< Pāvilavēstulē Romiešiem 6 >
1 Ko nu lai sakām? Vai mums grēkā būs palikt, lai žēlastība vairojās?
prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
2 Nemaz ne! Kā mēs, kas grēkam esam miruši, iekš tā vēl gribētu dzīvot?
pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?
3 Jeb vai jūs nezināt, ka, cik no mums ir kristīti uz Kristu Jēzu, tie uz Viņa nāvi ir kristīti?
vayaṁ yāvanto lokā yīśukhrīṣṭe majjitā abhavāma tāvanta eva tasya maraṇe majjitā iti kiṁ yūyaṁ na jānītha?
4 Tad nu mēs līdz ar Viņu caur kristību esam aprakti nāvē, lai, kā Kristus ir uzmodināts no miroņiem caur Tā Tēva godību, tāpat arī mēs staigājam atjaunotā dzīvībā.
tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|
5 Jo ja mēs esam dēstīti līdzīgā nāvē ar Viņu, tad arī augšāmcelšanā Viņam būsim līdzīgi,
aparaṁ vayaṁ yadi tena saṁyuktāḥ santaḥ sa iva maraṇabhāgino jātāstarhi sa ivotthānabhāgino'pi bhaviṣyāmaḥ|
6 To zinādami, ka mūsu vecais cilvēks līdz ir krustā sists, lai grēcīgā miesa iznīkst, ka mēs grēkam vairs nekalpojam.
vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|
7 Jo, kas nomiris, tas ir taisnots no grēka.
yo hataḥ sa pāpāt mukta eva|
8 Bet ja mēs ar Kristu esam miruši, tad ticam, ka ar Viņu arī dzīvosim,
ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|
9 Zinādami, ka Kristus no miroņiem uzmodināts vairs nemirst; nāve pār Viņu vairs nevalda.
yataḥ śmaśānād utthāpitaḥ khrīṣṭo puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kopyadhikāro mṛtyo rnāsti|
10 Jo ko Viņš miris, to Viņš grēkam nomiris vienreiz; bet ko Viņš dzīvo, to Viņš dzīvo Dievam.
aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;
11 Tāpat turaties arī jūs, ka grēkam esat nomiruši, bet dzīvojiet Dievam iekš Kristus Jēzus, mūsu Kunga.
tadvad yūyamapi svān pāpam uddiśya mṛtān asmākaṁ prabhuṇā yīśukhrīṣṭeneśvaram uddiśya jīvanto jānīta|
12 Tad nu lai grēks nevalda jūsu mirstamā miesā, paklausīt viņas kārībām;
aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
13 Nedz padodiet savus locekļus grēkam par netaisnības ieročiem; bet padodiet sevi pašus Dievam, tā kā no miroņiem dzīvus, un savus locekļus Dievam par taisnības ieročiem.
aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14 Jo grēks pār jums nevaldīs; jo jūs neesat apakš bauslības, bet apakš žēlastības.
yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15 Ko nu? Vai mums būs grēkot, tāpēc ka neesam apakš bauslības, bet apakš žēlastības? Ne mūžam!
kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
16 Vai nezināt, ka jūs tam esat kalpi, kam padodaties par kalpiem uz paklausību, paklausīdami, vai grēkam uz nāvi, vai paklausībai uz taisnību?
yato mṛtijanakaṁ pāpaṁ puṇyajanakaṁ nideśācaraṇañcaitayordvayo ryasmin ājñāpālanārthaṁ bhṛtyāniva svān samarpayatha, tasyaiva bhṛtyā bhavatha, etat kiṁ yūyaṁ na jānītha?
17 Bet gods Dievam, ka jūs, kas bijuši grēka kalpi, no sirds dziļuma esat palikuši paklausīgi tai mācības priekšzīmei, uz ko esat nodoti,
aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|
18 Un atsvabināti no grēka esat palikuši par kalpiem taisnībai.
itthaṁ yūyaṁ pāpasevāto muktāḥ santo dharmmasya bhṛtyā jātāḥ|
19 Es runāju cilvēcīgi jūsu miesas vājības dēļ; jo tā kā jūs savus locekļus bijāt padevuši kalpot nešķīstībai un netaisnībai uz netaisniem darbiem, tāpat padodiet tagad savus locekļus, kalpot taisnībai uz svētiem darbiem.
yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|
20 Jo kad jūs bijāt grēka kalpi, tad jūs bijāt svabadi no taisnības.
yadā yūyaṁ pāpasya bhṛtyā āsta tadā dharmmasya nāyattā āsta|
21 Kāds auglis tad jums to brīdi bija? Tāds, par ko jūs tagad kaunaties; jo viņa gals ir nāve.
tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhve pūrvvaṁ tai ryuṣmākaṁ ko lābha āsīt? teṣāṁ karmmaṇāṁ phalaṁ maraṇameva|
22 Bet tagad, kad jūs no grēka esat atsvabināti un Dievam kalpojat, tad jums ir savs auglis, ka paliekat svēti; bet tas gals ir mūžīga dzīvošana. (aiōnios )
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios )
23 Jo grēka nopelns ir nāve; bet Dieva dāvana ir mūžīga dzīvība iekš Kristus Jēzus, mūsu Kunga. (aiōnios )
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios )