< मत्ती 17 >
1 छे दिन को बाद यीशु न पतरस अऊर याकूब अऊर ओको भाऊ यूहन्ना ख अपनो संग ले क उन्ख एकान्त म कोयी ऊचो पहाड़ी पर ले गयो।
anantaraṁ ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yohanañca gṛhlan uccādre rviviktasthānam āgatya teṣāṁ samakṣaṁ rūpamanyat dadhāra|
2 उत उन्को आगु ओको रूप को बदलाव भयो अऊर ओको मुंह सूरज को जसो चमक्यो अऊर ओको कपड़ा प्रकाश को जसो उजलो भय गयो।
tena tadāsyaṁ tejasvi, tadābharaṇam ālokavat pāṇḍaramabhavat|
3 अऊर मूसा अऊर एलिय्याह ओको संग बाते करतो हुयो उन्ख दिखायी दियो।
anyacca tena sākaṁ saṁlapantau mūsā eliyaśca tebhyo darśanaṁ dadatuḥ|
4 येको पर पतरस न यीशु सी कह्यो, “हे प्रभु, हमरो इत रहनो अच्छो हय। यदि तोरी इच्छा हय त मय इत तीन मण्डा बनाऊं; एक तोरो लायी, एक मूसा लायी, अऊर एक एलिय्याह लायी।”
tadānīṁ pitaro yīśuṁ jagāda, he prabho sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyate, tarhi bhavadarthamekaṁ mūsārthamekam eliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|
5 ऊ बोलतच रह्यो होतो कि एक उज्वल बादर न उन्ख छाय लियो, अऊर ऊ बादर म सी यो आवाज निकली: “यो मोरो प्रिय बेटा आय, जेकोसी मय बहुत खुश हय: येकी सुनो।”
etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|
6 जब चेलावों न यो सुन्यो त हि मुंह को बल गिरयो अऊर बहुत डर गयो।
kintu vācametāṁ śṛṇvantaeva śiṣyā mṛśaṁ śaṅkamānā nyubjā nyapatan|
7 यीशु न जवर आय क उन्ख छूयो, अऊर कह्यो, “उठो, डरो मत।”
tadā yīśurāgatya teṣāṁ gātrāṇi spṛśan uvāca, uttiṣṭhata, mā bhaiṣṭa|
8 तब उन्न ऊपर देख्यो अऊर यीशु ख छोड़ अऊर कोयी ख नहीं देख्यो।
tadānīṁ netrāṇyunmīlya yīśuṁ vinā kamapi na dadṛśuḥ|
9 जब हि पहाड़ी सी उतर रह्यो होतो तब यीशु न उन्ख यो आज्ञा दियो, “जब तक आदमी को बेटा मरयो हुयो म सी जीन्दो नहीं होवय, तब तक जो कुछ तुम न देख्यो हय कोयी सी मत कहजो।”
tataḥ param adreravarohaṇakāle yīśustān ityādideśa, manujasutasya mṛtānāṁ madhyādutthānaṁ yāvanna jāyate, tāvat yuṣmābhiretaddarśanaṁ kasmaicidapi na kathayitavyaṁ|
10 येको पर ओको चेलावों न ओको सी पुच्छ्यो, “फिर धर्मशास्त्री कहाली कह्य हंय कि एलिय्याह को पहिलो आवनो जरूरी हय?”
tadā śiṣyāstaṁ papracchuḥ, prathamam eliya āyāsyatīti kuta upādhyāyairucyate?
