< 2 थिस्सलुनीकियों 1 >

1 मय पौलुस अऊर सिलवानुस अऊर तीमुथियुस को संग या चिट्ठी लिखू हय, हमरो बाप परमेश्वर अऊर प्रभु यीशु मसीह को उन लोगों ख जो थिस्सलुनीकियों की मण्डली म हय।
paulaḥ silvānastīmathiyaścetināmāno vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
2 हमरो बाप परमेश्वर अऊर प्रभु यीशु मसीह को तरफ सी तुम्ख अनुग्रह अऊर शान्ति मिलती रहे।
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
3 हे भाऊवों अऊर बहिनों, तुम्हरो बारे म हम्ख हर समय परमेश्वर को धन्यवाद करनो चाहिये, अऊर यो ठीक भी हय, येकोलायी कि तुम्हरो विश्वास बहुत बढ़तो जावय हय, अऊर तुम सब को प्रेम आपस म बहुतच बढ़य हय।
he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|
4 यहां तक कि हम खुद परमेश्वर की मण्डली म तुम्हरो बारे म घमण्ड करजे हंय, कि जितनो उपद्रव अऊर कठिनायी तुम सहय हय, उन सब म तुम्हरो धीरज अऊर विश्वास प्रगट होवय हय।
tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|
5 यो परमेश्वर को सच्चो न्याय को स्पष्ट प्रमान हय कि तुम परमेश्वर को राज्य को लायक ठहरो, जेको लायी तुम दु: ख भी उठावय हय।
tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|
6 परमेश्वर को जवर यो न्याय हय कि जो तुम्ख कठिनायी देवय हंय, उन्ख बदला म कठिनायी दे।
yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabho ryīśoḥ svargād āgamanakāle yuṣmākaṁ kleśakebhyaḥ kleśena phaladānaṁ sārddhamasmābhiśca
7 अऊर तुम्ख, जो कठिनायी पावय हय, हमरो संग चैन देयेंन: ऊ समय जब कि प्रभु यीशु अपनो सामर्थी दूतों को संग, धधकती हुयी आगी म स्वर्ग सी प्रगट होयेंन,
kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;
8 अऊर जो परमेश्वर ख नहीं पहिचानय अऊर हमरो प्रभु यीशु को सुसमाचार ख नहीं मानय उन सी बदला लेयेंन।
tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;
9 हि प्रभु को सामने सी अऊर ओकी शक्ति को तेज सी दूर होय क अनन्त विनाश को सजा पायेंन। (aiōnios g166)
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios g166)
10 यो ऊ दिन होयेंन, जब ऊ अपनो पवित्र लोगों म महिमा पानो अऊर सब विश्वास करन वालो म अचम्भा को वजह होन ख आयेंन; तुम भी सहभागी रहो कहालीकि तुम न हमरी गवाही पर विश्वास करयो।
kintu tasmin dine svakīyapavitralokeṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilokān vismāpayituñca sa āgamiṣyati yato 'smākaṁ pramāṇe yuṣmābhi rviśvāso'kāri|
11 येकोलायी हम हमेशा तुम्हरो लायी प्रार्थना भी करजे हंय कि हमरो परमेश्वर तुम्ख यो बुलाहट को लायक समझे, अऊर भलायी को हर एक इच्छा अऊर विश्वास को हर एक काम ख सामर्थ को संग पूरो करे,
ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,
12 ताकि हमरो परमेश्वर अऊर प्रभु यीशु मसीह को अनुग्रह को अनुसार प्रभु यीशु को नाम तुम म महिमा पाये, अऊर तुम म दिखायी दे।
yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|

< 2 थिस्सलुनीकियों 1 >