
asau parakareṣvarpayitā pūrvvaṁ tān itthaṁ saṅketayāmāsa, yamahaṁ cumbiṣye, so'sau manujaḥ, saeva yuṣmābhi rdhāryyatāṁ|
49 तेबे तिने फटाफट यीशुए गे आयी की बोलेया, “ओ गुरू!” और तेसखे नमस्ते कित्ती और गल़े लगेया।
tadā sa sapadi yīśumupāgatya he guro, praṇamāmītyuktvā taṁ cucumbe|
50 यीशुए तेसखे बोलेया, “ओ दोस्त! जेते कामो खे तूँ आयी रा तेस कर।” तेबे तिने नेड़े आयी की यीशु पकड़ी ले।
tadā yīśustamuvāca, he mitraṁ kimarthamāgatosi? tadā tairāgatya yīśurākramya daghre|
51 तेबे यीशुए रे चेलेया बीचा ते एकी जणे आथ आगे करी की आपणी तलवार खिंजी ली और प्रदान पुरोईतो रे एकी दासो पाँदे चलाई और तेसरा कान ऊड़ाई ता।
tato yīśoḥ saṅgināmekaḥ karaṁ prasāryya koṣādasiṁ bahiṣkṛtya mahāyājakasya dāsamekamāhatya tasya karṇaṁ ciccheda|
52 तेबे यीशुए तेसखे बोलेया, “आपणी तलवार म्यानो रे राखी दे, कऊँकि जो तलवार चलाओए, तिना रा तलवारी साथे नाश ऊणा।
tato yīśustaṁ jagāda, khaḍgaṁ svasthāne nidhehi yato ye ye janā asiṁ dhārayanti, taevāsinā vinaśyanti|
53 क्या तूँ नि जाणदा कि आऊँ आपणे पिते ते बिनती करी सकूँआ और सेयो आपणे स्वर्गदूतो रिया बारा पल़टणा ते बी जादा एबु मांगे पेजी सकोए?
aparaṁ pitā yathā madantikaṁ svargīyadūtānāṁ dvādaśavāhinīto'dhikaṁ prahiṇuyāt mayā tamuddiśyedānīmeva tathā prārthayituṁ na śakyate, tvayā kimitthaṁ jñāyate?
54 पर पवित्र शास्त्रो रिया गल्ला कि ईंयां ई ऊणा जरूरी ए, किंयाँ पूरिया ऊणिया।”
tathā satītthaṁ ghaṭiṣyate dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyet?
55 तेस बखते यीशुए पीड़ा खे बोलेया, “क्या तुसे माखे डाकू समजोए कि तलवारी और डण्डे लयी की माखे पकड़ने आयी रे? आऊँ रोज मन्दरो रे बैठी की उपदेश देऊँ था, तेबे तुसे कऊँ नि पकड़ेया?
tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;
56 पर ये सब तेबे ऊआ ताकि भविष्यबक्ते रे वचन पूरे ओ” और सब चेले तिना खे छाडी की नठीगे।
kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|
57 तेबे यीशुए खे पकड़ने वाल़े तिना खे कैफा नाओं रे प्रदान पुरोईतो गे लईगे। जेती शास्त्री और बुजुर्ग कट्ठे थे ऊए रे।
anantaraṁ te manujā yīśuṁ dhṛtvā yatrādhyāpakaprāñcaḥ pariṣadaṁ kurvvanta upāviśan tatra kiyaphānāmakamahāyājakasyāntikaṁ ninyuḥ|
58 पतरस दूरो तेई तिना ते पीछे-पीछे प्रदान पुरोईतो रे आँगणो तक गया और पीतरे जाई की अन्त देखणे खे प्यादेया साथे बैठी गा।
kintu śeṣe kiṁ bhaviṣyatīti vettuṁ pitaro dūre tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat|
59 बड़े पुरोईत और सारी बड़ी सभा यीशुए खे काणे रिया तंईं चूठी गवाई सोचणे लगी रे थे।
tadānīṁ pradhānayājakaprācīnamantriṇaḥ sarvve yīśuṁ hantuṁ mṛṣāsākṣyam alipsanta,
60 पर बऊत चूठे गवा आए, पर तेबे पनि मिली।
kintu na lebhire| anekeṣu mṛṣāsākṣiṣvāgateṣvapi tanna prāpuḥ|
61 बादो ते दो जणेया आयी की बोलेया, “इने बोली राखेया कि आऊँ परमेशरो रे मन्दरो खे टाल़ी सकूँआ और तीजे दिने दूजा बणाई सकूँआ।”
śeṣe dvau mṛṣāsākṣiṇāvāgatya jagadatuḥ, pumānayamakathayat, ahamīśvaramandiraṁ bhaṁktvā dinatrayamadhye tannirmmātuṁ śaknomi|
62 तेबे प्रदान पुरोईते खड़े ऊई की बोलेया, “क्या तूँ कोई जवाब नि देणा चांदा? यो लोक तेरे बारे रे क्या गवाई लगी रे देणे?”
tadā mahāyājaka utthāya yīśum avādīt| tvaṁ kimapi na prativadasi? tvāmadhi kimete sākṣyaṁ vadanti?
