< मत्ती 11 >

1 जेबे यीशु आपणे बारा चेलेया खे आज्ञा देई चुके, तेबे सेयो तिना रे नगरो रे उपदेश और प्रचार करने खे तेथा ते चली गे।
itthaṁ yīśuḥ svadvādaśaśiṣyāṇāmājñāpanaṁ samāpya pure pura upadeṣṭuṁ susaṁvādaṁ pracārayituṁ tatsthānāt pratasthe|
2 यूहन्ने जेला रे मसीह रे कामो रा प्रचार सुणी की आपणे चेले तिना ते ये पूछणे पेजे,
anantaraṁ yohan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saeva kiṁ tvaṁ? vā vayamanyam apekṣiṣyāmahe?
3 “क्या आऊणे वाल़े मसीह जेते रा वादा परमेशरे करी राखेया से तुसे ईए, या आसे केसी दूजे री बाट देखूँ?”
etat praṣṭuṁ nijau dvau śiṣyau prāhiṇot|
4 यीशुए जवाब दित्तेया, “जो कुछ तुसे सुणोए और देखोए, से सब जाई की यूहन्ने खे बताओ
yīśuḥ pratyavocat, andhā netrāṇi labhante, khañcā gacchanti, kuṣṭhinaḥ svasthā bhavanti, badhirāḥ śṛṇvanti, mṛtā jīvanta uttiṣṭhanti, daridrāṇāṁ samīpe susaṁvādaḥ pracāryyata,
5 कि अन्दे देखोए, लंगड़े चलोए, कोढ़ी शुद्ध ऊई जाओए, टऊणे सुणोए, मुड़दे जिऊँदे ऊई जाओए और कंगाल़ा खे सुसमाचार सुणाया जाओआ।
etāni yadyad yuvāṁ śṛṇuthaḥ paśyathaśca gatvā tadvārttāṁ yohanaṁ gadataṁ|
6 धन्य ए सेयो, जो मेरी बजअ ते आपणा विश्वास नि छाडदे।”
yasyāhaṁ na vighnībhavāmi, saeva dhanyaḥ|
7 जेबे यूहन्ना रे चेले तेथा ते चली गे, तेबे यीशु यूहन्ने रे बारे रे लोका खे बताणे लगे, “तुसे जंगल़ो रे क्या देखणे गए थे? क्या अवा साथे ईलदे ऊए काओ जेड़े नगल़ो खे?
anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ?
8 तेबे तुसे क्या देखणे गए थे? क्या तेस मांणूए खे, जिने नरम टाले थे पईने रे? देखो, जो नरम टाले पईनोए, सेयो राजभवनो रे रओए।
vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣṭhanti|
9 तेबे तुसे कऊँ गए थे? क्या केसी भविष्यबक्ते खे देखणे? आ, आऊँ तुसा खे बोलूँआ कि तुसे तो भविष्यबक्ते ते बी बड़े खे देखणे गए थे।
tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān;
10 ये सेईए, जेसरे बारे रे पवित्र शास्त्रो रे लिखी राखेया कि “‘देख, आऊँ आपणे दूतो खे तांते आगे-आगे पेजुँआ, जेस तांते आगे जाई की तेरी बाट त्यार करनी।’
yataḥ, paśya svakīyadūtoyaṁ tvadagre preṣyate mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| etadvacanaṁ yamadhi likhitamāste so'yaṁ yohan|
11 “आऊँ तुसा खे सच लगी रा बोलणे कि जो जवाणसा ते जम्मी रे, तिना बीचा ते यूहन्ना बपतिस्मा देणे वाल़े ते, कोई बी बड़ा नि ऊआ, पर जो स्वर्गो रे राज्य रे छोटे ते छोटा ए से तेसते बड़ा ए।
aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryohanaḥ śreṣṭhaḥ kopi nārīto nājāyata; tathāpi svargarājyamadhye sarvvebhyo yaḥ kṣudraḥ sa yohanaḥ śreṣṭhaḥ|
12 यूहन्ना बपतिस्मा देणे वाल़े रे दिना ते लयी की एबुए तक स्वर्गो रे राज्य रे बलपूर्वक प्रवेश ऊँदा रया, पर तागतबर तेसखे जबरदस्ती छुड़ाई लओए।
aparañca ā yohano'dya yāvat svargarājyaṁ balādākrāntaṁ bhavati ākraminaśca janā balena tadadhikurvvanti|
13 यूहन्ना बपतिस्मा देणे वाल़े तक सारे भविष्यबक्ता और बिधान भविष्यबाणी करदे रए।
yato yohanaṁ yāvat sarvvabhaviṣyadvādibhi rvyavasthayā ca upadeśaḥ prākāśyata|
14 जे चाओ, तो मानो कि एलिय्याह जो आऊणे वाल़ा था, से येईए।
yadi yūyamidaṁ vākyaṁ grahītuṁ śaknutha, tarhi śreyaḥ, yasyāgamanasya vacanamāste so'yam eliyaḥ|
15 जो समजी सकोआ से तिजी खे त्यानो साथे सुणो और मानी बी लओ।
yasya śrotuṁ karṇau staḥ sa śṛṇotu|
16 “आऊँ आजकाल के लोका री उपमा किजी साथे करुँ? सेयो तिना बच्चेया जेड़े ए, जो बजारो रे बैठी की एकी-दूजे खे आक्का पाई की बोलोए
ete vidyamānajanāḥ kai rmayopamīyante? ye bālakā haṭṭa upaviśya svaṁ svaṁ bandhumāhūya vadanti,
