< इफिसियों 1 >
1 ये चिट्ठी मां पौलुसो री तरफा ते ए। आँऊ परमेशरो री इच्छा ते यीशु मसीह रा प्रेरित ए। आँऊ ये चिट्ठी परमेशरो रे तिना पवित्र और यीशु मसीह रे विश्वासी लोका खे लिखणे लगी रा जो इफिसुस नगरो रे ए।
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|
2 आँऊ बिनती करूँआ कि म्हारे पिता परमेशर और प्रभु यीशु मसीह री तरफा ते तुसा खे कृपा और शान्ति मिलदी रओ।
asmākaṁ tātasyeśvarasya prabho ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 म्हारे प्रभु यीशु मसीह रे पिता परमेशरो रा धन्यवाद ओ कि तिने आसा खे मसीह रे स्वर्गो री जगा रे सब प्रकारा री आत्मिक आशीषा ते आशीषित करी राखेया।
asmākaṁ prabho ryīśoḥ khrīṣṭasya tāta īśvaro dhanyo bhavatu; yataḥ sa khrīṣṭenāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 परमेशरे दुनिया री उत्पत्तिया ते पईले ई मसीह रे आसे चूणी ले, ताकि आसे तेसरी नजरा रे पवित्र और निर्दोष ओऊँ।
vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca
5 कऊँकि परमेशरे आसा ते प्यार कित्तेया, तिने फैंसला कित्तेया कि से आसा खे यीशु मसीह रे जरिए गोदी पुत्रो रे रुपो रे अपणाओ। परमेशरे ये आपणी इच्छा और खुशिया साथे कित्तेया।
yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 परमेशरो री तेसा महिमामय कृपा खे तेसरी स्तुति ओ। से महिमामय कृपा तिने आसा खे आपणे प्यारे पुत्रो रे जरिए मुफ्तो रे दित्ती।
tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,
7 यीशु मसीह खे क्रूसो पाँदे आपणा खून बाह्णे रे जरिए परमेशरे आसा खे छुटकारा मतलब पापो खे माफ करिता। परमेशरो री कृपा कितणी महान् ए, जो तिने आसा खे बऊत जादा देई राखी।
vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8 परमेशरे ये कृपा आसा पाँदे आपणी सारी बुद्धि और समजा साथे बऊत जादा कित्ती।
tasya ya īdṛśo'nugrahanidhistasmāt so'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpeṇa vitaritavān|
9 परमेशरे एबे मसीह रे बारे रे आपणा पेत आसा पाँदे आपणे खरे मकसदो रे मुताबिक प्रकट कित्तेया जो तिने आपणे आपू रे ठाणी राखेया था।
svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā
10 और योजना ये ए कि सई बखतो पाँदे से जो कुछ बी स्वर्गो रे ए और जो कुछ तरतिया पाँदे ए, सब कुछ तेस मसीह रे अधीन कट्ठा करना।
tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 मसीह साथे एक ऊणे री बजअ ते आसा खे परमेशरो री तरफा ते जायदात मिली। कऊँकि परमेशरे आसे पईले तेई आपणे लोक करी की चुणी राखे और आपणी योजना रे मुताबिक सारे काम करी राखे।
pūrvvaṁ khrīṣṭe viśvāsino ye vayam asmatto yat tasya mahimnaḥ praśaṁsā jāyate,
12 तिने एड़ा इजी खे कित्तेया कि आसे यहूदी परमेशरो री स्तुति और महिमा करिए, जो कि आसे मसीह रे विश्वास करने वाल़े पईले लोक थे।
tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|
13 तुसे लोके बी सच्चो रा वचन मतलब आपणे उद्धारो रा सुसमाचार सुणी की प्रभु यीशु मसीह पाँदे विश्वास कित्तेया और तुसा लोका पाँदे बी तेसा पवित्र आत्मा री छाप लगी जेतेरा वादा करी राखेया था।
yūyamapi satyaṁ vākyam arthato yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminneva khrīṣṭe viśvasitavantaḥ pratijñātena pavitreṇātmanā mudrayevāṅkitāśca|
14 पवित्र आत्मा परमेशरो री तरफा ते से बयाना ए कि तेस आसा खे जायदात देणी जो तिने देणे रा वादा करी राखेया था और ये कि तिने आसे आपणे लोक करी की खरीदी ला रा। तिने एड़ा इजी खे कित्तेया ताकि आसे तेसरी तारीफ और महिमा करी सकिए।
yatastasya mahimnaḥ prakāśāya tena krītānāṁ lokānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpo bhavati|
15 मैं प्रभु यीशुए पाँदे तुसा लोका रा विश्वास और सब परमेशरो रे लोका रे प्रति तुसा रे प्यारो रे बारे रे सुणी राखेया।
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi
16 तेबेई आँऊ तुसा खे परमेशरो रा धन्यवाद करना नि छाडदा और आपणी प्रार्थना रे तुसा खे लगातार याद करदा रऊँआ।
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamaye ca yuṣmān smaran varamimaṁ yācāmi|
17 आँऊ बिनती करूँआ कि म्हारे प्रभु यीशु मसीह रा परमेशर जो महिमा रा पिता ए, तुसा खे बुद्धिया री आत्मा और आपणे ज्ञानो रा प्रयासा देओ कि तुसे परमेशरो खे ठीक तरअ ते जाणी सको।
asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|
18 आँऊ ये बी बिनती करूँआ कि परमेशर तुसा रे मनो खे खोली देओ जेते कि तुसे ये जाणी लओ कि आसा रे बुलाणे री उम्मीद क्या ए, और परमेशरो रे लोका रे तेसरी जायदाता री महिमा रा धन केड़ा ए।
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 आँऊ चाऊँआ कि तुसे एसा गल्ला खे जाणो कि जो मसीह रे विश्वास करोए परमेशरो गे तिना खे कितणी महान् और सामर्थी तागत ए। ये सेई महान् तागत ए,
tadīyamahāparākramasya mahatvaṁ kīdṛg anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 जिने मसीह मरे रेया बीचा ते जिऊँदा कित्तेया और स्वर्गो री जगा रे आपणे दाँणे कनारे बठयाल़ेया।
yataḥ sa yasyāḥ śakteḥ prabalatāṁ khrīṣṭe prakāśayan mṛtagaṇamadhyāt tam utthāpitavān,
21 तेती मसीह सारी प्रदानता, अक्क, राज और सामर्था पाँदे राज करोआ। से दुनिया रे सबी प्राणिया पाँदे राज करोआ और आऊणे वाल़ी दुनिया रे बी राज करना। (aiōn )
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn )
22 और सब कुछ तेसरे पैरो निठे करी ता और से सबी चीजा पाँदे शिरोमणी ठराई की मण्डल़िया खे देईता।
sarvvāṇi tasya caraṇayoradho nihitavān yā samitistasya śarīraṁ sarvvatra sarvveṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kṛtvā
23 मण्डल़ी मसीह रा शरीर ए, मसीह री परिपूर्णता ए, जो सबी रे सब कुछ पूरा करोआ।
sarvveṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tena prakāśyate|