< Pāvila Vēstule Tītam 1 >

1 Pāvils, Dieva kalps un Jēzus Kristus apustulis, pēc Dieva izredzēto ticības un pēc patiesības atzīšanas uz dievbijāšanu,
anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios g166)
2 Mūžīgas dzīvošanas cerībā, ko Dievs, kas nevar melot, no mūžīgiem laikiem ir apsolījis, (aiōnios g166)
yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|
3 Bet savā laikā Savu vārdu ir darījis zināmu caur to sludināšanu, kas man ir uzticēta pēc Dieva, mūsu Pestītāja, pavēles:
niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamaye ca ghoṣaṇayā tat prakāśitavān|
4 Titum, savam īstam dēlam pēc tās ticības, kas mums abiem kopā: žēlastība un miers no Dieva, Tā Tēva, un no Tā Kunga Jēzus Kristus, mūsu Pestītāja.
mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|
5 Tādēļ tevi esmu atstājis Krietā, ka tu izdarītu, kas vēl trūka, un pa pilsētām vecajus ieceltu, kā es tev esmu pavēlējis,
tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān|
6 Ja kam ir laba slava, kas ir vienas sievas vīrs, kam ir ticīgi bērni, nedz palaidņi, nedz neklausīgi.
tasmād yo naro 'nindita ekasyā yoṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā doṣeṇāliptānāñca santānānāṁ janako bhavati sa eva yogyaḥ|
7 Jo bīskapam kā Dieva nama turētājam jābūt vīram, kam laba slava, ne iedomīgam, ne dusmīgam, ne dzērājam, ne rējējam, ne negodīgas peļņas dzinējam;
yato hetoradyakṣeṇeśvarasya gṛhādyakṣeṇevānindanīyena bhavitavyaṁ| tena svecchācāriṇā krodhinā pānāsaktena prahārakeṇa lobhinā vā na bhavitavyaṁ
8 Kas labprāt mājas vietu dod, labu mīl, kas prātīgs, taisns, svēts, šķīsts,
kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ,
9 Kas pastāvīgi turas pēc tā uzticamā vārda mācības, ka viņš ir spēcīgs, arī pamācīt caur to veselīgo mācību, un pārmācīt tos, kas pretī runā,
upadeśe ca viśvastaṁ vākyaṁ tena dhāritavyaṁ yataḥ sa yad yathārthenopadeśena lokān vinetuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|
10 Jo ir daudz nebēdnieki, kas niekus runā un viltnieki, visvairāk tie no apgraizīšanas;
yataste bahavo 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśeṣataśchinnatvacāṁ madhye kecit tādṛśā lokāḥ santi|
11 Tiem vajag muti aizbāzt, jo tie veselus namus pārgroza negodīgas peļņas dēļ mācīdami, kas neklājās.
teṣāñca vāgrodha āvaśyako yataste kutsitalābhasyāśayānucitāni vākyāni śikṣayanto nikhilaparivārāṇāṁ sumatiṁ nāśayanti|
12 Kāds no tiem, viņu pašu pravietis, ir sacījis: Krieti vienmēr melkuļi, nikni zvēri, slinki vēderi.
teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ||
13 Šī liecība ir patiesīga; tāpēc pārmāci tos stingri, lai tie paliek veseli ticībā
sākṣyametat tathyaṁ, ato hetostvaṁ tān gāḍhaṁ bhartsaya te ca yathā viśvāse svasthā bhaveyu
14 Un nedodas uz Jūdu pasakām un uz tādu cilvēku baušļiem, kas nogriežas no patiesības.
ryihūdīyopākhyāneṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na niveśayeyustathādiśa|
15 Visas lietas ir šķīstas šķīstiem; bet apgānītiem un neticīgiem nekas nav šķīsts; bet gan viņu prāts ir apgānīts, gan viņu zināma sirds.
śucīnāṁ kṛte sarvvāṇyeva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kṛte śuci kimapi na bhavati yatasteṣāṁ buddhayaḥ saṁvedāśca kalaṅkitāḥ santi|
16 Tie saka, ka Dievu pazīstot, bet ar darbiem tie Viņu aizliedz, neganti būdami un neklausīgi un pie ikviena laba darba nederīgi.
īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|

< Pāvila Vēstule Tītam 1 >