< Pāvilavēstulē Romiešiem 16 >

1 Vēl es jums pavēlu Foibu, mūsu māsu, kas ir draudzes kalpone Kenhrejā,
kiMkrIyAnagarIyadharmmasamAjasya parichArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kR^ite. ahaM yuShmAn nivedayAmi,
2 Ka jūs to uzņemat iekš Tā Kunga, kā tiem svētiem pieklājās, un tai palīdzat, kurā lietā tai ko no jums vajadzēs: jo tā arīdzan palīdzīga bijusi daudziem, arī man pašam.
yUyaM tAM prabhumAshritAM vij nAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuShmattastasyA ya upakAro bhavituM shaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama chopakAraH kR^itaH|
3 Sveicinājiet Prisķilu un Aķilu, manus darba biedrus iekš Kristus Jēzus;
apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|
4 Tie par manu dzīvību ir nolikuši savu pašu kaklu, - tiem ne vien es pateicos, bet arīdzan visas draudzes no pagāniem; Nehem.
tAbhyAm upakArAptiH kevalaM mayA svIkarttavyeti nahi bhinnadeshIyaiH sarvvadharmmasamAjairapi|
5 Arī to draudzi viņu namā. Sveicinājiet Epenetu, manu mīļo, kas no Āzijas tas pirmais pie Kristus ir griezies.
apara ncha tayo rgR^ihe sthitAn dharmmasamAjalokAn mama namaskAraM j nApayadhvaM| tadvat AshiyAdeshe khrIShTasya pakShe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM j nApayadhvaM|
6 Sveicinājiet Mariju, kas par mums daudz ir pūlējusies.
aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|
7 Sveicinājiet Androniku un Jūniju, manus radus un cietuma biedrus, kas pie tiem apustuļiem ir cienīti, un jau priekš manis ir bijuši iekš Kristus.
apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|
8 Sveicinājiet Ampliju, manu mīļo iekš Tā Kunga.
tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM j nApayadhvaM|
9 Sveicinājiet Urbanu, mūsu darba biedru iekš Kristus un Staķiju, manu mīļo.
aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|
10 Sveicinājiet Apellu, kas uzticīgs iekš Kristus; sveicinājiet tos, kas ir no Aristobula saimes;
aparaM khrIShTena parIkShitam ApilliM mama namaskAraM vadata, AriShTabUlasya parijanAMshcha mama namaskAraM j nApayadhvaM|
11 Sveicinājiet Herodionu, manu radinieku. Sveicinājiet tos, kas no Narkisa saimes ir iekš Tā Kunga.
aparaM mama j nAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAshritAstAn mama namaskAraM vadata|
12 Sveicinājiet Trivenu un Trivozu, kas strādā iekš Tā Kunga. Sveicinājiet Perzidu, to mīļo, kas daudz ir strādājusi iekš Tā Kunga.
aparaM prabhoH sevAyAM parishramakAriNyau truphenAtruphoShe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parishramakAriNI yA priyA parShistAM namaskAraM j nApayadhvaM|
13 Sveicinājiet Rufu, to izredzēto iekš Tā Kunga, un viņa un manu māti.
aparaM prabhorabhiruchitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|
14 Sveicinājiet Azinkritu un Flegontu, Ermani, Patrobu, Ermeni un tos brāļus, kas pie tiem ir.
aparam asuMkR^itaM phligonaM harmmaM pAtrabaM harmmim eteShAM sa NgibhrAtR^igaNa ncha namaskAraM j nApayadhvaM|
15 Sveicinājiet Filologu un Jūliju, Nereu un viņa māsu un Olimpu un visus svētos, kas pie tiem ir.
aparaM philalago yUliyA nIriyastasya bhaginyalumpA chaitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM j nApayadhvaM|
16 Sveicinājiet cits citu ar svētu skūpstīšanu. Visas Kristus draudzes jūs sveicina.
yUyaM parasparaM pavitrachumbanena namaskurudhvaM| khrIShTasya dharmmasamAjagaNo yuShmAn namaskurute|
17 Bet es jūs pamācu, brāļi, sargājaties no tiem, kas šķelšanos un apgrēcības ceļ pret to mācību, ko jūs esat mācījušies, un atkāpjaties no tiem.
he bhrAtaro yuShmAn vinaye. ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|
18 Jo tie tādi nekalpo mūsu Kungam Jēzum Kristum, bet savam pašu vēderam, un caur laipnīgām runām un saldiem vārdiem tie pieviļ vientiesīgas sirdis.
yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|
19 Jo jūsu paklausība ir izpaudusies pie visiem, tāpēc es par jums priecājos; bet es gribu, ka jūs esat gudri uz labu, bet nejēgas uz ļaunu.
yuShmAkam Aj nAgrAhitvaM sarvvatra sarvvai rj nAtaM tato. ahaM yuShmAsu sAnando. abhavaM tathApi yUyaM yat satj nAnena j nAninaH kuj nAne chAtatparA bhaveteti mamAbhilAShaH|
20 Bet tas miera Dievs samīs sātanu apakš jūsu kājām īsā laikā. Mūsu Kunga Jēzus Kristus žēlastība lai ir ar jums. Āmen.
adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|
21 Timotejs, mans darba biedrs, un Lucijus un Jazons un Zozipaters, mani radi, jūs sveicina.
mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|
22 Es, Tercijus, kas šo grāmatu esmu rakstījis, jūs sveicinu iekš Tā Kunga.
aparam etatpatralekhakastarttiyanAmAhamapi prabho rnAmnA yuShmAn namaskaromi|
23 Gajus, mans un visas draudzes nama tēvs, jūs sveicina; Erasts, pilsētas mantas valdnieks, un Kvartus, tas brālis, jūs sveicina.
tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|
24 Mūsu Kunga Jēzus Kristus žēlastība lai ir ar jums visiem. Āmen.
asmAkaM prabhu ryIshukhrIShTA yuShmAsu sarvveShu prasAdaM kriyAt| iti|
25 Bet Tam, kas jūs spēj stiprināt pēc mana evaņģēlija un Jēzus Kristus sludināšanas, pēc tā noslēpuma parādīšanas, kas no mūžīgiem laikiem nav bijis dzirdēts, (aiōnios g166)
pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate, (aiōnios g166)
26 Bet tagad zināms darīts un caur praviešu rakstiem pēc tā mūžīgā Dieva pavēlēšanas ir sludināts visiem pagāniem, lai šie ticībai paklausa, (aiōnios g166)
tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo. advitIyaH (aiōnios g166)
27 Tam vienam gudram Dievam lai ir gods mūžīgi caur Jēzu Kristu. Āmen. (aiōn g165)
sarvvaj na Ishvarastasya dhanyavAdo yIshukhrIShTena santataM bhUyAt| iti| (aiōn g165)

< Pāvilavēstulē Romiešiem 16 >