< मरकुस 1 >

1 यीशु मसीह जो परमेशरो रा पुत्र ए, तेसरे बारे रे सुसमाचारो री शुरूआत।
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 जेड़ा यशायाह भविष्यबक्ते री कताबा रे लिखी राखेया, परमेशरे आपणे पुत्रो खे बोलेया। “देख, आऊँ आपणे दूतो खे तांते पईले पेजुँआ, तेस लोका रे मन ताखे त्यार करने।”
bhaviṣyadvādināṁ granthēṣu lipiritthamāstē, paśya svakīyadūtantu tavāgrē prēṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 “सुणसाण जगा रे एक आक्का पाणे वाल़े री आवाज सुणने लगी री, ‘प्रभुए री खातर लोका रे मनो खे त्यार करो, और तिना रे मनो खे सीदा करो।’”
"paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityētat prāntarē vākyaṁ vadataḥ kasyacidravaḥ||
4 यूहन्ना आया, जो सुणसाण जगा रे बपतिस्मा देओ था और पापो री माफिया खे मन फेरने रे बपतिस्मे रा प्रचार करो था।
saēva yōhan prāntarē majjitavān tathā pāpamārjananimittaṁ manōvyāvarttakamajjanasya kathāñca pracāritavān|
5 तेबे बऊत सारे यहूदिया प्रदेशो रे लोक और यरूशलेम नगरो रे बी बऊत सारे रणे वाल़े लोक निकल़ी की तेसगे गये और आपणे पापो खे मानी की यरदन नदिया रे तेसते बपतिस्मा लया।
tatō yihūdādēśayirūśālamnagaranivāsinaḥ sarvvē lōkā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkr̥tya yarddananadyāṁ tēna majjitā babhūvuḥ|
6 यूहन्ना ऊँटो रे बाल़ो रे टाले पईनो था और आपणे लको रे चामड़े रा पट्टू बानी राखो था और टिड्डिया और बणो रा सईत खाया करो था।
asya yōhanaḥ paridhēyāni kramēlakalōmajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 से ये प्रचार करो था, “जो मांते बाद आऊणे वाल़ा ए, से मांते बी जादा महान् ए, आऊँ तो एते जोगा पनिए कि चुकी की तेसरे जोड़े रे फिथे खोलूँ।
sa pracārayan kathayāñcakrē, ahaṁ namrībhūya yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi, tādr̥śō mattō gurutara ēkaḥ puruṣō matpaścādāgacchati|
8 मैं तो तुसा खे पाणिए साथे बपतिस्मा दित्तेया, पर तेस तुसा खे पवित्र आत्मा साथे बपतिस्मा देणा।”
ahaṁ yuṣmān jalē majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 तेस बखते यीशुए, गलील प्रदेशो रे नासरत नगरो ते आई की यरदन नदिया रे यूहन्ने ते बपतिस्मा लया।
aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt|
10 जेबे यीशु पाणिए बीचा ते निकल़ी की पाँदे आए, तेबे तिने तेबु सर्ग खुलदा ऊआ और जिंयाँ कबूतर उड़दा ऊआ थाले आओआ तिंयाँ ई तिने पवित्र आत्मा आपू पाँदे आऊँदे ऊए देखेया।
sa jalādutthitamātrō mēghadvāraṁ muktaṁ kapōtavat svasyōpari avarōhantamātmānañca dr̥ṣṭavān|
11 तेबे स्वर्गो ते ये आवाज आई, “तूँ मेरा प्यारा पुत्र ए और आऊँ तांते खुश ए।”
tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|
12 तेबे पवित्र आत्मा तेबुई यीशुए खे सुणसाण जगा रे लईगा।
tasmin kālē ātmā taṁ prāntaramadhyaṁ nināya|
13 सुणसाण जगा रे चाल़ी दिन तक शैतान तिना री परीक्षा करदा रया और सेयो जंगल़ी जानवरो साथे रए और स्वर्गदूत तिना री सेवा करदे रये।
atha sa catvāriṁśaddināni tasmin sthānē vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣēvirē|
14 यूहन्ने रे पकड़वाए जाणे ते बाद, यीशुए गलील प्रदेशो रे आई की परमेशरो रे राज्य रा सुसमाचार प्रचार कित्तेया।
anantaraṁ yōhani bandhanālayē baddhē sati yīśu rgālīlpradēśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 तिने बोलेया, “बखत पूरा ऊईगा रा और परमेशरो रा राज्य नेड़े आईगा रा, मन फेरो और सुसमाचारो पाँदे विश्वास करो।”
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atōhētō ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvādē ca viśvāsita|
16 गलीलो रे समुद्रो रे कनारे-कनारे जांदे ऊए यीशुए शमौन और तेसरा पाई अन्द्रियास समुद्रो रे जाल़ पाँदे ऊए देखेया, कऊँकि सेयो मछलिया पकड़ने वाल़े थे।
tadanantaraṁ sa gālīlīyasamudrasya tīrē gacchan śimōn tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhyē jālaṁ prakṣipantau dr̥ṣṭvā tāvavadat,
17 तेबे यीशुए तिना खे बोलेया, “मां पीछे आओ और जिंयाँ तुसे मच्छली पकड़ना जाणोए तिंयाँ ई मां तुसा खे परमेशरो गे मांणू पकड़ी की ल्याऊणे सिखाणे।”
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 सेयो तेबुई जाल़ छाडी की यीशुए पीछे चली पड़े।
tatastau tatkṣaṇamēva jālāni parityajya tasya paścāt jagmatuḥ|
19 तेबे थोड़ी जी आगे जाई की यीशुए, जब्दिए रे पाऊ याकूब और तेसरा पाई यूहन्ना किस्तिया पाँदे जाल़ ठीक करदे ऊए देखे।
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātr̥yōhan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dr̥ṣṭvā tāvāhūyat|
20 तिने तेबुई सेयो बुलाए और सेयो आपणे पिते जब्दियो खे मजदूरा साथे, किस्तिया पाँदे छाडी की यीशुए रे पीछे चली पड़े।
tatastau naukāyāṁ vētanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 तेबे यीशु और तिना रे चेले कफरनहूम नगरो रे आए और यीशु आरामो रे दिने प्रार्थना रे कअरो रे गए और उपदेश देणे लगे।
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|
22 लोक तिना रे उपदेशो ते हैरान ऊईगे, कऊँकि सेयो तिना खे शास्त्रिया जेड़े नि, पर अधिकारो साथे उपदेश देओ थे।
tasyōpadēśāllōkā āścaryyaṁ mēnirē yataḥ sōdhyāpakāiva nōpadiśan prabhāvavāniva prōpadidēśa|
23 तेबे तेस बखते तिना रे प्रार्थना रे कअरो रे एक एड़ा मांणू था, जेसरे दुष्टात्मा थी।
aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē
24 तिने चींगी की बोलेया, “ओ यीशु नासरी! आसा खे तांते क्या काम ए? क्या तूँ आसा खे नाश करने आई रा? आऊँ ताखे जाणूंआ कि तूँ कूण ए? तूँ परमेशरो रा पवित्र पुत्र ए।”
bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|
25 यीशु तेसखे बक्के और बोलेया, “चुप रओ और एसते निकल़ी जा।”
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava itō bahirbhava ca|
26 तेबे दुष्टात्मा तेसखे मकरेड़ी की और जोरे की चींगदी ऊई, तेसते निकल़ी गी।
tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|
27 ये देखी की सब लोक हैरान ऊईगे और आपू बीचे बईस करने लगे, “ये केड़ी गल्ल ए? ये तो कोई नया ई उपदेश ए। ये तो अधिकारो साथे दुष्टात्मा खे बी आज्ञा देओआ और सेयो एसरी आज्ञा खे मानोईया।”
tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|
28 तेबे यीशुए रा नाओं गलीलो रे सारे प्रदेशो रे फैली गा।
tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|
29 तेबे यीशु तेबुई प्रार्थना रे कअरो ते निकल़ी की याकूब और यूहन्ने साथे, शमौन और अन्द्रियासो रे कअरे आए।
aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|
30 शमौनो री सासुआ खे बऊत बुखार था से माँजे पाँदे सुती री थी और तेबे तिने फटाफट तेसा रे बारे रे यीशुए खे बोलेया।
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|
