< 1 थिस्सलुनीकियों 4 >

1 येकोलायी हे भाऊवों बहिनों, हम तुम सी बिनती करजे हंय अऊर तुम्ख प्रभु यीशु म समझाजे हंय कि जसो तुम न हम सी लायक चाल चलनो अऊर परमेश्वर ख खुश करनो सिख्यो हय, अऊर जसो तुम चलय भी हय, वसोच अऊर भी बढ़तो जावो।
he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
2 कहालीकि तुम जानय हय कि हम न प्रभु यीशु को अधिकार को तरफ सी तुम्ख कौन-कौन सी शिक्षाये पहुंचायी।
yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
3 परमेश्वर की इच्छा या हय कि तुम पवित्र बनो: अऊर अनैतिकता सी बच्यो रहो,
īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|
4 हे आदमियों अपनी पत्नी को संग कसो पवित्र अऊर आदरनिय व्यवहार करनो चाहिये।
yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
5 अऊर यो काम अभिलाषा सी नहीं, अऊर नहीं उन गैरविश्वासियों को जसो जो परमेश्वर ख नहीं जानय,
ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|
6 कि या बात म कोयी अपनो मसीह म भाऊवों ख नहीं ठगाये, अऊर नहीं ओख कोयी फसावय नहीं, कहालीकि प्रभु इन सब बातों को बदला लेनवालो हय; जसो कि हम न पहिलेच तुम सी कह्यो अऊर चितायो भी होतो।
etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
7 कहालीकि परमेश्वर न हम्ख अपवित्रता म रहन लायी नहीं, पर पवित्र होन लायी बुलायो हय।
yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
8 यो वजह जो यो शिक्षा ख नकारय हय, ऊ आदमी ख नहीं पर परमेश्वर ख नकारय हय, जो अपनी पवित्र आत्मा तुम्ख देवय हय।
ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|
9 पर भाईचारा कि प्रीति को बारे म यो जरूरी नहाय कि मय तुम्हरो जवर कुछ लिखूं, कहालीकि आपस म प्रेम रखनो तुम न खुदच परमेश्वर सी सिख्यो हय;
bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|
10 अऊर पूरो मकिदुनिया को सब भाऊवों को संग प्रेम करय भी हय। पर हे भाऊवों, हम तुम सी बिनती करजे हंय कि अऊर भी बढ़तो जावो,
kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|
11 अऊर हम न तुम्ख आज्ञा दी हय, वसोच शान्ति को संग जीवन जीनो अऊर अपनो काम काज करनो अऊर अपनो हाथों सी कमावन की कोशिश करो;
aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,
12 यो तरह तुम जो गैरविश्वासी हय उन्को सम्मान प्राप्त करो, अऊर तुम्ख कोयी जरूरतों पर दूसरों पर निर्भर रहन की जरूरत नहीं पड़ेंन।
etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
13 हे भाऊवों बहिनों, हम नहीं चाहाजे कि तुम उन्को बारे म जो मरयो हंय, अज्ञानी रहो; असो नहीं होय कि तुम दूसरों को जसो शोक करो जिन्ख आशा नहाय।
he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|
14 कहालीकि यदि हम विश्वास करजे हंय कि यीशु मरयो अऊर जीन्दो भी भयो, त वसोच परमेश्वर उन्ख भी जो यीशु म विश्वास करतो मर गयो हंय, ओकोच संग वापस लायेंन।
yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|
15 कहालीकि जो हम्ख प्रभु न सिखायो ऊ हम तुम्ख सिखायजे हय तुम सी यो कहजे हंय कि हम जो जीन्दो हंय अऊर प्रभु को आनो तक बच्यो रहबोंन, मरयो हुयो सी कभी आगु नहीं जाबो।
yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;
16 कहालीकि प्रभु खुदच स्वर्ग सी उतरेंन; ऊ समय ललकार, अऊर मुख्य दूत को आवाज सुनायी देयेंन, अऊर परमेश्वर को तुरही फूकी जायेंन; अऊर जो मसीह म मरयो हंय, हि पहिले जीन्दो होयेंन।
yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|
17 तब हम जो जीन्दो अऊर बच्यो रहबोंन उन्को संग बादर पर उठाय लियो जाबोंन कि हवा म प्रभु सी मिले; अऊर यो रीति सी हम हमेशा प्रभु को संग रहबोंन।
aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
18 यो तरह इन बातों सी एक दूसरों ख उत्साहित करतो रहो।
ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|

< 1 थिस्सलुनीकियों 4 >