< Abaebbulaniya 13 >

1 Mweyongere okwagalananga ng’abooluganda.
bhrātr̥ṣu prēma tiṣṭhatu| atithisēvā yuṣmābhi rna vismaryyatāṁ
2 Temwerabiranga kusembeza bagenyi, kubanga waliwo abaasembeza bamalayika nga tebagenderedde.
yatastayā pracchannarūpēṇa divyadūtāḥ kēṣāñcid atithayō'bhavan|
3 Mujjukirenga abasibe abali mu kkomera, nga muli nga abaasibirwa awamu n’abo. Munakuwaliranga wamu nabo ababonyaabonyezebwa, kubanga nammwe muli mu mubiri.
bandinaḥ sahabandibhiriva duḥkhinaśca dēhavāsibhiriva yuṣmābhiḥ smaryyantāṁ|
4 Obufumbo mubussangamu ekitiibwa n’ebirayiro byabwo, kubanga abakaba n’abenzi Katonda alibasalira omusango, ne gubasinga.
vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē|
5 Mwewalenga omululu, bye mulina bibamalenga. Kubanga Katonda yagamba nti, “Sirikuleka era sirikwabulira n’akatono.”
yūyam ācārē nirlōbhā bhavata vidyamānaviṣayē santuṣyata ca yasmād īśvara ēvēdaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"
6 Kyetuva twogera n’obuvumu nti, “Mukama ye mubeezi wange, siityenga, omuntu ayinza kunkola ki?”
ataēva vayam utsāhēnēdaṁ kathayituṁ śaknumaḥ, "matpakṣē paramēśō'sti na bhēṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||"
7 Mujjukirenga abakulembeze bammwe abaababuulira ekigambo kya Katonda, nga mutunuulira empisa zaabwe nga mugobereranga okukkiriza.
yuṣmākaṁ yē nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantastē yuṣmābhiḥ smaryyantāṁ tēṣām ācārasya pariṇāmam ālōcya yuṣmābhistēṣāṁ viśvāsō'nukriyatāṁ|
8 Yesu Kristo nga bwe yali jjo, ne leero bw’ali era bw’aliba emirembe n’emirembe. (aiōn g165)
yīśuḥ khrīṣṭaḥ śvō'dya sadā ca sa ēvāstē| (aiōn g165)
9 Temusendebwasendebwanga kuyigiriza okw’engeri ennyingi ezitamanyiddwa. Kubanga kirungi omutima okunywezebwa ekisa, so si mu byokulya ebitagasa abo ababirya.
yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yatō'nugrahēṇāntaḥkaraṇasya susthirībhavanaṁ kṣēmaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnōpakr̥tāḥ|
10 Tulina ekyoto, abaweereza mu weema ey’Okukuŋŋaanirangamu kye batalina buyinza kuliirangako.
yē daṣyasya sēvāṁ kurvvanti tē yasyā dravyabhōjanasyānadhikāriṇastādr̥śī yajñavēdirasmākam āstē|
11 Kabona Asinga Obukulu yatwalanga omusaayi gw’ebisolo, olw’ebibi, mu kifo ekitukuvu era n’ennyama yaabyo n’eyokerwa ebweru w’olusiisira.
yatō yēṣāṁ paśūnāṁ śōṇitaṁ pāpanāśāya mahāyājakēna mahāpavitrasthānasyābhyantaraṁ nīyatē tēṣāṁ śarīrāṇi śibirād bahi rdahyantē|
12 Noolwekyo ne Yesu kyeyava abonaabonera era n’afiira ebweru w’ekibuga alyoke atutukuze n’omusaayi gwe ye.
tasmād yīśurapi yat svarudhirēṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmr̥tiṁ bhuktavān|
13 Kale naffe tufulume tulage gy’ali ebweru w’olusiisira nga twetisse ekivume kye.
atō hētōrasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|
14 Kubanga wano ku nsi tetulinaawo kibuga kya lubeerera, wabula tulindirira ekyo ekijja.
yatō 'trāsmākaṁ sthāyi nagaraṁ na vidyatē kintu bhāvi nagaram asmābhiranviṣyatē|
15 Kale mu Yesu tuweerayo bulijjo ssaddaaka ey’okutendereza Katonda, kye kirabo eky’emimwa, nga twatula erinnya lye.
ataēva yīśunāsmābhi rnityaṁ praśaṁsārūpō balirarthatastasya nāmāṅgīkurvvatām ōṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|
16 Temwerabiranga kukola bulungi n’okugabananga; kubanga ssaddaaka eziri ng’ezo Katonda zimusanyusa.
aparañca parōpakārō dānañca yuṣmābhi rna vismaryyatāṁ yatastādr̥śaṁ balidānam īśvarāya rōcatē|
17 Muwulirenga abakulembeze bammwe era mubagonderenga, kubanga obuweereza bwabwe kwe kulabirira emyoyo gyammwe, balyoke bakikole n’essanyu nga tebeemulugunya. Kubanga bwe babeemulugunyiza tekibagasa mmwe.
yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt|
18 Mutusabirenga, kubanga tumanyidde ddala nga tulina omwoyo mulungi, era twagala okukolanga obulungi mu buli kimu.
aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yatō vayam uttamamanōviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|
19 Era okusinga ennyo mbeegayirira munsabire ndyoke nkomewo mangu gye muli.
viśēṣatō'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīyē tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinayē|
20 Kale, Katonda ow’emirembe eyazuukiza Mukama waffe Yesu, Omusumba w’endiga omukulu ow’endagaano etaggwaawo gye yanyweza n’omusaayi gwe, (aiōnios g166)
anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō (aiōnios g166)
21 abawe buli kirungi kyonna kye mwetaaga okubasobozesa okukola by’ayagala, era atukozese ebisiimibwa mu maaso ge ng’ayita mu Yesu Kristo. Aweebwenga ekitiibwa emirembe n’emirembe. Amiina. (aiōn g165)
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn| (aiōn g165)
22 Kaakano mbakuutira abooluganda, mugumiikirizenga ebibabuulirirwa, kubanga mbawandiikidde mu bigambo bitono.
hē bhrātaraḥ, vinayē'haṁ yūyam idam upadēśavākyaṁ sahadhvaṁ yatō'haṁ saṁkṣēpēṇa yuṣmān prati likhitavān|
23 Mbategeeza nti muganda waffe Timoseewo yateebwa, bw’alijja amangu, ndijja naye eyo okubalaba.
asmākaṁ bhrātā tīmathiyō muktō'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tēna sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|
24 Mulamuse abakulembeze bammwe era n’abakkiriza bonna. Ab’omu Italiya babalamusizza.
yuṣmākaṁ sarvvān nāyakān pavitralōkāṁśca namaskuruta| aparam itāliyādēśīyānāṁ namaskāraṁ jñāsyatha|
25 Ekisa kibeerenga nammwe mwenna.
anugrahō yuṣmākaṁ sarvvēṣāṁ sahāyō bhūyāt| āmēn|

< Abaebbulaniya 13 >