31 तेबे यीशुए नेड़े जाई की तेसा रा आथ पकड़ी की से ऊबे ठवाल़ी और तेसा रा बुखार उतरी गा और तेबे से तिना री सेवा करने लगी।
tataḥ sa āgatya tasyā hastaṁ dhr̥tvā tāmudasthāpayat; tadaiva tāṁ jvarō'tyākṣīt tataḥ paraṁ sā tān siṣēvē|
32 साँजके बखते जेबे सूरज डूबी गा तेबे लोक बऊत सारे बमारा खे और जिना रे दुष्टात्मा थिया, तिना खे लई की यीशुए गे आए।
athāstaṁ gatē ravau sandhyākālē sati lōkāstatsamīpaṁ sarvvān rōgiṇō bhūtadhr̥tāṁśca samāninyuḥ|
33 तेबे नगरो रे बऊत सारे लोक द्वारो पाँदे कट्ठा ऊईगे।
sarvvē nāgarikā lōkā dvāri saṁmilitāśca|
34 तेबे यीशुए, जो कईया प्रकारा रिया बमारिया ते दु: खी थे, सब ठीक कित्ते, कई दुष्टात्मा निकयाल़िया और दुष्टात्मा खे बोलणे नि देओ थे, कऊँकि सेयो तिना खे जाणो थिया कि सेयो परमेशरो रे पुत्र ए।
tataḥ sa nānāvidharōgiṇō bahūn manujānarōgiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣēdha ca yatōhētōstē tamajānan|
35 तेबे यीशु तड़के ई उठी गे और सुनसाण जगा खे चली गे और तेती प्रार्थना करने लगे।
aparañca sō'tipratyūṣē vastutastu rātriśēṣē samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakrē|
36 तेबे शमौन और तेसरे साथी तिना खे टोल़दे ऊए गए।
anantaraṁ śimōn tatsaṅginaśca tasya paścād gatavantaḥ|
37 जेबे सेयो मिली गे, तेबे तिना खे बोलेया, “बऊत सारे लोक तुसा खे टोल़ने लगी रे।”
taduddēśaṁ prāpya tamavadan sarvvē lōkāstvāṁ mr̥gayantē|
38 तेबे यीशुए तिना खे बोलेया, “चलो, आसे केथी नेड़े-तेड़े बस्तिया रे चलूँए, ताकि आऊँ तेती बी प्रचार करी सकूँ, कऊँकि आऊँ आई इजी खे रया।”
tadā sō'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yatō'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 तेबे सेयो गलील प्रदेशो रे बऊत सारी जगा रे और तिना रे प्रार्थना रे कअरो रे जाई-जाई की प्रचार करदे और दुष्टात्मा खे निकयाल़दे रओ थे।
atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|
40 तेबे एक कोढ़िए यीशुए गे आई की बिनती कित्ती और तिना रे सामणे कूटणे टेकी की तिना खे बोलेया, “जे तुसे चाओ, तो माखे ठीक करी सकोए।”
anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|
41 तेबे यीशुए तेस पाँदे तरस खाई की आपणा आथ आगे कित्तेया और तेसखे छुँईं की बोलेया, “आऊँ चाऊँआ कि तूँ ठीक ऊई जाए।”
tataḥ kr̥pālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 तेबे तेबुई तेसरा कोढ़ निकल़ी गा और से ठीक ऊईगा।
mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat|
43 तेबे यीशुए सावधान करी की से तेथा ते फटाफट पेजी ता।
tadā sa taṁ visr̥jan gāḍhamādiśya jagāda
44 और तेसखे बोलेया, “देख, केसी गे नि बताणा, पर जाई की आपू खे पुरोईतो गे दखा और आपणे ठीक ऊणे रे बारे रे जो कुछ मूसे नबीए चढ़ावा ठराई राखेया, तेस चढ़ा, ताकि लोका बीचे तेरी गवाई ओ कि तूँ ठीक ऊईगा।”
sāvadhānō bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lōkēbhyaḥ svapariṣkr̥tēḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsr̥jasva ca|
45 और से बारे जाई की एसा गल्ला रा बऊत प्रचार करने लगेया और एसा गल्ला खे एथो तक फैलाणे लगेया कि यीशु फेर नगरो रे खुल्लमखुल्ले नि जाई सके, पर सेयो सुणसाण जगा रे रए, पर तेती बी लोक चऊँ कनारे ते तिना गे आऊँदे रये।
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|

< मरकुस 1 >