17 कि आसे तुसा खे बांसल़ी बजाई, पर तुसे नि नाचे; आसे शोग कित्तेया, पर तुसे छाती नि बजाई।
vayaṁ yuṣmākaṁ samīpe vaṁśīravādayāma, kintu yūyaṁ nānṛtyata; yuṣmākaṁ samīpe ca vayamarodima, kintu yūyaṁ na vyalapata, tādṛśai rbālakaista upamāyiṣyante|
18 कऊँकि यूहन्ना ना खांदा आया और ना पींदा आया और सेयो बोलोए, ‘तेसरे दुष्टात्मा ए।’
yato yohan āgatya na bhuktavān na pītavāṁśca, tena lokā vadanti, sa bhūtagrasta iti|
19 पर आँऊ माणूं रा पुत्र खांदा-पींदा ऊआ आया और सेयो बोलोए कि देखो, पेटू और पियक्कड़ मांणू, कर लणे वाल़ेया रा और पापिया रा दोस्त ए, पर ज्ञान आपणे कामो की सच्चा ठराई राखेया।”
manujasuta āgatya bhuktavān pītavāṁśca, tena lokā vadanti, paśyata eṣa bhoktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñānino jñānavyavahāraṁ nirdoṣaṁ jānanti|
20 तेबे यीशु तिना रे लोका नगरा खे ल़वामे देणे लगेया, जिना बीचे तिने बऊत सामर्था रे काम कित्ते थे, कऊँकि तिने आपणा मन नि था फेरेया रा।
sa yatra yatra pure bahvāścaryyaṁ karmma kṛtavān, tannivāsināṁ manaḥparāvṛttyabhāvāt tāni nagarāṇi prati hantetyuktā kathitavān,
21 “हाय खुराजीन! हाय बैतसैदा! जो सामर्था रे काम तुसा रे कित्ते, जे सेयो सूर और सैदा रे नगरा रे ऊँदे, तो टाटा रे शोको रे टाल्ले पईनी की और आपू दे स्वा मल़ी की और दुःखी ऊई की सेयो कदका मन फिराई देंदे।
hā korāsīn, hā baitsaide, yuṣmanmadhye yadyadāścaryyaṁ karmma kṛtaṁ yadi tat sorasīdonnagara akāriṣyata, tarhi pūrvvameva tannivāsinaḥ śāṇavasane bhasmani copaviśanto manāṁsi parāvarttiṣyanta|
22 पर आऊँ तुसा खे बोलूँआ कि जेबे न्याय रा दिन ऊणा, तेबे तुसा री दशा ते, सूर और सैदा नगरो री दशा जादा सईणे जोगी ऊणी।
tasmādahaṁ yuṣmān vadāmi, vicāradine yuṣmākaṁ daśātaḥ sorasīdono rdaśā sahyatarā bhaviṣyati|
23 ओ कफरनहूम! क्या तूँ स्वर्गो तक ऊच्चा करेया जाणा? तूँ तो नरको तक थाले करेया जाणा। जो सामर्था रे काम तांदे ऊए, जे सेयो काम, सदोम नगरो रे ऊँदे, तो से आजो तक बणेया रा रणा था। (Hadēs g86)
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
24 पर आऊँ तुसा खे बोलूँआ कि जेबे न्याय रा दिन आऊणा तेबे, तेरी दशा ते सदोमो रे नगरो री दशा जादा सईणे जोगी ऊणी।”
kintvahaṁ yuṣmān vadāmi, vicāradine tava daṇḍataḥ sidomo daṇḍo sahyataro bhaviṣyati|
25 तेस ई बखते यीशुए बोलेया, “ओ पिता! स्वर्ग और तरतिया रे प्रभु! आऊँ तुसा रा धन्यवाद करूँआ कि तुसे यो गल्ला ज्ञानी और समजदारा ते लकोई रिया राखिया और बाल़का गे बताईया। ओ पिता! कऊँकि तुसा खे येई खरा लगेया।”
etasminneva samaye yīśuḥ punaruvāca, he svargapṛthivyorekādhipate pitastvaṁ jñānavato viduṣaśca lokān pratyetāni na prakāśya bālakān prati prakāśitavān, iti hetostvāṁ dhanyaṁ vadāmi|
26 आ, ओ पिता! कऊँकि तुसा खे येई खरा लगेया।
he pitaḥ, itthaṁ bhavet yata idaṁ tvadṛṣṭāvuttamaṁ|
27 “मेरे पिते मांगे सब कुछ संबाल़ी राखेया। कोई पुत्रो खे नि जाणदा, बस पिता जाणोआ। कोई पिते खे नि जाणदा, बस पुत्र जाणोआ और से, जेस पाँदे पुत्र तिजी खे प्रगट करना चाओ।
pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|
28 ओ सब मईणत करने वाल़ेयो! और बोजे की दबे रे लोको, मांगे आओ, मां तुसा खे आराम देणा।
he pariśrāntā bhārākrāntāśca lokā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|
29 “मेरे चेले बणो और मेरी गल्ल मानेया करो कऊँकि आऊँ नम्र और मनो ते दीन ए, और तेबे तुसा आपणे मनो रे आराम पाणा।
ahaṁ kṣamaṇaśīlo namramanāśca, tasmāt mama yugaṁ sveṣāmupari dhārayata mattaḥ śikṣadhvañca, tena yūyaṁ sve sve manasi viśrāmaṁ lapsyadhbe|
30 कऊँकि मेरा काम आसान ए और बोज अल़का ए।”
yato mama yugam anāyāsaṁ mama bhāraśca laghuḥ|

< मत्ती 11 >