11 ओन उत्तर दियो, “एलिय्याह जरूर आयेंन,” अऊर सब कुछ सुधारेंन।
tato yīśuḥ pratyavādīt, eliyaḥ prāgetya sarvvāṇi sādhayiṣyatīti satyaṁ,
12 पर मय तुम सी कहू हय कि एलिय्याह आय गयो हय, अऊर लोगों न ओख नहीं जान्यो; पर जसो उन्न चाह्यो वसोच ओको संग करयो। वसोच आदमी को बेटा भी उन्को हाथ सी दु: ख उठायेंन।
kintvahaṁ yuṣmān vacmi, eliya etya gataḥ, te tamaparicitya tasmin yathecchaṁ vyavajahuḥ; manujasutenāpi teṣāmantike tādṛg duḥkhaṁ bhoktavyaṁ|
13 तब चेलावों न समझ्यो कि ओन हमरो सी यूहन्ना बपतिस्मा देन वालो को बारे म कह्यो होतो।
tadānīṁ sa majjayitāraṁ yohanamadhi kathāmetāṁ vyāhṛtavān, itthaṁ tacchiṣyā bubudhire|
14 जब हि भीड़ को जवर पहुंच्यो, त एक आदमी यीशु को जवर आयो, अऊर ओको आगु घुटना टेक क कहन लग्यो,
paścāt teṣu jananivahasyāntikamāgateṣu kaścit manujastadantikametya jānūnī pātayitvā kathitavān,
15 “हे प्रभु, मोरो बेटा पर दया कर! कहालीकि ओख मिर्गी आवय हय, अऊर ऊ बहुत दु: ख उठावय हय; अऊर बार-बार कभी आगी अऊर कभी पानी म गिर पड़य हय।
he prabho, matputraṁ prati kṛpāṁ vidadhātu, sopasmārāmayena bhṛśaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhye patati|
16 मय ओख तोरो चेलावों को जवर लायो होतो, पर हि ओख चंगो नहीं कर सक्यो।”
tasmād bhavataḥ śiṣyāṇāṁ samīpe tamānayaṁ kintu te taṁ svāsthaṁ karttuṁ na śaktāḥ|
17 यीशु न उत्तर दियो, “हे अविश्वासी अऊर जिद्दी लोगों, मय कब तक तुम्हरो संग रहूं? मय कब तक तुम्हरी सहूं? ओख इत मोरो जवर लावो।”
tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|
18 तब यीशु न दुष्ट आत्मा ख डाट्यो, अऊर वा ओको म सी निकल गयी; अऊर बेटा उच घड़ी चंगो भय गयो।
paścād yīśunā tarjataeva sa bhūtastaṁ vihāya gatavān, taddaṇḍaeva sa bālako nirāmayo'bhūt|
19 तब चेलावों न एकान्त म यीशु को जवर आय क कह्यो, “हम दुष्ट आत्मा कहाली नहीं निकाल सक्यो?”
tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣire, kuto vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?
20 ओन उन्को सी कह्यो, “अपनो विश्वास की कमी को वजह सी, कहालीकि मय तुम सी सच कहू हंय, यदि तुम्हरो विश्वास राई को दाना को बराबर भी हय, त यो पहाड़ी सी कहजो, ‘इत सी सरक क उत चली जा,’ त ऊ चली जायेंन; अऊर कोयी बात तुम्हरो लायी असम्भव नहीं होयेंन।
yīśunā te proktāḥ, yuṣmākamapratyayāt;
21 पर यो जाति प्रार्थना अऊर उपवास को अलावा अऊर कोयी उपाय सी नहीं निकलय।”
yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātropi viśvāso jāyate, tarhi yuṣmābhirasmin śaile tvamitaḥ sthānāt tat sthānaṁ yāhīti brūte sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanopavāsau vinaitādṛśo bhūto na tyājyeta|
22 जब हि गलील क्षेत्र म होतो, त यीशु न उन्को सी कह्यो, “आदमी को बेटा आदमियों को हाथ म पकड़ायो जायेंन;
aparaṁ teṣāṁ gālīlpradeśe bhramaṇakāle yīśunā te gaditāḥ, manujasuto janānāṁ kareṣu samarpayiṣyate tai rhaniṣyate ca,
23 हि ओख मार डालेंन, अऊर ऊ तीसरो दिन जीन्दो होयेंन।” यो बात पर चेला बहुत उदास भयो।
kintu tṛtīye'hina ma utthāpiṣyate, tena te bhṛśaṁ duḥkhitā babhūvaḥ|
24 जब हि कफरनहूम पहुंच्यो, त मन्दिर को कर लेनवालो न पतरस को जवर आय क पुच्छ्यो, “का तुम्हरो गुरु मन्दिर को कर नहीं देवय?”
tadanantaraṁ teṣu kapharnāhūmnagaramāgateṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|
25 ओन कह्यो, “हव, देवय हय।” जब ऊ घर म आयो, त यीशु न पहिले ओको सी पुच्छ्यो, “शिमोन, तय का सोचय हय? धरती को राजा चुंगी यां कर कौन्को सी लेवय हंय, अपनो बेटा सी यां परायो सी?”
tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ|
26 पतरस न ओको सी कह्यो, “परायो सी।” यीशु न ओको सी कह्यो, “त बेटा कर देनो सी बच गयो।
tadā yīśuruktavān, tarhi santānā muktāḥ santi|
27 पर असो नहीं होय कि हम उन्को लायी ठोकर को वजह बने, तय झील को किनार जाय क गरी डाल, अऊर जो मच्छी पहिले निकले, ओख ले; अऊर ओको मुंह खोलन पर तोख एक सिक्का मिलेंन, ओख ले क मोरो अऊर अपनो बदला को उन्ख दे देजो।”
tathāpi yathāsmābhisteṣāmantarāyo na janyate, tatkṛte jaladhestīraṁ gatvā vaḍiśaṁ kṣipa, tenādau yo mīna utthāsyati, taṁ ghṛtvā tanmukhe mocite tolakaikaṁ rūpyaṁ prāpsyasi, tad gṛhītvā tava mama ca kṛte tebhyo dehi|