< 1 यूहन्ना 5 >
1 जेसरा ये विश्वास ए कि प्रभु यीशु ई मसीह ए, से परमेशरो ते पैदा ऊई रा और जो कोई पैदा करने वाल़े ते प्यार राखोआ, से तेसते बी प्यार राखोआ, जो तेसते पैदा ऊई रा।
yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|
2 जेबे आसे परमेशरो ते प्यार राखूँए और तेसरी आज्ञा खे मानूँए, तो इजी तेई आसे जाणूंए कि परमेशरो री ल्वादा साथे प्यार राखूँए
vayam Izvarasya santAnESu prIyAmahE tad anEna jAnImO yad IzvarE prIyAmahE tasyAjnjAH pAlayAmazca|
3 परमेशरो रा प्यार ये कि आसे तेसरी आज्ञा खे मानिए और तेसरी आज्ञा कठण निए।
yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|
4 कऊँकि जो कुछ परमेशरो ते पैदा ऊई रा, तेसखे दुनिया रे जय मिलोई और से जीत जेते कि दुनिया रे जय मिलोई, से म्हारा विश्वास ए।
yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|
5 दुनिया पाँदे जय पाणे वाल़ा कूणे? बस से, जेस पाँदे विश्वास ए कि प्रभु यीशु ई परमेशरो रा पुत्र ए।
yIzurIzvarasya putra iti yO vizvasiti taM vinA kO'paraH saMsAraM jayati?
6 ये सेईए, जो पाणी और खूनो रे जरिए आया, मतलब-प्रभु यीशु मसीह। से ना बस पाणिए रे जरिए, बल्कि पाणी और खून दूँईं रे जरिए आया और जो गवाई देओआ, से पवित्र आत्मा ए, कऊँकि पवित्र आत्मा सच्ची ए
sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|
7 सच तो ये ए कि गवाई देणे वाल़े तीन ए;
yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|
8 आत्मा, पाणी, और खून ये तिनो एक ई गल्ला पाँदे सहमत ए।
tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|
9 जेबे आसे मांणूआ री गवाई मानी लऊँए, तो परमेशरो री गवाई तिजी ते बड़ी की ए और परमेशरो री गवाई ये कि तिने आपणे पुत्रो रे बारे रे गवाई देई राखी।
mAnavAnAM sAkSyaM yadyasmAbhi rgRhyatE tarhIzvarasya sAkSyaM tasmAdapi zrESThaM yataH svaputramadhIzvarENa dattaM sAkSyamidaM|
10 जो परमेशरो रे पुत्रो पाँदे विश्वास करोआ, से परमेशरो री गवाई आपणे मनो रे राखोआ, जिने परमेशरो पाँदे विश्वास नि कित्तेया, तिने से चूठा ठराया, कऊँकि तिने तेसा गवाईया पाँदे विश्वास नि कित्तेया, जो परमेशरे आपणे पुत्रो रे बारे रे दित्ती
Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|
11 और से गवाई ये कि परमेशरे आसा खे अनन्त जीवन देई राखेया और ये जीवन तेसरे पुत्रो रे ए। (aiōnios )
tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putrE vidyatE| (aiōnios )
12 जेसगे परमेशरो रा पुत्र ए, तेसगे अनन्त जीवन ए और जेसगे परमेशरो रा पुत्र निए, तेसगे अनन्त जीवन पनिए।
yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraM yO na dhArayati sa jIvanaM na dhArayati|
13 मैं तुसा खे, जो परमेशरो रे पुत्रो रे नाओं पाँदे विश्वास राखोए, इजी खे लिखी राखेया कि तुसे जाणो कि अनन्त जीवन तुसा राए (aiōnios )
Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca| (aiōnios )
14 और आसा खे परमेशरो रे सामणे जो हियाव ओआ, से ये कि जे आसे तेसरी इच्छा रे मुताबिक कुछ मांगूए, तो से म्हारी सुणोआ।
tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|
15 जेबे आसे जाणूंए कि जो कुछ आसे परमेशरो ते मांगूए, से म्हारी सुणोआ, तो ये बी जाणूंए कि जो कुछ आसे तेसते मांगेया, से पाया।
sa cAsmAkaM yat kinjcana yAcanaM zRNOtIti yadi jAnImastarhi tasmAd yAcitA varA asmAbhiH prApyantE tadapi jAnImaH|
16 जे कोई आपणे विश्वासी पाईए खे एड़ा पाप करदे ऊए देखो, जेतेरा फल मौत नि ओ, तो प्रार्थना करो कि परमेशर तेसखे, तिना खे, जिने एड़ा पाप करी राखेया, जेतेरा फल मौत निए, जीवन देओगा, पाप एड़ा बी ओआ, जेतेरा फल मौत ए, इजी रे बारे रे आऊँ बिनती करने खे नि बोलदा।
kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|
17 सब प्रकारा रे बुरे काम तो पाप ए, पर कुछ एड़े पाप बी ए, जेतेरा फल मौत निए।
sarvva EvAdharmmaH pApaM kintu sarvvapAMpa mRtyujanakaM nahi|
18 आसे जाणूंए कि जो कोई परमेशरो ते पैदा ऊई रा, से लगातार पाप नि करदा, जो परमेशरो ते पैदा ऊई रा, तेसखे से बचाए रे राखोआ और से दुष्ट तेसखे छुँईं नि सकदा।
ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|
19 आसे जाणूंए कि आसे परमेशरो ते ए और दुनिया तेस दुष्टो रे वशो रे पड़ी री।
vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|
20 और आसे ये बी जाणूंए कि परमेशरो रा पुत्र यीशु मसीह एते दुनिया रे आया और तिने आसा खे समज दित्ती कि आसे तेस सच्चे परमेशरो खे पछयाणुँ और आसे तिदे जो सच ए, मतलब-तेसरे पुत्र प्रभु यीशु मसीह रे रऊँए, सच्चा परमेशर और अनन्त जीवन येईए। (aiōnios )
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti| (aiōnios )
21 ओ बाल़को! आपणे आपू खे मूर्तिया ते बचाई की राखो।
hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|