< लूका 2 >
1 तिना दिना रे रोमी महाराजा अगस्तुस कैसरो री तरफा ते आज्ञा निकल़ी की सारे रोमी साम्राज्य रे लोका री गणना कित्ती जाओ।
aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|
2 ये पईली गणना तेस बखते ऊई, जेबे क्विरिनियुस सीरिया प्रदेशो रा राज्यपाल था।
tadanusāreṇa kurīṇiyanāmani suriyādeśasya śāsake sati nāmalekhanaṁ prārebhe|
3 तेबे सब लोक नाओं लिखाणे खे आपणे-आपणे नगरो खे गए।
ato heto rnāma lekhituṁ sarvve janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
4 तेबे यूसुफ बी इजी री खातर कि से दाऊदो रे कराने और कुलो रा था, गलीलो रे नासरत नगरो ते, यहूदिया दे, दाऊदो रे नगर बैतलहमो खे गया।
tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād
5 ताकि आपणी मंगेतर मरियमा साथे, जो गर्भवती ए, नाओं लिखाऊँ।
yihūdāpradeśasya baitlehamākhyaṁ dāyūdnagaraṁ jagāma|
6 जेबे सेयो बैतलहम पऊँछे तेबे मरियमा रे बच्चा जमणे रिया पीड़ा लगी गिया।
anyacca tatra sthāne tayostiṣṭhatoḥ sato rmariyamaḥ prasūtikāla upasthite
7 तेसा रे पईला बच्चा पाऊ ऊआ, तेसे से टालेया साथे लपेटी की डांगरा री खुरलिया रे राखेया, कऊँकि तिना खे संरायी रे रणे खे जगा नि मिली।
sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa|
8 तेस देशो रे बऊत गाद्दी थे, जो राती मैदानो रे रई की आपणे चूण्डो रा पईरा देयो थे।
anantaraṁ ye kiyanto meṣapālakāḥ svameṣavrajarakṣāyai tatpradeśe sthitvā rajanyāṁ prāntare prahariṇaḥ karmma kurvvanti,
9 तेबे परमेशरो रा एक स्वर्गदूत तिना रे सामणे आयी की खड़ा ऊईगा और परमेशरो रा तेज तिना रे चऊँ कनारे चमकणे लगेया और सेयो बऊत डरी गे।
teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|
10 तेबे स्वर्गदूते तिना खे बोलेया, “डरो नि, कऊँकि देखो आऊँ तुसा खे बऊत खुशिया रा सुसमाचार सुनाणे आयी रा, जो सारे लोका खे ऊणा।
tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa,
11 कि आज दाऊदो रे नगर बैतलहमो रे तुसा खे एक उद्धारकर्ता जम्मी रा और येई मसीह प्रभु ए।
sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|
12 और इजी रा पता तुसा खे ईंयां लगणा, तुसा खे एक बाल़क टालेया रे लपेटेया रा और डांगरा री खुरलिया रे पड़ेया रा मिलणा।”
yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13 तेबे एकदम तेस स्वर्गदूतो साथे, स्वर्गदूता रा एक दल, परमेशरो री स्तुति करदे ऊए और ये बोलदे ऊए दिशेया,
dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,
14 “स्वर्गो रे परमेशरो री महिमा और तरतिया रे, तिना मांणूआ खे जिना ते आऊँ खुश ए, शान्ति ओ।”
sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
15 जेबे स्वर्गदूत तिना गे ते स्वर्गो खे चली गे, तेबे गाद्दी आपू बीचे बोलणे लगे, “आओ आसे बैतलहमो खे चलूँए और जो गल्ल प्रभुए आसा गे बताई राखी, तेसा देखूँए।”
tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|
16 तेबे तिने तेबुई जाई की मरियम और यूसुफ और डांगरा री खुरलिया रे से बाल़क लेटेया रा देखेया।
paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|
17 इना खे देखी की से गल्ल जो एस बाल़को रे बारे रे तिने बोली थी, सामणे आयी।
itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ|
18 सबी सुणने वाल़ेया, तिना गल्ला ते जो गाद्दिये तिना गे बताईया थिया, हैरान ऊईगे।
tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|
19 पर मरियम इना सबी गल्ला खे आपणे मनो रे सोचदी रई।
kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20 तेबे गाद्दी परमेशरो री स्तुति और गुणगाण करदे ऊए वापस चली गे, कऊँकि जो कुछ तिने देखी राखेया था, से ठीक तेड़ा ई था जेड़ा स्वर्गदूते तिना खे बोली राखेया था।
tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|
21 जेबे आठ दिन पूरे ऊईगे और खतने रा बखत आया, तेबे तेसरा नाओं यीशु राखेया, जो स्वर्गदूते तेसरे मरियमा रे पेटो रे आऊणे ते पईले बताया था।
atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire|
22 जेबे मूसे रा बिधानो रे मुताबिक मरियम और यूसुफो रे शुद्ध ऊणे रे दिन पूरे ऊए, तेबे सेयो यरूशलेम मन्दरो खे गए। सेयो बाल़क यीशुए खे बी आपू साथे यरूशलेमो रे मन्दरो रे ल्याए कि तेसखे प्रभुए रे सामणे अर्पण करो
tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,
23 जेड़ा प्रभुए रा बिधानो रे लिखी राखेया, “हर एक जेठा बाल़क प्रभुए खे पवित्र ऊणा।”
"prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā
24 मरियम और यूसुफो रे शुद्ध ऊणे खे प्रभुए रा बिधानो रे वचनो रे मुताबिक कूगीया रा एक जोड़ा या कबूतरो रे दो बच्चे ल्याई की बलिदान करो।
yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ|
25 तेस बखते यरूशलेमो रे शमौन नाओं रा एक मांणू था, से तर्मी और भक्त था और इस्राएलो री शान्ति और मसीह रे आऊणे री बाट न्याल़ो था और पवित्र आत्मा तेस पाँदे था।
yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26 पवित्र आत्मा ते तेसखे चेतावणी मिली थी कि जदुओ तक तूँ प्रभुए रे मसीह खे नि देखी लएगा, तदुओ तक मरना नि।
aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|
27 तेबे से आत्मा रा सिखाया, मन्दरो रे आया, जेबे माए-बाओ बाल़क यीशुए खे पीतरे ल्याए, ताकि तेसखे बिधानो री रवाजा रे मुताबिक करूँए
aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28 तेबे तिने से बाल़क आपणी गोदा रे लया और परमेशरो रा धन्यवाद करी की बोलेया,
śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,
29 “ओ स्वामी! एबे तूँ आपणे दासो खे आपणे वचनो रे मुताबिक बेफिकर ऊई की एते दुनिया ते बिदा कर।
he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām|
30 कऊँकि मेरी आखी तेरा उद्धार देखी ला रा।
yataḥ sakaladeśasya dīptaye dīptirūpakaṁ|
31 जो तुसे सबी लोका रे सामणे त्यार करी राखेया।
isrāyelīyalokasya mahāgauravarūpakaṁ|
32 ताकि से दूजी जातिया खे सच्चाईया खे सामणे ल्याऊणे खे एक जोति देओ और तेरे आपणे इस्राएलो रे लोका री महिमा ओ।”
yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||
33 यीशुए रे माए-बाओ, तिना गल्ला ते, जो शमौने तेसरे बारे रे बोली थी, हैरान ऊईगे।
tadānīṁ tenoktā etāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ menāte|
34 तेबे शमौने तेसखे आशीष देई की तेसरी आम्मा मरियमा खे बोलेया, “देख ये तो इस्राएलो रे बऊत जणेया रे रूड़ने, उठणे खे और एक एड़ा चिह्न् ऊणे खे ठईराई राखेया, जेसरे खलाफ बऊत गल्ला ऊणिया।
tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|
35 एथो तक तेरा प्राण बी तलवारी रे वारो साथे पार छीदी जाऊणा। इजी ते बऊत मनो रे बिचार प्रगट ऊणे।”
tasmāt tavāpi prāṇāḥ śūlena vyatsyante|
36 आशेरो रे गोत्रो बीचा ते हन्नाह नाओं री फनुएलो री बेटी एक भविष्यबक्तणी थी। से बऊत स्याणी थी और ब्या ऊणे ते बाद आपणे लाड़े साथे बस सात साल तक ई रई।
aparañca āśerasya vaṁśīyaphinūyelo duhitā hannākhyā atijaratī bhaviṣyadvādinyekā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tato vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37 से चुरासी साला ते बिदुआ थी और जादातर मन्दरो रे रओ थी, से बअरत और प्रार्थना करी की रात-दिन भक्ति करदी रओ थी।
mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya
38 तेबे से तेस बखते तेती आयी की परमेशरो रा धन्यवाद करने लगी और तिना सबी खे जो यरूशलेमो रे लोका खे छुटकारे री बाट न्याल़ो थे, तेसरे बारे रे गल्ल करने लगी
parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|
39 जेबे यूसुफ और मरियम प्रभुए रा बिधानो रे मुताबिक सब कुछ नपटेई चूके, तेबे गलीलो रे आपणे नगर नासरतो खे चली गे।
itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte|
40 तेबे बाल़क बड़दा, और तागतबर और अक्ला ते परिपूर्ण ऊँदा गया और परमेशरो री कृपा तेस साथे थी।
tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva|
41 यीशुए रे माए-बाओ हर साल फसह रे त्योआरो खे यरूशलेमो खे जाओ थे।
tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām|
42 जेबे से बारा साला रा ऊआ, तेबे सेयो त्योआरो रे रवाजा रे मुताबिक, यरूशलेमो खे गये।
aparañca yīśau dvādaśavarṣavayaske sati tau parvvasamayasya rītyanusāreṇa yirūśālamaṁ gatvā
43 जेबे सेयो तिना दिना खे पूरा करी की आऊणे लगे, तेबे से बाल़क यीशु, यरूशलेमो रेई रई गा और ये गल्ल तेसरे माए-बाओ खे नि थी पता।
pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālako yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44 तिने सोचेया कि से ओरी यात्रिया साथे ऊणा, एक दिन बीती गा और तेबे सेयो तेसखे आपणे टब्बरो और जाण-पछयाण वाल़ेया गे टोल़ने लगे।
sa saṅgibhiḥ saha vidyata etacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śeṣe jñātibandhūnāṁ samīpe mṛgayitvā taduddeśamaprāpya
45 पर जेबे मिलेया नि, तेबे टोल़दे-टोल़दे यरूशलेमो रे पऊँछी गे।
tau punarapi yirūśālamam parāvṛtyāgatya taṁ mṛgayāñcakratuḥ|
46 और तेबे तीन दिन बाद तिना खे से मन्दरो रे आँगणो रे, उपदेशका साथे बैठे रे, तिना री सुणदे और तिना ते प्रश्न करदा ऊआ मिलेया।
atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ|
47 जितणे जणे तेसरी सुणने लगी रे थे, सेयो सब तेसरी समज और जवाबो ते हैरान थे।
tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|
48 तेबे सेयो तेसखे देखी की हैरान ऊईगे और तेसरी आम्मे तेसखे बोलेया, “ओ पाऊ! तैं आसा साथे एड़ा कऊँ कित्तेया? देख, तेरे पिता जी और आऊँ ताखे रोषो रे टोल़ने लगी रे थे।”
tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma|
49 यीशुए तिना खे बोलेया, “तुसे माखे कऊँ लगी रे टोल़ने? क्या जाणो नि थे कि मेरा मेरे परमेशरो रे भवनो रे ऊणा जरूरी ए?”
tataḥ sovadat kuto mām anvaicchataṁ? piturgṛhe mayā sthātavyam etat kiṁ yuvābhyāṁ na jñāyate?
50 पर जो गल्ल तिने तिना खे बोली, से तिना खे समज नि आयी।
kintu tau tasyaitadvākyasya tātparyyaṁ boddhuṁ nāśaknutāṁ|
51 तेबे से तिना साथे चली गा और नासरतो खे आया और तिना रे कुलो रे रया, तेसरी आम्मे यो सारिया गल्ला आपणे मनो रेई राखिया।
tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|
52 यीशु बुद्धि और डील-डौल, परमेशर और मांणूए री कृपा रे बड़दे गये।
atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|