63 पर यीशु चुप रए। तेबे प्रदान पुरोईते तिना खे बोलेया, “आऊँ ताखे जिऊँदे परमेशरो री कसम देऊँआ कि जे तूँ परमेशरो रा पुत्र मसीह ए तो आसा गे बोली दे।”
kintu yīśu rmaunībhūya tasyau| tato mahāyājaka uktavān, tvām amareśvaranāmnā śapayāmi, tvamīśvarasya putro'bhiṣikto bhavasi naveti vada|
64 यीशुए तेसखे बोलेया, “तैं आपू ई बोली ता; बल्कि आऊँ तुसा खे ये बी बोलूँआ कि आजो ते तुसा आँऊ माणूं रा पुत्र, सर्वशक्तिमानो रे दाँणे कनारे और सर्गो रे बादल़ा पाँदे आऊँदे ऊए देखणा।”
yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|
65 तेबे प्रदान पुरोईते आपणे टाले फाड़े और बोलेया, “इने परमेशरो री निन्दा करी राखी, एबे आसा खे गवाओ री क्या जरूरत ए। देखो, तुसे एबु ये निन्दा सुणी राखी।
tadā mahāyājako nijavasanaṁ chittvā jagāda, eṣa īśvaraṁ ninditavān, asmākamaparasākṣyeṇa kiṁ prayojanaṁ? paśyata, yūyamevāsyāsyād īśvaranindāṁ śrutavantaḥ,
66 तुसे क्या सोचोए?” तिने जवाब दित्तेया, “ये तो काणे जोगा ए।”
yuṣmābhiḥ kiṁ vivicyate? te pratyūcuḥ, vadhārho'yaṁ|
67 तेबे तिने यीशुए रे मुंओ पाँदे थूकेया और तिना खे मुक्के बाए और किने तो थप्पड़ बाए और बोलेया,
tato lokaistadāsye niṣṭhīvitaṁ kecit pratalamāhatya kecicca capeṭamāhatya babhāṣire,
68 “ओ मसीह, आसा खे भविष्यबाणी करी की बोल कि तांदे किने बाई?”
he khrīṣṭa tvāṁ kaścapeṭamāhatavān? iti gaṇayitvā vadāsmān|
69 पतरस बारे आँगणो रे बैठे रा था, तेबे एक दासी तेसगे आयी और बोलेया, “तूँ बी तो यीशु गलीलीए साथे था?”
pitaro bahiraṅgana upaviśati, tadānīmekā dāsī tamupāgatya babhāṣe, tvaṁ gālīlīyayīśoḥ sahacaraekaḥ|
70 तेबे से सबी सामणे मुकरी गा और तिने बोलेया, “आऊँ नि जाणदा कि तूँ क्या लगी री बोलणे।”
kintu sa sarvveṣāṁ samakṣam anaṅgīkṛtyāvādīt, tvayā yaducyate, tadarthamahaṁ na vedmi|
71 जेबे से बारे देऊल़िया गे चली गा, तेबे दूजी दासिये बी तेसखे देखी की जो तेती थे तिना खे बोलया, “ये बी तो यीशु नासरियो साथे था।”
tadā tasmin bahirdvāraṁ gate 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt|
72 पतरसे फेर कसम खाई की बोलेया, “आऊँ एस मांणूए खे नि जाणदा।”
tataḥ sa śapathena punaranaṅgīkṛtya kathitavān, taṁ naraṁ na paricinomi|
73 थोड़ी देर बाद लोके जो तेती खड़ी रे थे, तिने पतरसो गे आयी की तेसखे बोलेया, “सच्ची तूँ बी तिना बीचा ते एक ए, कऊँकि तेरी पाषा तेरा पेत बताओई।”
kṣaṇāt paraṁ tiṣṭhanto janā etya pitaram avadan, tvamavaśyaṁ teṣāmeka iti tvaduccāraṇameva dyotayati|
74 तेबे से आपू खे कोसणे लगेया और कसम खाणे लगेया, “आऊँ एस मांणूए खे नि जाणदा” और तेबुई मुर्गे बांग दित्ती।
kintu so'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinomi, tadā sapadi kukkuṭo rurāva|
75 तेबे पतरसो खे यीशुए री गल्ल याद आयी कि, “मुर्गे री तीन बार बांग देणे ते पइले तां मेरे बारे रे जाणने ते ना करनी,” तेबे से बारे जाई की फुटी-फुटी की रोणे लगेया।
kukkuṭaravāt prāk tvaṁ māṁ trirapāhnoṣyase, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmṛtya bahiritvā khedād bhṛśaṁ cakranda|

< मत्ती 26 >