< मत्ती 7 >
1 “दोष मत लगावो कि तुम्हरो पर भी दोष नहीं लगायो जाये,
yathā yūyaṁ doṣīkṛtā na bhavatha, tatkṛte'nyaṁ doṣiṇaṁ mā kuruta|
2 कहालीकि जो तरह तुम दोष लगावय हय, उच तरह सी तुम पर भी दोष लगायो जायेंन; अऊर जो नाप सी तुम नापय हय, उच नाप सी तुम्हरो लायी भी नाप्यो जायेंन।”
yato yādṛśena doṣeṇa yūyaṁ parān doṣiṇaḥ kurutha, tādṛśena doṣeṇa yūyamapi doṣīkṛtā bhaviṣyatha, anyañca yena parimāṇena yuṣmābhiḥ parimīyate, tenaiva parimāṇena yuṣmatkṛte parimāyiṣyate|
3 “तय कहाली अपनो भाऊ की आंखी को तिनका ख देखय हय, अऊर अपनी आंखी को लट्ठा तोख नहीं सूझय?
aparañca nijanayane yā nāsā vidyate, tām anālocya tava sahajasya locane yat tṛṇam āste, tadeva kuto vīkṣase?
4 जब तोरीच आंखी म लट्ठा हय, त तय अपनो भाऊ सी कसो कह्य सकय हय, ‘लाव मय तोरी आंखी सी तिनका निकाल देऊ?’
tava nijalocane nāsāyāṁ vidyamānāyāṁ, he bhrātaḥ, tava nayanāt tṛṇaṁ bahiṣyartuṁ anujānīhi, kathāmetāṁ nijasahajāya kathaṁ kathayituṁ śaknoṣi?
5 हे कपटी, पहिले अपनी आंखी म सी लट्ठा निकाल ले, तब तय अपनो भाऊ की आंखी को तिनका अच्छो सी देख क निकाल सकजो।”
he kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tato nijadṛṣṭau suprasannāyāṁ tava bhrātṛ rlocanāt tṛṇaṁ bahiṣkartuṁ śakṣyasi|
6 “पवित्र चिज कुत्ता ख मत दे, अऊर अपनो मोती डुक्करों को आगु मत डालो; असो न होय कि हि उन्ख पाय खल्लो खुंदेन अऊर पलट क तुम ख फाड़ डालेंन।
anyañca sārameyebhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣepaṇāt te tāḥ sarvvāḥ padai rdalayiṣyanti, parāvṛtya yuṣmānapi vidārayiṣyanti|
7 “मांगो, त तुम्ख दियो जायेंन; ढूंढो त तुम पावों; खटखटावों, त तुम्हरो लायी खोल्यो जायेंन।
yācadhvaṁ tato yuṣmabhyaṁ dāyiṣyate; mṛgayadhvaṁ tata uddeśaṁ lapsyadhve; dvāram āhata, tato yuṣmatkṛte muktaṁ bhaviṣyati|
8 कहालीकि जो कोयी मांगय हय, ओख मिलय हय; अऊर जो ढूंढय हय, ऊ पावय हय; अऊर जो खटखटावय हय, ओको लायी खोल्यो जायेंन।
yasmād yena yācyate, tena labhyate; yena mṛgyate tenoddeśaḥ prāpyate; yena ca dvāram āhanyate, tatkṛte dvāraṁ mocyate|
9 तुम म सी असो कौन आदमी हय, कि यदि ओको बेटा ओको सी रोटी मांगेंन, त ऊ ओख गोटा देयेंन?
ātmajena pūpe prārthite tasmai pāṣāṇaṁ viśrāṇayati,
10 यां मच्छी मांगेंन, त ओख सांप देयेंन?
mīne yācite ca tasmai bhujagaṁ vitarati, etādṛśaḥ pitā yuṣmākaṁ madhye ka āste?
11 येकोलायी जब तुम बुरो होय क, अपनो बच्चां ख अच्छी चिजे देनो जानय हय, त तुम्हरो स्वर्गीय पिता अपनो मांगन वालो ख अच्छी चिजे कहाली नहीं देयेंन?
tasmād yūyam abhadrāḥ santo'pi yadi nijabālakebhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakebhyaḥ kimuttamāni vastūni na dāsyati?
12 “यो वजह जो कुछ तुम चाहवय हय कि लोग तुम्हरो संग करे, तुम भी उन्को संग वसोच करो; कहालीकि मूसा की व्यवस्था अऊर भविष्यवक्तावों की शिक्षा याच आय।
yūṣmān pratītareṣāṁ yādṛśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādṛśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|
13 “निरून्द द्वार सी सिरो, कहालीकि चौड़ो हय ऊ फाटक अऊर सरल हय ऊ रस्ता जो नाश को तरफ लिजावय हय; अऊर बहुत सो हंय जो ओको सी सिरय हंय।
saṅkīrṇadvāreṇa praviśata; yato narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad bṛhat tena bahavaḥ praviśanti|
14 कहालीकि निरून्द हय ऊ फाटक अऊर कठिन हय ऊ रस्ता जो जीवन को तरफ लिजावय हय; अऊर थोड़ो हंय जो ओख पावय हंय।
aparaṁ svargagamanāya yad dvāraṁ tat kīdṛk saṁkīrṇaṁ| yacca vartma tat kīdṛg durgamam| taduddeṣṭāraḥ kiyanto'lpāḥ|
15 “झूठो भविष्यवक्तावों सी चौकस रहो, जो मेंढीं को रूप म तुम्हरो जवर आवय हंय, पर आखरी म हि फाड़न वालो भेड़िया आय।
aparañca ye janā meṣaveśena yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vṛkā etādṛśebhyo bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalena tān paricetuṁ śaknutha|
16 उन्को फर सी तुम उन्ख जान जावो। का लोग झाड़ियों सी अंगूर, यां काटा को झुड़ूपो सी अंजीर तोड़य हंय?
