< इफिसियों 5 >
1 तुसे लोक परमेशरो री प्यारी ल्वाद ए इजी री खातर तुसा रा चाल-चलण तिना रे सबाओ जेड़ा ओ।
ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,
2 और प्यारो रे चलो, जेड़ा मसीहे बी तुसा साथे प्यार कित्तेया और आसा री खातर आपणे आपू खे सुखो री खुशबूआ खे परमेशरो रे आगे पेंट करी की बलिदान करी ता।
khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|
3 जेड़ा परमेशरो रे लोका खे सई ए, तुसा लोका बीचे व्याभिचार और कोई बी अशुद्ध काम या लोबो री चर्चा तक नि ओ।
kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ|
4 और ना बेशर्मी, मूर्खता री गल्ल ओ, ना ठट्ठे री, कऊँकि यो गल्ला शोभा नि देंदिया, बल्कि तुसे लोक परमेशरो खे धन्यवाद ई देया करो।
aparaṁ kutsitālāpaḥ pralāpaḥ śleṣoktiśca na bhavatu yata etānyanucitāni kintvīśvarasya dhanyavādo bhavatu|
5 कऊँकि तुसे ये अच्छी तरअ ते जाणोए कि केसी व्याभिचारी या अशुद्ध जणा या लोबी मांणूए री, जो मूर्तिया खे पूजणे वाल़ेया रे बराबर ए, मसीह और परमेशरो रे राज्य रे कोई जायदात निए।
veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
6 कोई बी तुसा खे बेकार गल्ला रे सलाह देई कि तोखा नि देओ कऊँकि इना ई कामो री बजअ ते परमेशरो रा रोष, आज्ञा ना मानणे वाल़ेया पाँदे पड़कोआ।
anarthakavākyena ko'pi yuṣmān na vañcayatu yatastādṛgācārahetoranājñāgrāhiṣu lokeṣvīśvarasya kopo varttate|
7 इजी री खातर तुसे तिना लोका रे गल़त कामा रे शामिल नि ओ।
tasmād yūyaṁ taiḥ sahabhāgino na bhavata|
8 कऊँकि तुसे तो पईले न्हेरे रे थे, पर एबे प्रभुए रे जोति ए, तो जोतिया री ल्वादा जेड़े चलो।
pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|
9 जेती ज्योति ए तेती सब प्रकारा री पलाई, धार्मिकता और सच ओआ।
dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|
10 और ये परखो कि प्रभुए खे क्या अच्छा लगोआ?
prabhave yad rocate tat parīkṣadhvaṁ|
11 और न्हेरे रे निष्फल कामो रे शामिल नि ओ, बल्कि तिना खे ल़वामे देओ।
yūyaṁ timirasya viphalakarmmaṇām aṁśino na bhūtvā teṣāṁ doṣitvaṁ prakāśayata|
12 कऊँकि तिना अविश्वासी लोका रे गुप्त कामो री चर्चा बी शरमा री गल्ल ए।
yataste lokā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
13 पर जितणेया कामा पाँदे ल़वामे दित्ते जाओए, सेयो सब जोतिया ते प्रकट ओए, कऊँकि जो सब कुछ प्रकट करोआ, से जोति ए।
yato dīptyā yad yat prakāśyate tat tayā cakāsyate yacca cakāsti tad dīptisvarūpaṁ bhavati|
14 तेबेई तो से बोलोआ, “ओ सऊणे वाल़े जाग और मुड़देया बीचा ते जिऊँदा ऊई जा, मसीह री जोति तां पाँदे चमकणी।”
etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"
15 इजी री खातर त्यानो ते देखो कि तुसे केड़ी चाल चलोए; बिना बुद्धि वाल़ेया जेड़े नि पर अक्लमंद लोका जेड़े चलो।
ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
16 मौके खे किमती समजो, कऊँकि दिन बुरे ए।
samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
17 इजी बजअ ते निर्बुध्दि नि ओ, पर त्यानो साथे समजो कि प्रभुए री क्या इच्छा ए।
tasmād yūyam ajñānā na bhavata kintu prabhorabhimataṁ kiṁ tadavagatā bhavata|
