< 2 कुरिन्थियों 13 >

1 एबे तीजी बार आँऊ तुसा लोका गे आऊणे वाल़ा ए। पवित्र शास्त्र बोलोआ, “दो या तीन गवाओ री गवाईया रे जरिए हर एक गल्ल साबित कित्ती जाओ।”
etattṛtīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tena sarvvā kathā dvayostrayāṇāṁ vā sākṣiṇāṁ mukhena niśceṣyate|
2 जेड़ा जेबे आऊँ दूजी बार तुसा साथे था, तो तेड़ा ई एबे दूर रंदे ऊए तिना लोका खे जिने पईले पाप कित्तेया और बाकि सबी लोका खे एबे पईले तेई बोली देऊँआ कि जे आऊँ फेर आऊँगा, तो सजा दित्ते बिना छाडूंगा नि।
pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|
3 आँऊ तुसा ते बोलूँआ कि तुसे तो इजी रा सबूत चाओए कि मसीह मेरे जरिए बोलोआ। तुसा खे सुदारने खे मसीह कमजोर निए, पर तुसा रे सामर्थी ए।
khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|
4 से कमजोरिया री बजअ ते क्रूसो पाँदे चढ़ाया तो गया, तेबे बी परमेशरो री सामर्था ते जिऊँदा ए। आसे बी तो तेसदे कमजोर ए, पर परमेशरो री सामर्था ते जो तुसा खे ए, तेस साथे जिऊणे।
yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|
5 आपणे आपू खे परखो कि तुसे विश्वासो रे आए कि नि। आपणे आपू खे परखो, क्या तुसे आपणे बारे रे ये नि जाणदे कि यीशु मसीह तुसा रे ए? नई तो तुसे परखणे रे नक्कमे निकल़ी रे।
ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|
6 पर मेरी उम्मीद ए कि तुसे जाणी लो कि आसे नक्कमे नि निकल़े।
kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhotsyate tatra mama pratyāśā jāyate|
7 और आसे आपणे परमेशरो ते प्रार्थना करूँए कि तुसे कोई बुराई नि करो; इजी खे नि कि आसे खरे दिखूँ, पर आसे एड़ा ई चाऊँए कि तुसे पलाई करो, चाए आसे नक्कमे ई ठईरूँ।
yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthaye| vayaṁ yat prāmāṇikā iva prakāśāmahe tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
8 कऊँकि आसे सच्चो रे बिरोदो रे कुछ नि करी सकदे, पर सच्चो साथे सदा खड़े रई सकूँए।
yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva|
9 जेबे आसे कमजोर ए और तुसे तागतबर ए, तो आसे खुश ओऊँए और ये प्रार्थना बी करूँए कि तुसे विश्वासो रे मजबूत ऊई जाओ।
vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dṛṣṭvānandāmo yuṣmākaṁ siddhatvaṁ prārthayāmahe ca|
10 येई बजअ ए कि आऊँ तुसा गे आऊणे ते पईले इना सारी गल्ला खे लिखूँआ ताकि माखे आपणे अक्को रा इस्तेमाल करी की तुसा खे सजा देणे रे जरूरत नि पड़ो, से अक्क माखे परमेशरे देई राखेया। कऊँकि आँऊ आपणा अक्क तुसा रे विश्वासो खे मजबूत करने खे चाऊँआ न कि तिजी खे नाश करने खे।
ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|
11 ओ साथी विश्वासियो, आँऊ इना शब्दा साथे आपणी चिट्ठी बन्द करूँआ। खुश रओ, सिद्ध बणदे जाओ, एकी दूजे खे औंसला देंदे रओ, एक ई मन राखो, मेल-मिलापो साथे रओ। तेबे प्यार और शान्तिया रा परमेशर तुसा साथे रणा।
he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|
12 एकी-दूजे खे प्यारो साथे गल़े मिली की नमस्कार करो।
yūyaṁ pavitracumbanena parasparaṁ namaskurudhvaṁ|
13 सब परमेशरो रे पवित्र लोक तुसा खे नमस्कार करोए।
pavitralokāḥ sarvve yuṣmān namanti|
14 प्रभु यीशु मसीह री कृपा, परमेशरो रा प्यार और पवित्र आत्मा री सहभागिता तुसा सबी साथे ऊँदी रओ।
prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|

< 2 कुरिन्थियों 13 >