manujāḥ kiṁ kaṇṭakino vṛkṣād drākṣāphalāni śṛgālakolitaśca uḍumbaraphalāni śātayanti?
17 असो तरह हर एक अच्छो झाड़ अच्छो फर लावय हय अऊर बुरो झाड़ बुरो फर लावय हय।
tadvad uttama eva pādapa uttamaphalāni janayati, adhamapādapaevādhamaphalāni janayati|
18 अच्छो झाड़ बुरो फर नहीं लाय सकय, अऊर न बुरो झाड़ अच्छो फर लाय सकय हय।
kintūttamapādapaḥ kadāpyadhamaphalāni janayituṁ na śaknoti, tathādhamopi pādapa uttamaphalāni janayituṁ na śaknoti|
19 जो जो झाड़ अच्छो फर नहीं लावय, ऊ काट क आगी म डाल दियो जावय हय।
aparaṁ ye ye pādapā adhamaphalāni janayanti, te kṛttā vahnau kṣipyante|
20 यो तरह उन्को फर सी तुम भविष्यवक्तावों ख जान लेवो।
ataeva yūyaṁ phalena tān pariceṣyatha|
21 “जो मोरो सी, ‘हे प्रभु! हे प्रभु!’ कह्य हय, उन्म सी हर एक स्वर्ग को राज्य म सिर नहीं सकेंन, पर उच जो मोरो स्वर्गीय पिता की इच्छा पर चलय हय।
ye janā māṁ prabhuṁ vadanti, te sarvve svargarājyaṁ pravekṣyanti tanna, kintu yo mānavo mama svargasthasya pituriṣṭaṁ karmma karoti sa eva pravekṣyati|
22 न्याय को दिन बहुत सो लोग मोरो सी कहेंन, ‘हे प्रभु, हे प्रभु, का हम्न तोरो नाम सी भविष्यवानी नहीं करी, अऊर तोरो नाम सी दुष्ट आत्मावों ख नहीं निकाल्यो, अऊर तोरो नाम सी सामर्थ को काम नहीं करयो?’
tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhṛtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kṛtāni?
23 तब मय उन्को सी खुल क कह्य देऊं, ‘मय न तुम्ख कभी नहीं जान्यो। हे कुकर्मियों मोरो जवर सी चली जावो।’
tadāhaṁ vadiṣyāmi, he kukarmmakāriṇo yuṣmān ahaṁ na vedmi, yūyaṁ matsamīpād dūrībhavata|
24 “येकोलायी जो कोयी मोरी या बाते सुन क उन्ख मानय हय, ऊ उन बुद्धिमान आदमी को जसो ठहरेंन जेन अपनो घर चट्टान पर बनायो।
yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇopari gṛhanirmmātrā jñāninā saha mayopamīyate|
25 अऊर पानी बरस्यो, अऊर बाढ़ आयी, अऊर आन्धिया चली, अऊर यो सब ऊ घर सी टकरायी, तब भी ऊ नहीं गिरयो, कहालीकि ओको नींव चट्टान पर डाल्यो गयो होतो।
yato vṛṣṭau satyām āplāva āgate vāyau vāte ca teṣu tadgehaṁ lagneṣu pāṣāṇopari tasya bhittestanna patati
26 “पर जो कोयी मोरी या बाते सुनय हय अऊर उन पर नहीं चलय, यो ऊ मूर्ख आदमी को जसो ठहरेंन जेन अपनो घर रेतु पर बनायो।
kintu yaḥ kaścit mamaitāḥ kathāḥ śrutvā na pālayati sa saikate gehanirmmātrā 'jñāninā upamīyate|
27 अऊर पानी बरस्यो, अऊर बाढ़ आयी, अऊर आन्धिया चली, अऊर ऊ घर सी टकरायी अऊर ऊ गिर क नाश भय गयो।”
yato jalavṛṣṭau satyām āplāva āgate pavane vāte ca tai rgṛhe samāghāte tat patati tatpatanaṁ mahad bhavati|
28 जब यीशु या बाते कह्य चुक्यो, त असो भयो कि भीड़ ओको उपदेश सी चकित भयी,
yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|
29 कहालीकि ऊ उन्को धर्मशास्त्रियों को जसो नहीं पर अधिकार को जसो उन्ख उपदेश देत होतो।
yasmāt sa upādhyāyā iva tān nopadideśa kintu samarthapuruṣa̮iva samupadideśa|