18 शराब पी की मतवाल़े नि बणो, कऊँकि इजी ते लुचपण ओआ, बल्कि पवित्र आत्मा ते परदे जाओ।
sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|
19 आपू बीचे पजन, स्तुतिगान और आत्मिक गीत गाया करो और आपणे-आपणे मनो रे प्रभुए सामणे गांदे और कीर्तण करदे रओ।
aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapanto manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
20 सदा सब गल्ला खे म्हारे प्रभु यीशु मसीह रे नाओं ते परमेशर पिते रा धन्यवाद करदे रओ।
sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
21 मसीह रे डरो ते एकी-दूजे रे अधीन रओ।
yūyam īśvarād bhītāḥ santa anye'pareṣāṁ vaśībhūtā bhavata|
22 ओ लाड़ियो! आपणे-आपणे लाड़े रे एड़े अधीन रओ, जेड़े प्रभुए रे।
he yoṣitaḥ, yūyaṁ yathā prabhostathā svasvasvāmino vaśaṅgatā bhavata|
23 कऊँकि लाड़ा, लाड़िया रा सिर ए, जेड़ा कि मसीह मण्डल़िया रा सिर ए और आपू ई मण्डल़िया रा उद्धारकर्ता ए जो तिना रा शरीर ए।
yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|
24 जेड़ी मण्डल़िया मसीह रे अधीन ए। तिंयाँ ई लाड़िया बी हर गल्ला रे आपणे-आपणे लाड़े रे अधीन रओ।
ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yoṣidbhirapi svasvasvāmino vaśatā svīkarttavyā|
25 ओ लाड़ेयो! आपणी-आपणी लाड़िया साथे प्यार राखो, जेड़ा मसीहे बी मण्डल़िया साथे प्यार करी की आपणे आपू खे मण्डल़िया खे देईता।
aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|
26 तिने एड़ा इजी खे कित्तेया कि से मण्डल़िया खे वचनो रे जरिए पापो ते शुद्ध करी की पवित्र बणाओ, ठीक तिंयाँ ई जिंयाँ लोक केसी चीजा खे पाणिए साथे तोई की साफ करोए।
sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum
27 और तेसा खे एक एड़ी तेजस्वी मण्डल़ी बणाई की आपू साथे खड़ी करो, जिदे ना कलंक, ना झुर्री, ना ई कोई ओर एड़ी चीज ओ, बल्कि पवित्र और निर्दोष ओ।
aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|
28 ईंयां ई लाड़ा आपणी-आपणी लाड़िया साथे आपणे शरीरो जेड़ा प्यार राखो, जो आपणी लाड़िया खे प्यार करोआ, से आपू साथे प्यार करोआ।
tasmāt svatanuvat svayoṣiti premakaraṇaṁ puruṣasyocitaṁ, yena svayoṣiti prema kriyate tenātmaprema kriyate|
29 कऊँकि कोई बी आपणे शरीरो ते बैर नि राखदा, बल्कि तिजी रा पालण-पोषण करोआ, जेड़ा मसीह बी मण्डल़िया साथे करोआ।
ko'pi kadāpi na svakīyāṁ tanum ṛtīyitavān kintu sarvve tāṁ vibhrati puṣṇanti ca| khrīṣṭo'pi samitiṁ prati tadeva karoti,
30 कऊँकि आसे मसीह रे शरीरो रे अंग ए।
yato vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
31 जेड़ा कि पवित्र शास्त्र बोलोआ, “इजी बजअ ते मर्द आपणे माए-बाओ छाडी की आपणी लाड़िया साथे मिले रा रणा और सेयो दोनो एक तन ऊणे।”
etadarthaṁ mānavaḥ svamātāpitaro parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|
32 ये पेत तो बड़ा ए, पर आऊँ मसीह और मण्डल़िया रे बारे रे बोलणे लगी रा।
etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|
33 पर ये तुसा खे बी लागू ओआ कि तुसा बीचा ते हर एक आपणी लाड़िया साथे, आपू जेड़ा प्यार राखो और लाड़ी बी आपणे लाड़े रा आदर करो।
ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|